ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                        Kapijātakaṃ
     yattha verī nivasatīti idaṃ satthā jetavane viharanto devadattassa
paṭhavippavesanaṃ ārabbha kathesi.
     Tasmiṃ hi paṭhaviṃ paviṭṭhe dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
devadatto saha parisāya naṭṭhoti. Satthā āgantvā kāya
nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva so saha parisāya naṭṭho
pubbepi nassiyevāti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kapiyoniyaṃ nibbattitvā pañcasatakapiparivāro rājuyyāne vasi.
Devadattopi kapiyoniyaṃ nibbattitvā pañcasatakapiparivāro tattheva
vasi. Athekadivasaṃ purohite uyyānaṃ gantvā nahātvā alaṅkaritvā

--------------------------------------------------------------------------------------------- page169.

Nikkhamante eko lolakapi puretaraṃ gantvā uyyānadvāratoraṇamatthake nisīditvā tassa matthake vaccapiṇḍaṃ pātetvā puna uddhaṃ olokentassa mukhe pātesi. So nivattetvā hotu jānissāmi tumhākaṃ kattabbanti makkaṭe santajjetvā puna nahātvā pakkāmi. Tena veraṃ gahetvā makkaṭānaṃ santajjitabhāvaṃ bodhisattassa ārocesuṃ. So verīnaṃ nivāsanaṭṭhāne nāma vasituṃ na vaṭṭati sabbopi kapigaṇo palāyitvā aññattha gacchatūti kapisahassānaṃpi ārocāpesi. Dubbacakapi attano parivāramakkaṭe gahetvā pacchā jānissāmīti na palāyi. Bodhisatto attano parivāraṃ gahetvā araññaṃ pāvisi. Athekadivasaṃ ekissā vīhikoṭṭikāya dāsiyā ātape pasāritaṃ vīhiṃ khādamāno eko eḷako ummukkena pahāraṃ labhitvā ādittasarīro palāyanto ekissā hatthisālaṃ nissāya tiṇakuṭikāya kuṭṭe sarīraṃ ghaṃsi. So aggi tiṇakuṭikaṃ gaṇhi. Tato vuṭṭhāya hatthisālaṃ gaṇhi. Hatthisālāya hatthīnaṃ piṭṭhi jhāyi. Hatthivejjā hatthiṃ paṭijagganti. Purohitopi makkaṭānaṃ gahaṇupāyaṃ upadhārento vicarati. Atha naṃ rājūpaṭṭhānaṃ āgantvā nisinnaṃ rājā āha ācariya bahū no hatthī gaṇḍikā hatthivejjā paṭijaggituṃ na jānanti jānāsi kinnu kho kiñci bhesajjanti. Jānāmi mahārājāti. Kinnāmāti. Makkaṭavasā mahārājāti. Kahaṃ labhissāmāti. Nanu uyyāne bahū makkaṭāti. Rājā uyyānamakkaṭe māretvā vasaṃ ānethāti āha. Dhanuggahā

--------------------------------------------------------------------------------------------- page170.

Gantvā pañcasatepi makkaṭe vijjhitvā māresuṃ. Eko pana jeṭṭhakamakkaṭo palāyanto sarappahāraṃ labhitvāpi tattheva apatitvā bodhisattassa vasanaṭṭhānaṃ patvā pati. Vānarā amhākaṃ vasanaṭṭhānaṃ patvā matoti tassa pahāraladdhamatabhāvaṃ bodhisattassa ārocesuṃ. So āgantvā kapigaṇamajjhe nisinno paṇḍitānaṃ ovādaṃ akatvā veriṭṭhāne vasantā nāma evaṃ vinassantīti kapigaṇassa ovādavasena imā gāthā abhāsi yattha verī nivasati na vase tattha paṇḍito ekarattaṃ dirattaṃ vā dukkhaṃ vasati verisu. Diso ve lahucittassa posassa anuvidhiyyato ekassa kapino hetu yūthassa anayo kato. Bālo ca paṇḍitamānī yūthassa parihārako sacittassa vasaṃ gantvā sayethāyaṃ yathā kapi. Na sādhu balavā bālo yūthassa parihārako ahito bhavati ñātīnaṃ sakuṇānaṃva cekato. Dhīro ca balavā sādhu yūthassa parihārako hito bhavati ñātīnaṃ tidasānaṃva vāsavo. Yo ca sīlañca paññañca sutañcattani passati ubhinnamatthaṃ carati attano ca parassa ca. Tasmā tuleyyamattānaṃ sīlaṃ paññaṃ sutaṃpiva gaṇaṃ vā parihare dhīro eko vāpi paribbajeti.

--------------------------------------------------------------------------------------------- page171.

Tattha lahucittassāti lahucitto assa. Idaṃ vuttaṃ hoti yo poso lahucittassa mittassa vā ñātino vā anuvidhayati anuvattati tassa posassa anuvidhayato so lahucitto diso hoti verikiccaṃ karoti. Ekassa kapinoti passatha ekassa lahucittassa andhabālassa kapino hetu ayaṃ sakalassa yūthassa anayo avuḍḍhi mahāvināso katoti. Paṇḍitamānīti yo sayaṃ bālo hutvā ahaṃ paṇḍitoti attānaṃ maññamāno paṇḍitānaṃ ovādaṃ akatvā sakassa cittassa vasaṃ gacchati so sacittassa vasaṃ gantvā yathā ayaṃ dubbacakapi matasayanaṃ sayanto evaṃ sayethāti attho. Na sādhūti bālo nāma balasampanno yūthassa parihārako na sādhu na suddhako. Kiṃkāraṇā. So hi ahito hoti ñātīnaṃ vināsameva vahati. Sakuṇānaṃva cekatoti yathā hi tittirasakuṇānaṃ dīpakatittiro divasaṃpi vassanto aññe sakuṇe na māreti ñātakeva māreti tesaññeva ahito hoti evanti attho. Hito bhavatīti kāyenapi vācāyapi manasāpi hitakārakoyeva. Ubhinnamatthaṃ caratīti idha yo puggalo ete sīlādayo guṇe attani passati so mayhaṃ ācārasīlaṃpi atthi paññāpi atthi pariyattipi atthīti ñatvā tattato jānitvā gaṇaṃ pariharanto attano ca paresañca attānaṃ parivāretvā carantānaṃ ñātīnaṃ ubhinnampi atthameva carati. Tuleyyamattānanti tuleyya attānaṃ tuletvā. Sīlaṃ paññaṃ sutaṃpivāti etāni sīlādīni viya. Idaṃ vuttaṃ hoti yasmā sīlādīni attani

--------------------------------------------------------------------------------------------- page172.

Samanupassanto ubhinnaṃ atthaṃ carati tasmā paṇḍito etāni sīlādīni viya attānaṃpi tesu tuletvā patiṭṭhito nu khomhi sīle paññāya suteti tīretvā patiṭṭhitabhāvaṃ paccakkhaṃ katvā dhīro gaṇaṃ parihareyya catūsu iriyāpathesu ekova hutvā paribbajeyya parivatteyya parisūpaṭṭhāpakenāpi hi vivekacārināpi imehi tīhi dhammehi samannāgate- neva bhavitabbaṃ. Evaṃ mahāsatto kapirājāpi hutvā vinayapariyattikiccaṃ kathesi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā dubbacakapi devadatto ahosi parisāpissa devadattaparisā paṇḍitakapirājā pana ahamevāti. Kapijātakaṃ navamaṃ.


             The Pali Atthakatha in Roman Book 39 page 168-172. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=3357&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=3357&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1028              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4466              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4493              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4493              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]