ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                    Bakabrahmajātakaṃ
     dvāsattatīti idaṃ satthā jetavane viharanto bakabrahmānaṃ
ārabbha kathesi.
     Tassa hi idaṃ niccaṃ dhuvaṃ sassataṃ acavanadhammaṃ ito aññaṃ
lokassa nissaraṇaṃ nibbānannāma natthīti evaṃ diṭṭhi uppajji.
Heṭṭhuppattiko kiresa brahmā pubbe jhānaṃ bhāvetvā vehapphalesu
nibbatto. Tattha pañcakappasataparimāṇaṃ āyuṃ khepetvā subhakiṇhesu
nibbattetvā catusaṭṭhī kappe khepetvā tato cuto aṭṭhakappāyuke
ābhassare nibbatti. Tatrassa evaṃ diṭṭhi uppajji. So hi

--------------------------------------------------------------------------------------------- page173.

Neva uparibrahmalokato cutiṃ na tattha upapattiṃ anussari. Tadubhayaṃpi apassanto evaṃ diṭṭhiṃ gaṇhi. Bhagavā tassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha brahmā bhagavantaṃ disvā ehi kho mārisa svāgataṃ mārisa cirassaṃ kho mārisa imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya idaṃ hi mārisa niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ acavanadhammaṃ idaṃ hi kevalaṃ na jāyati na jiyyati na miyyati na cavati na upapajjati ito ca panaññaṃ uttarinissaraṇannāma natthīti āha. Evaṃ vutte bhagavā bakabrahmānaṃ etadavoca avijjāgato vata bho bako brahmā avijjāgato vata bho bako brahmā yatra hi nāma aniccaññeva samānaṃ niccanti vakkhati santañca panaññaṃ uttarinissaraṇaṃ natthaññaṃ uttarinissaraṇanti vakkhatīti. Taṃ sutvā brahmā tvaṃ evaṃ kathesīti iti maṃ esa anuvattanto anubandhatīti cintetvā yathā nāma dubbalo coro katipaye pahāre labhitvā kiṃ ahameva coro asukopi coro asukopi coroti sabbe sahāyake ācikkhi tatheva bhagavato anuyogabhayabhīto aññepi attano sahāyake ācikkhanto paṭhamaṃ gāthamāha dvāsattati gotama puññakammā vasavattino jātijaraṃ atītā

--------------------------------------------------------------------------------------------- page174.

Ayamantimā vedagū brahmupatti asmābhijappanti janā anekāti. Tattha dvāsattatīti na kevalaṃ gotama ahameva atha kho imasmiṃ brahmaloke mayaṃ dvāsattati janā puññakammā aññesaṃ upari attano vasaṃ vattanena vasavattino jātijarañca atītā ayaṃ no vedehi gatattā vedagū ayaṃ gotama antimābrahmuppatti pacchimakoṭippatti seṭṭhabhāvuppatti. Asmābhijappanti janā anekāti amhe aññe bahū janā pañjalikā hutvā ayaṃ kho bhavaṃ brahmā mahābrahmāti ādīni vadantā namassanti patthenti pihenti aho vata mayaṃ evarūpā bhaveyyāmāti icchantīti attho. Tassa kathaṃ sutvā satthā dutiyaṃ gāthamāha appañca hetaṃ na hi dīghamāyu yaṃ tvaṃ baka maññasi dīghamāyuṃ sataṃ sahassāna nirabbudānaṃ āyuṃ pajānāmi tavāha brahmati. Tattha sataṃ sahassāna nirabbudānanti nirabbudasaṅkhātānaṃ gaṇana- satasahassaṃ vassānañhi dasadasakānaṃ sataṃ sahassaṃ nāma sahassānaṃ sataṃ satasahassaṃ nāma satasahassānaṃ sataṃ koṭi nāma sataṃ koṭisata- sahassānaṃ pakoṭi nāma sataṃ pakoṭisatasahassānaṃ koṭipakoṭi nāma sataṃ koṭipakoṭisatasahassānaṃ ekanahutaṃ nāma sataṃ nahutasatasahassānaṃ ekaninnahutaṃ nāma cheko gaṇako ettakaṃ gaṇetuṃ sakkoti

--------------------------------------------------------------------------------------------- page175.

Tato paraṃ gaṇanā nāma buddhānameva visayo tattha sataṃ ninnahuta- satasahassānaṃ ekaṃ abbudaṃ vīsati ubbudāni ekaṃ nirabbudaṃ. Tesaṃ nirabbudānaṃ satasatasahassānaṃ nāma satasahassaṃ ettakaṃ bakassa brahmuno ṭhatvā etasmiṃ bhave avasiṭṭhakaṃ āyu taṃ sandhāya bhagavā evamāha. Taṃ sutvā bako tatiyaṃ gāthamāha anantadassī bhagavāhamasmi jātijaraṃ sokamupātivatto kiṃ me purāṇaṃ vatasīlavattaṃ ācikkha metaṃ yamahaṃ vijaññanti. Tattha bhagavāti bhagavā tumhe āyuṃ pajānāmi tavāhanti vadantā ahaṃ anantadassī jātijarañceva sokañca upātivattosmīti vadatha. Vatasīlavattanti vatasamādānañca sīlavattañca. Idaṃ vuttaṃ hoti yadi tumhe sabbaññubuddhā evaṃ sante kiṃ mayhaṃ purāṇaṃ vatañca sīlañca caraṇañca ācikkha me etaṃ yamahaṃ tayā ācikkhitaṃ yāthāvasarasato vijāneyyanti. Athassa bhagavā atītāni vatthūni āharitvā ācikkhanto catasso gāthāyo abhāsi yaṃ tvaṃ apāyesi bahū manusse pipāsite ghammani sapparete

--------------------------------------------------------------------------------------------- page176.

Tante purāṇaṃ vatasīlavattaṃ suttappabuddhova anussarāmi. Yaṃ eṇikūlasmiṃ janataṃ gahītaṃ amocayī gayhaka nīyamānaṃ tante purāṇaṃ vatasīlavattaṃ suttappabuddhova anussarāmi. Gaṅgāya sotasmiṃ gahītanāvaṃ luddhena nāgena manussakappā amocayī tvaṃ balasā pasayha tante purāṇaṃ vatasīlavattaṃ suttappabuddhova anussarāmi. Kappo ca te patthacaro ahosiṃ sambuddhivantaṃ vati so amaññaṃ tante purāṇaṃ vatasīlavattaṃ suttappabuddhova anussarāmīti. Tattha apāyesīti pāyesi. Ghammani sappareteti ghammena nisapparete ativiya phuṭṭhena ghammena kilamante. Suttappabuddhovāti paccūsakāle supanto supinaṃ passitvā taṃ supinaṃ viya anussarāmi. So kira bakabrahmā ekasmiṃ kappe tāpaso hutvā marukantāre vasanto bahūnaṃ kantāraṃ paṭipannānaṃ pānīyaṃ āharitvā adāsi. Athekadivasaṃ eko satthavāho pañcahi sakaṭasatehi marukantāraṃ paṭipajji.

--------------------------------------------------------------------------------------------- page177.

Manussā disā vavaṭṭhapetuṃ asakkontā satta divasāni āhiṇḍitvā khīṇadārudakā nirāhārā taṇhābhibhūtā idāni no jīvitaṃ natthīti sakaṭaparivaṭṭaṃ katvā goṇe mocetvā heṭṭhāsakaṭesu nipajjiṃsu. Tadā tāpaso āvajjento te disvā mā mayi passente nassiṃsūti cintetvā attano iddhānubhāvena gaṅgāsotaṃ ubbattetvā sattha- vāhābhimukhaṃ akāsi. Avidūre cekaṃ vanasaṇḍaṃ māpesi. Manussā pānīyaṃ pivitvā nahātvā goṇe santappetvā vanasaṇḍato tiṇaṃ lāyitvā dārūni gahetvā disaṃ sallakkhetvā arogā kantāraṃ atikkamiṃsu taṃ sandhāyetaṃ vuttaṃ. Eṇikūlasminti eṇiyā nāma nadiyā kūle. Gayhaka nīyamānanti karamaragāhaṃ gahetvā nīyamānaṃ. So kira tāpaso aparasmiṃ kāle ekaṃ paccantagāmaṃ nissāya nadītīre vanasaṇḍe vihāsi. Athekasmiṃ divase pabbatā corā otaritvā taṃ gāmaṃ paharitvā mahājanaṃ gahetvā pabbataṃ āropetvā antarāmagge cariyamanusse ṭhapetvā pabbatajālaṃ pavisitvā āhāraṃ pacāpentā nisīdiṃsu. Tāpaso gomahisādīnañceva dārakadārikādīnañca mahantaṃ aṭṭasaraṃ sutvā mayi passante mā nassiṃsūti iddhānubhāvena attabhāvaṃ vijahitvā caturaṅginiyā senāya parivuto rājā hutvā yuddhabheriṃ ākoṭāpento taṃ ṭhānaṃ agamāsi. Cariyamanussā taṃ disvā corānaṃ ārocesuṃ. Corā raññā saddhiṃ viggaho

--------------------------------------------------------------------------------------------- page178.

Nāma na yuttoti sabbaṃ gahitakaramaraṃ chaḍḍetvā bhattaṃ abhuñjitvāva palāyiṃsu. Tāpaso te sabbe ānetvā sakagāmeyeva patiṭṭhāpesi taṃ sandhāyetaṃ vuttaṃ. Gahītanāvanti niggahitanāvaṃ. Luddhenāti kakkhalena. Manussa- kappāti manusse vināsetukāmatāya. Balasāti balena. Pasayhāti abhibhavitvā. Aparasmiṃ kāle tāpaso gaṅgātīre vihāsi. Tadā manussā dve tayo nāvāsaṅghāṭe bandhitvā saṅghāṭamatthake pupphamaṇḍapaṃ kāretvā saṅghāṭe nisīditvā khādantā pivantā samuddakulaṃ gacchanti tehi pītāvasesaṃ suraṃ bhuttāvasenāni khāditāvasesāni bhattamacchamaṃsa- tambolādīni gaṅgāyameva pātenti. Gaṅgeyyo nāma nāgarājā ime ucchiṭṭhakaṃ mama upari khipantīti kujjhitvā sabbe te jane gahetvā gaṅgāya osīdāpessāmīti mahantaṃ ekadoṇikanāvappamāṇaṃ attabhāvaṃ māpetvā udakaṃ bhinditvā phaṇaṃ dhāyaramāno tesaṃ abhimukho pāyāsi. Te nāgarājānaṃ disvāva maraṇabhayatajjitā ekappahāreneva mahāsaddaṃ kariṃsu. Tāpaso tesaṃ paridevanasaddaṃ sutvā nāgarājassa kuddhabhāvaṃ ñatvā mayi passante mā nassiṃsūti khippaṃ nisantatitāya attano ānubhāvena khippaṃ supaṇṇavaṇṇaṃ attānaṃ māpetvā agamāsi. Nāgarājā taṃ disvā maraṇabhayabhīto udake nimmujji. Manussā sotthibhāvaṃ patvā agamaṃsu taṃ sandhāyetaṃ vuttaṃ. Patthacaroti antevāsiko. Sambuddhivantaṃ vati so amaññanti

--------------------------------------------------------------------------------------------- page179.

Buddhisampanno ceva vatasampanno ca tāpasoti taṃ maññamāno. Iminā kiṃ dasseti. Mahābrahme ahaṃ atīte tava kesavatāpasakāle kappo nāma antevāsī veyyāvaccakaro hutvā tuyhaṃ nāradena nāma amaccena bārāṇasito himavantaṃ ānītassa rogaṃ vūpasamesiṃ. Atha naṃ nārado dutiyavāre āgantvā nirogaṃ disvā imaṃ gāthaṃ abhāsi manussindaṃ jahitvāna sabbakāmasamiddhinaṃ kathaṃ nu bhagavā kesī kappassa ramati assameti. Tamenaṃ tvaṃ etadavoca sādhūni ramaṇīyāni santi rukkhā manoramā subhāsitāni kappassa nārada ramayanti manti. Itissa bhagavā imaṃ attanā antevāsikena hutvā rogassa vūpasamitabhāvaṃ dīpento evamāha. Idañca pana tena brahmunā manussaloke katakammaṃ sabbaṃ mahābrahmānaṃ sallakkhāpentova kathesi. So satthu vacanena attanā katakammaṃ saritvā tathāgatassa thutiṃ karonto osānagāthamāha addhā pajānāsi mametamāyuṃ aññaṃpi jānāsi tathā hi buddho tathā hi tāyaṃ jalitānubhāvo obhāsayaṃ tiṭṭhati brahmalokanti. Tattha tathā hi buddhoti tathā hi tvaṃ buddho buddhānaṃ hi anaññātannāma natthi sabbadhammānaṃ buddhattāyeva hi te buddhā

--------------------------------------------------------------------------------------------- page180.

Nāma. Tathā hi tāyanti buddhattāyeva ca pana tava ayaṃ jalito sarīrappabhāvo. Obhāsayaṃ tiṭṭhatīti imaṃ sakalaṃpi brahmalokaṃ obhāsayanto tiṭṭhatīti. Evaṃ satthā attano buddhaguṇaṃ jānāpento dhammaṃ desento saccāni pakāsesi saccapariyosāne dasamattānaṃ brahmasahassānaṃ anupādāya āsavehi cittāni vimucciṃsu. Iti bhagavā bahūnaṃ brahmānaṃ avassayo hutvā brahmalokā jetavanaṃ āgantvā tattha kathitaniyāme- neva dhammadesanaṃ bhikkhūnaṃ kathetvā jātakaṃ samodhānesi tadā kesavatāpaso bakabrahmā ahosi kappamāṇavo pana ahamevāti. Bakabrahmajātakaṃ dasamaṃ. Kukkuvaggo paṭhamo. ------------


             The Pali Atthakatha in Roman Book 39 page 172-180. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=3442&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=3442&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1035              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4485              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4510              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4510              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]