ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                    Bakabrahmajatakam
     dvasattatiti idam sattha jetavane viharanto bakabrahmanam
arabbha kathesi.
     Tassa hi idam niccam dhuvam sassatam acavanadhammam ito annam
lokassa nissaranam nibbanannama natthiti evam ditthi uppajji.
Hetthuppattiko kiresa brahma pubbe jhanam bhavetva vehapphalesu
nibbatto. Tattha pancakappasataparimanam ayum khepetva subhakinhesu
nibbattetva catusatthi kappe khepetva tato cuto atthakappayuke
abhassare nibbatti. Tatrassa evam ditthi uppajji. So hi
Neva uparibrahmalokato cutim na tattha upapattim anussari.
Tadubhayampi apassanto evam ditthim ganhi. Bhagava tassa cetasa
cetoparivitakkamannaya seyyathapi nama balava puriso samminjitam
va baham pasareyya pasaritam va baham samminjeyya evameva
jetavane antarahito tasmim brahmaloke paturahosi. Atha brahma
bhagavantam disva ehi kho marisa svagatam marisa cirassam kho
marisa imam pariyayamakasi yadidam idhagamanaya idam hi marisa
niccam idam dhuvam idam sassatam idam acavanadhammam idam hi kevalam na
jayati na jiyyati na miyyati na cavati na upapajjati ito ca
panannam uttarinissaranannama natthiti aha. Evam vutte bhagava
bakabrahmanam etadavoca avijjagato vata bho bako brahma
avijjagato vata bho bako brahma yatra hi nama aniccanneva
samanam niccanti vakkhati santanca panannam uttarinissaranam natthannam
uttarinissarananti vakkhatiti. Tam sutva brahma tvam evam kathesiti
iti mam esa anuvattanto anubandhatiti cintetva yatha nama
dubbalo coro katipaye pahare labhitva kim ahameva coro asukopi
coro asukopi coroti sabbe sahayake acikkhi tatheva bhagavato
anuyogabhayabhito annepi attano sahayake acikkhanto pathamam
gathamaha
                dvasattati gotama punnakamma
                vasavattino jatijaram atita
                Ayamantima vedagu brahmupatti
                asmabhijappanti jana anekati.
     Tattha dvasattatiti na kevalam gotama ahameva atha kho
imasmim brahmaloke mayam dvasattati jana punnakamma annesam
upari attano vasam vattanena vasavattino jatijaranca atita ayam
no vedehi gatatta vedagu ayam gotama antimabrahmuppatti
pacchimakotippatti setthabhavuppatti. Asmabhijappanti jana anekati
amhe anne bahu jana panjalika hutva ayam kho bhavam brahma
mahabrahmati adini vadanta namassanti patthenti pihenti aho
vata mayam evarupa bhaveyyamati icchantiti attho.
     Tassa katham sutva sattha dutiyam gathamaha
                appanca hetam na hi dighamayu
                yam tvam baka mannasi dighamayum
                satam sahassana nirabbudanam
                ayum pajanami tavaha brahmati.
     Tattha satam sahassana nirabbudananti nirabbudasankhatanam ganana-
satasahassam vassananhi dasadasakanam satam sahassam nama sahassanam
satam satasahassam nama satasahassanam satam koti nama satam kotisata-
sahassanam pakoti nama satam pakotisatasahassanam kotipakoti nama
satam kotipakotisatasahassanam ekanahutam nama satam nahutasatasahassanam
ekaninnahutam nama cheko ganako ettakam ganetum sakkoti
Tato param ganana nama buddhanameva visayo tattha satam ninnahuta-
satasahassanam ekam abbudam visati ubbudani ekam nirabbudam.
Tesam nirabbudanam satasatasahassanam nama satasahassam ettakam bakassa
brahmuno thatva etasmim bhave avasitthakam ayu tam sandhaya
bhagava evamaha.
     Tam sutva bako tatiyam gathamaha
                anantadassi bhagavahamasmi
                jatijaram sokamupativatto
                kim me puranam vatasilavattam
                acikkha metam yamaham vijannanti.
     Tattha bhagavati bhagava tumhe ayum pajanami tavahanti
vadanta aham anantadassi jatijaranceva sokanca upativattosmiti
vadatha. Vatasilavattanti vatasamadananca silavattanca. Idam vuttam
hoti yadi tumhe sabbannubuddha evam sante kim mayham puranam
vatanca silanca carananca acikkha me etam yamaham taya
acikkhitam yathavasarasato vijaneyyanti.
     Athassa bhagava atitani vatthuni aharitva acikkhanto
catasso gathayo abhasi
                yam tvam apayesi bahu manusse
                pipasite ghammani sapparete
                Tante puranam vatasilavattam
                suttappabuddhova anussarami.
                Yam enikulasmim janatam gahitam
                amocayi gayhaka niyamanam
                tante puranam vatasilavattam
                suttappabuddhova anussarami.
                Gangaya sotasmim gahitanavam
                luddhena nagena manussakappa
                amocayi tvam balasa pasayha
                tante puranam vatasilavattam
                suttappabuddhova anussarami.
                Kappo ca te patthacaro ahosim
                sambuddhivantam vati so amannam
                tante puranam vatasilavattam
                suttappabuddhova anussaramiti.
     Tattha apayesiti payesi. Ghammani sappareteti ghammena
nisapparete ativiya  phutthena ghammena kilamante. Suttappabuddhovati
paccusakale supanto supinam passitva tam supinam viya anussarami.
     So kira bakabrahma ekasmim kappe tapaso hutva marukantare
vasanto bahunam kantaram patipannanam paniyam aharitva adasi.
Athekadivasam eko satthavaho pancahi sakatasatehi marukantaram patipajji.
Manussa disa vavatthapetum asakkonta satta divasani ahinditva
khinadarudaka nirahara tanhabhibhuta idani no jivitam natthiti
sakataparivattam katva gone mocetva hetthasakatesu nipajjimsu.
Tada tapaso avajjento te disva ma mayi passente nassimsuti
cintetva attano iddhanubhavena gangasotam ubbattetva sattha-
vahabhimukham akasi. Avidure cekam vanasandam mapesi. Manussa
paniyam pivitva nahatva gone santappetva vanasandato tinam
layitva daruni gahetva disam sallakkhetva aroga kantaram
atikkamimsu tam sandhayetam vuttam.
     Enikulasminti eniya nama nadiya kule. Gayhaka niyamananti
karamaragaham gahetva niyamanam.
     So kira tapaso aparasmim kale ekam paccantagamam nissaya
naditire vanasande vihasi. Athekasmim divase pabbata cora
otaritva tam gamam paharitva mahajanam gahetva pabbatam aropetva
antaramagge cariyamanusse thapetva pabbatajalam pavisitva aharam
pacapenta nisidimsu. Tapaso gomahisadinanceva darakadarikadinanca
mahantam attasaram sutva mayi passante ma nassimsuti iddhanubhavena
attabhavam vijahitva caturanginiya senaya parivuto raja hutva
yuddhabherim akotapento tam thanam agamasi. Cariyamanussa tam
disva coranam arocesum. Cora ranna saddhim viggaho
Nama na yuttoti sabbam gahitakaramaram chaddetva bhattam abhunjitvava
palayimsu. Tapaso te sabbe anetva sakagameyeva patitthapesi
tam sandhayetam vuttam.
     Gahitanavanti niggahitanavam. Luddhenati kakkhalena. Manussa-
kappati manusse vinasetukamataya. Balasati balena. Pasayhati
abhibhavitva.
     Aparasmim kale tapaso gangatire vihasi. Tada manussa
dve tayo navasanghate bandhitva sanghatamatthake pupphamandapam
karetva sanghate nisiditva khadanta pivanta samuddakulam gacchanti
tehi pitavasesam suram bhuttavasenani khaditavasesani bhattamacchamamsa-
tamboladini gangayameva patenti. Gangeyyo nama nagaraja ime
ucchitthakam mama upari khipantiti kujjhitva sabbe te jane gahetva
gangaya osidapessamiti mahantam ekadonikanavappamanam attabhavam
mapetva udakam bhinditva phanam dhayaramano tesam abhimukho payasi.
Te nagarajanam disvava maranabhayatajjita ekappahareneva mahasaddam
karimsu. Tapaso tesam paridevanasaddam sutva nagarajassa kuddhabhavam
natva mayi passante ma nassimsuti khippam nisantatitaya attano
anubhavena khippam supannavannam attanam mapetva agamasi.
Nagaraja tam disva maranabhayabhito udake nimmujji. Manussa
sotthibhavam patva agamamsu tam sandhayetam vuttam.
     Patthacaroti antevasiko. Sambuddhivantam vati so amannanti
Buddhisampanno ceva vatasampanno ca tapasoti tam mannamano.
Imina kim dasseti. Mahabrahme aham atite tava kesavatapasakale
kappo nama antevasi veyyavaccakaro hutva tuyham naradena
nama amaccena baranasito himavantam anitassa rogam vupasamesim.
Atha nam narado dutiyavare agantva nirogam disva imam gatham abhasi
        manussindam jahitvana       sabbakamasamiddhinam
        katham nu bhagava kesi       kappassa ramati assameti.
Tamenam tvam etadavoca
        sadhuni ramaniyani         santi rukkha manorama
        subhasitani kappassa       narada ramayanti manti.
Itissa bhagava imam attana antevasikena hutva rogassa
vupasamitabhavam dipento evamaha. Idanca pana tena brahmuna
manussaloke katakammam sabbam mahabrahmanam sallakkhapentova kathesi.
     So satthu vacanena attana katakammam saritva tathagatassa thutim
karonto osanagathamaha
                addha pajanasi mametamayum
                annampi janasi tatha hi buddho
                tatha hi tayam jalitanubhavo
                obhasayam titthati brahmalokanti.
     Tattha tatha hi buddhoti tatha hi tvam buddho buddhanam hi
     anannatannama natthi sabbadhammanam buddhattayeva hi te buddha
Nama. Tatha hi tayanti buddhattayeva ca pana tava ayam jalito
sarirappabhavo. Obhasayam titthatiti imam sakalampi brahmalokam
obhasayanto titthatiti.
     Evam sattha attano buddhagunam janapento dhammam desento
saccani pakasesi saccapariyosane dasamattanam brahmasahassanam
anupadaya asavehi cittani vimuccimsu. Iti bhagava bahunam brahmanam
avassayo hutva brahmaloka jetavanam agantva tattha kathitaniyame-
neva dhammadesanam bhikkhunam kathetva jatakam samodhanesi tada kesavatapaso
bakabrahma ahosi kappamanavo pana ahamevati.
                   Bakabrahmajatakam dasamam.
                    Kukkuvaggo pathamo.
                     ------------



             The Pali Atthakatha in Roman Book 39 page 172-180. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=3442&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=3442&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1035              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4485              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4510              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4510              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]