ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                        Senakajatakam
     vibbhantacittoti idam sattha jetavane viharanto attano panna-
paramim arabbha kathesi. Paccuppannavatthum ummangajatake avibhavissati.
     Atite baranasiyam janako nama raja rajjam karesi. Tada
bodhisatto brahmanakule nibbatti. Senakakumarotissa namam karimsu.
So vayappatto takkasilayam sabbasippani ugganhitva baranasiyam
paccagantva rajanam passi. Raja tam amaccatthane thapesi
mahantancassa yasam anuppadasi. So ranno atthanca dhammanca
anusasi. Madhurakatho dhammakathiko hutva rajanam pancasu silesu
patitthapetva dane uposathakamme ca dasakusalakammapathesuti imaya
kalyanapatipadaya patitthapesi. Sakalaratthe buddhanam uppadakalo
viya ahosi. Pakkhadivasesu raja ca uparajadayo ca sabbe
sannipatitva dhammasabham sajjenti. Mahasatto sajjitadhammasabhayam
surabhipallankamajjhagato buddhalilaya dhammam desesi. Buddhanam dhammakatha-
sadisavassa katha hoti. Athannataro mahallakabrahmano dhanabhikkham
caritva kahapanasahassam labhitva ekasmim brahmanakule nikkhipitva
puna bhikkham carissamiti gato. Tassa gatakale tam kulam kahapane
Valanjeti. So agantva kahapane aharapesi. Brahmano
kahapane datum asakkonto attano dhitaram tassa padaparicarikam
katva adasi. Brahmano tam gahetva baranasito avidure
ekasmim brahmanagame vasam kappesi. Athassa bhariya daharataya
kamesu atitta annena tarunabrahmanena saddhim micchacaram cari.
     Solasa hi atappiyavatthuni nama. Katamani solasa. Sagaro
sabbasavantihi na tappati. Aggi upadanena na tappati.
Raja rajjena na tappati. Balo papehi na tappati. Itthi
methunadhammena alankarena vijayanenati imehi tihi na tappati.
Brahmano mantehi na tappati. Jhayi viharasamapattiya na
tappati. Sekho apacayena na tappati. Appiccho dhutangagunena
na tappati. Araddhaviriyo viriyarambhena na tappati. Dhammakathiko
sakacchaya na tappati. Visarado parisaya na tappati. Saddho
sanghupatthanena na tappati. Dayako pariccagena na tappati.
Pandito dhammassavanena na tappati. Catasso parisa tathagatadassanena
na tappantiti.
     Sapi brahmani methunadhammena atitta tam brahmanam niharitva
vissattha papakammam katukama hutva ekadivasam dummana nipajjitva
kim bhotiti vutte brahmana aham tava gehe kammam katum na
sakkomi dasidasam anehiti. Bhoti dhanam me natthi kim
datva anemiti. Bhikkham caritva dhanam pariyesitva anehiti.
Tenahi bhoti patheyyam me sajjehiti. Sa tassa baddhasattum abaddhasattum
cammapasibbakam puretva adasi. Brahmano gamanigamarajadhanisu
caranto satta kahapanasatani labhitva alam me ettakam dhanam
dasadasimulayati nivattitva attano gamam agacchanto ekasmim
udakaphasukatthane pasibbakam muncitva sattum khaditva pasibbakamukham
abandhitvava paniyam pivitum otinno. Athekasmim rukkhasusire
eko kanhasappo sattugandham ghayitva pasibbakam pavisitva bhogam
abhunjitva sattum khadanto nipajji. Brahmano agantva
pasibbakassa abbhantaram anoloketva pasibbakam bandhitva amsena
katva payasi. Antaramagge ekasmim rukkhe nibbattadevata
khandhavitape thatva brahmana sace antaramagge vasissasi sayam
marissasi sace ajja gharam gamissasi bhariya te marissatiti vatva
antaradhayi. So olokento devatam adisva bhito maranabhayena
tajjito rodanto paridevanto baranasinagaradvaram sampapuni.
Tada ca pannarasuposatho hoti alankatadhammasane nisiditva bodhi-
sattassa dhammakathanadivaso. Mahajana gandhapupphahattha vaggavagga
hutva dhammakatham sotum gacchanti. Brahmano tam disva kaham
gacchatha tatati pucchi. Brahmana ajja senakapandito madhurena
sarena buddhalilaya dhammam deseti kim tvampi na janasiti vutte
cintesi pandito kira dhammakathiko ahancamhi maranabhayatajjito
pandito kho pana mahantampi sokam niharitum sakkoti mayapi tattha
Gantva dhammam sotum vattatiti. So tena saddhim tattha gantva
mahasattam parivaretva nisinnaya sarajikaya parisaya pariyante
sattupasibbakena khandhagatena dhammasanato avidure maranabhayabhito rodamano
atthasi. Mahasatto akasagangam otarento viya amatavassam
vassanto viya ca dhammam deseti. Mahajano sanjatasomanasso
sadhukaram datva dhammam assosi. Pandita ca nama disacakkhuka
honti. Tasmim khane mahasatto pasannani pancappasadani akkhini
ummiletva samantato parisam olokento tam brahmanam disva cintesi
ayam ettaka parisa somanassajata sadhukaram datva dhammam sunati.
Ayam paneko brahmano domanassappatto rodati. Etassa
abbhantare assujananasamatthena sokena bhavitabbam. Tambassa ambilena
paharitva ambaphalapatanam viya padumapattato udakabindu viya vinivattetva
ettheva nam nissokam tutthamanasam katva dhammam desessamiti. So
tam amantetva brahmana senakapandito namaham idaneva tam
nissokam karissami vissattho kathehiti tena saddhim sallapanto
pathamam gathamaha
                vibbhantacitto kupitindriyosi
                nettehi te varigana savanti
                kinte nattham kim pana patthayano
                idhagama brahmana ingha bruhiti.
     Tattha kupitindriyositi cakkhundriyameva sandhaya kupitindriyositi
aha. Variganati assubinduni. Inghati codanatthe nipato.
Tam hi mahasatto codanto evamaha brahmana satta nama
dvihi karanehi socanti paridevanti sattasankharesu kismincideva
piyanatike natthe va kincideva piyanatikam patthetva alabhanta
va tattha kinte nattham kim pana patthayanto tvam idhagato idam
me khippam bruhiti.
     Athassa attano sokakaranam kathento brahmano dutiyam gathamaha
                miyyetha bhariya vajato mamajja
                agacchato maranamaha yakkho
                etena dukkhena pavedhitosmi
                akkhahi me senaka etamatthanti.
     Tattha vajatoti geham gacchantassa. Agacchatoti agacchantassa.
Yakkhoti antaramagge eka rukkhadevata evamahati vadati.
Sa kira devata pasibbake te brahmana kanhasappoti anacikkhanti
bodhisattassa nananubhavappakasanattham nacikkhi. Etena dukkhenati
gacchato bhariyaya maranadukkhena agacchato attano maranadukkhena
etenasmi pavedhito phandito kampito. Etamatthanti etam
karanam yena me karanena gacchato bhariyaya maranam agacchato
attano maranam hoti etam me karanam akkhahiti attho.
     Mahasatto brahmanassa vacanam sutva samuddamatthake jalam
Khipanto viya nanajalam pattharitva imesam sattanam bahuni
maranakaranani samudde nimuggapi maranti tattha balamacchehi gahitapi
gangaya patitapi tattha sumsumarena gahitapi rukkhato patitapi kanthakena
viddhapi nanappakarehi avudhehi pahatapi visam khaditvapi ubbattitva
papate patitapi atisitadihi nanappakarehi va rogehi upaddutapi
marantiyeva evam bahusu maranakaranesu katarena nu kho karanena
ajjesa brahmano antaramagge vasanto sayam marissati gehamassa
vajato bhariya marissatiti cintesi cantento ca brahmanassa
khandhe pasibbakam disva imasmim pasibbake ekena sappena pavitthena
bhavitabbam pavisanto ca pana so sappo imasmim brahmane
patarasasamaye sattum khaditva pasibbakamukham abandhitvava paniyam patum
gate sattugandhena pavittho bhavissati brahmano paniyam pivitva
agato sappassa pavitthabhavam ajanitva pasibbakam bandhitva adaya
pakkanto bhavissati svayam antaramagge vasanto sayam vasanatthane
sattum khadissamiti pasibbakam muncitva hattham pavesessati atha nam
sappo hatthe damsitva jivitakkhayam papessati idamassa antaramagge
vasantassa maranakaranam sace pana geham gaccheyya pasibbako
bhariyaya hatthagato bhavissati sa antobhandam olokessamiti
pasibbakam muncitva hattham pavesessati atha nam sappo damsitva
jivitakkhayam papessati idamassa ajja geham gatassa bhariyaya
maranakarananti upayakosallananeneva annasi. Athassa etadahosi
Imina kanhasappena surena nibbhayena bhavitabbam ayam hi brahmanassa
mahaphasukam paharantopi pasibbake attano calanam va phandanam va na
dassesi evarupaya parisaya majjhepi attano atthibhavam na dassesi
tasma imina kanhasappena surena nibkayena bhavitabbanti idampi so
upayakosallananeneva dibbacakkhuna passanto viya annasi. Evam
sarajikaya parisaya majjhe sappam pasibbake pavesantam disva thitapuriso
viya mahasatto upayakusalananeneva paricchinditva brahmanassa
panham kathento tatiyam gathamaha
                bahuni thanani vicintayitva
                yamettha vakkhami tadeva saccam
                mannami te brahmana sattubhastam
                ajanato kanhasappo pavitthoti.
     Tattha bahuni thananiti bahuni karanani. Vicintayitvati
pativijjhitva cintavasena pattapativedho viya hutva. Yamettha vakkhamiti
yante aham etesu karanesu ekam karanam vakkhami. Tadeva saccanti
tadeva tatham dibbacakkhuna disva kathitasadisam bhavissatiti dipeti.
Mannamiti sallakkhemi. Sattubhastanti sattupasibbakam. Ajanatoti
ajanantasseva eko kanhasappo pavitthoti mannamiti.
     Evanca pana vatva atthi te brahmana tasmim pasibbake
sattuti pucchi. Atthi panditati. Ajja patarasavelaya sattum
khaditi. Ama panditati. Kattha nisiditvati. Aranne
Rukkhamulasminti. Sattum khaditva paniyam patum gacchanto pasibbakamukham
na bandhiti. Na bandhim panditati. Paniyam pivitva agato
pasibbakam na oloketva bandhiti. Anoloketva bandhim panditati.
Brahmana tava paniyam patum gatakale ajanantasseva te sattugandhena
pasibbakam   sappo pavitthoti mannami etamettha agato tvam tasma
pasibbakam otaretva parisamajjhe thapetva pasibbakamukham mocetva
patikkamma thito ekam dandakam gahetva pasibbakam tava pahara tato
patthataphanam susuti saddam katva nikkhamantam kanhasappam disva
nikkankho bhavissasiti catuttham gathamaha
                adaya dandam parisumbha bhastam
                passelamugam uragam dujivham
                chindajja kankham vicikicchitani
                bhujangamam passa pamunca bhastanti.
     Tattha parisumbhati pahara. Passelamuganti elapaggharantena
mukhena elamugam pasibbakato nikkhamantam dujivham uragam passa.
Chindajja kankham vicikicchitaniti atthi nu kho me pasibbake sappo
udahu natthiti kankham ceva punappunam uppajjamanani vicikicchitani ca
ajja chinda mayham saddaha avitatham hi me byakaranam idaneva
nikkhamantam bhujangamam passa pamunca bhastanti.
     Brahmano mahasattassa katham sutva samviggo bhayappatto
tatha akasi. Sappopi bhoge dandena pahato pasibbakamukha
Nikkhamitva mahajanam olokento atthasi.
     Tamattham pakasento sattha pancamam gathamaha
                samviggarupo parisaya majjhe
                so brahmano sattubhastam pamunci
                atha nikkhami urago uggatejo
                asiviso sappo phanam karitvati.
     Sappassa phanam katva nikkhantakale mahasattassa sabbannu-
buddhasseva byakaranam ahosi. Mahajano celukkhepasahassani
pavattesi. Angulipotanasahassani paribbhamimsu. Ghanameghavassam viya
sattaratanavassam vassi. Sadhukarasahassani pavattayimsu. Mahapathavibhijjana-
saddo viya ahosi. Idam pana buddhalilaya evarupassa panhassa
kathanannama neva jatiya balam na gottakulappadesayasadhananam balam
kassa panetam balanti. Pannaya balam. Pannava hi puggalo
vipassanam vaddhetva ariyamaggadvaram vivaritva amatamahanibbanam
pavisati savakaparamimpi paccekabodhimpi sammasambodhimpi pativijjhati.
Amatamahanibbanasampapakesu hi dhammesu pannava settha avasesa
tassa parivara honti. Tenetam vuttam
                panna hi settha kusala vadanti
                nakkhattarajariva tarakanam
                silam sirincapi satanca dhammo
                anvayika pannavato bhavantiti.
     Evam kathite pana mahasattena panhe eko ahigundiko sappassa
mukhabandham katva sappam gahetva aranne vissajjesi. Brahmano
rajanam upasankamitva jayapetva anjalim paggayha ranno thutim
karonto upaddhagathamaha
                suladdhalabha janakassa ranno
                yo passati senakam sadhupannanti.
     Tassattho yo sadhupannam uttamapannam senakapanditam akkhini
ummiletva icchiticchitakkhane piyacakkhuhi passitum labhati tassa
ranno janakassa ete icchiticchitakkhane dassanalabha suladdhalabha
vata etena laddhesu sabbalabhesu ete labhava suladdha namati.
     Ranno thutim katva pana pasibbakato satta kahapanasatani
gahetva mahasattassa thutim katva tutthidayam datukamo diyaddhagathamaha
                vivattacchado nu si sabbadassi
                nanam nu te brahmana bhimsarupam
                imani me sattasatani atthi
                ganhahi sabbani dadami tuyham.
                Taya hi me jivitamajja laddham
                athopi bhariyayamakasi sotthinti.
     Tattha vivattacchado nu si sabbadassiti kinnu kho tvam sabbesu
dhammakaresu vivattacchadano vivattaneyyadhammo sabbannu buddhoti
thutivasena pucchati. Nanam nu te brahmana bhimsarupanti udahu
Asabbannussapi sato tava nanam ativiya bhimsarupam sabbannutananam
viya balavanti. Taya hi meti taya dinnatta ajja maya jivitam
laddham. Athopi bhariyayamakasi sotthinti athopi me bhariyaya tvameva
sotthim akasi. Iti so vatva sacepi satasahassam bhaveyya dadeyyamevaham
ettakameva me dhanam imani sattasatani ganhati punappunam bodhisattam yaci.
     Tam sutva bodhisatto atthamam gathamaha
                na pandita vettanamadiyanti
                citrahi gathahi subhasitahi
                itopi te brahmana dadantu vittam
                adaya tvam gaccha sakam niketanti.
     Tattha vettananti vetanam. Ayameva va patho. Itopi
te brahmanati brahmana ito mama padamulato tuyham dhanam dadantu.
Vittam adaya tvam gacchati ito annani tini satani gahetva
sahassabhandikam adaya sakanivesanam gacchahiti attho.
     Evanca pana vatva mahasatto brahmanassa sahassam purapento
kahapane datva brahmana kena tvam dhanabhikkhaya pesitoti pucchi.
Bhariyaya me panditati. Bhariya pana te mahallika daharati.
Dahara panditati. Tenahi sa annena saddhim anacaram karonti
nibbhaya hutva karissamiti tam pesesi sace ime kahapane
gharam nessasi sa te dukkhena laddhakahapane attano jarassa
Dassati tasma tvam ujukameva geham agantva bahigame rukkhamule
va yatthakatthaci va kahapane thapetva paviseyyasiti vatva tam
uyyojesi. So gamasamipam gantva ekasmim rukkhamule kahapane
thapetva sayam geham agamasi. Bhariyapissa tasmim khane jarena
saddhim nisinna hoti. Brahmano dvare thatva bhotiti aha.
Sa tassa saddam sallakkhetva dipam nibbapetva dvaram vivaritva
brahmane antopavitthe itaram niharitva dvaramule thapetva
geham pavisitva pasibbake kinci adisva brahmana kinte bhikkham
caritva laddhanti pucchi. Sahassam me laddhanti. Kaham thapitanti.
Asukatthane nama thapitam patova aharissama ma cintayiti. Sa
gantva jarassa acikkhi. So nikkhamitva attana thapitam viya
ganhi. Brahmano punadivase gantva kahapane apassanto
bodhisattassa santikam gantva kim brahmanati vutte kahapane
na passami panditati aha. Bhariyaya pana te acikkhiti.
Ama panditati. Mahasatto taya jarassa acikkhitabhavam natva
atthi pana te brahmana bhariyaya kulupakabrahmanoti pucchi.
Atthi panditati. Tuyhampi atthiti. Ama panditati. Athassa
mahasatto sattannam divasanam paribbayam dapetva gaccha pathamadivase
tava satta bhariyaya te sattati cuddasa brahmane nimantetva
bhojetva punadivasato patthaya ekekam hapetva sattame divase
Tava ekam bhariyaya te ekanti dve brahmane nimantetva bhariyaya
te sattame divase nimantetva brahmanassa nibaddham agamanabhavam
natva mayham arocehiti aha. Brahmano tatha katva sallakkhito
me pandita nibaddham bhunjanakabrahmanoti mahasattassa arocesi.
Bodhisatto tena saddhim purise pesetva tam brahmanam anapetva
asukarukkhamulato te imassa brahmanassa santakam kahapanasahassam
gahitanti pucchi. Na ganhami panditati. Tvam mama senakapanditabhavam
na janasi aharapessami te kahapaneti. So bhito gahita
meti sampaticchi. Kinte thapitati. Tattheva pandita thapitati.
Bodhisatto brahmanam pucchi brahmana kinte sayeva bhariya
hotu udahu annam ganhissasiti. Sayeva me hotu panditati.
Bodhisatto manusse pesetva brahmanassa kahapane ca brahmaninca
anapetva corabrahmanassa hatthato kahapane brahmanassa
dapetva itarassa rajanam karetva nagara niharapetva brahmani-
yapi rajanam karetva brahmanassa mahantam yasam datva attanoyeva
santike vasapesi.
     Sattha imam dhammadesanam aharitva saccani pakasetva jatakam
samodhanesi saccapariyosane bahu sotapattiphaladini sacchikarimsu.
Tada brahmano anando ahosi rukkhadevata sariputto parisa
buddhaparisa senakapandito pana ahamevati.
                    Senakajatakam sattamam.



             The Pali Atthakatha in Roman Book 39 page 150-162. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=2980&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2980&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1014              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4416              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4435              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4435              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]