ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Somadattajātakaṃ
     yo maṃ pure paccudetīti idaṃ satthā jetavane viharanto
aññataraṃ  mahallakaṃ ārabbha kathesi.
     So kirekaṃ sāmaṇeraṃ pabbājesi. So sāmaṇero tassa
upakārako hutvā tathārūpena rogena kālamakāsi. Mahallako tasmiṃ
kālakate rodanto paridevanto vicarati. Taṃ disvā bhikkhū

--------------------------------------------------------------------------------------------- page214.

Dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asukamahallako sāmaṇerassa kālakatakiriyāya rodanto paridevanto vicarati maraṇānussatikammaṭṭhāna- rahito maññeti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepesa etasmiṃ mate rodatiyevāti vatvā tehi yācito atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakkattaṃ kāresi. Atheko kāsinigamavāsī brāhmaṇamahāsālo kāme pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā uñchācariyāya vanamūlaphalāhāro vasi. Ekadivasaṃ phalāphalatthāya gato ekaṃ hatthichāpaṃ disvā attano assamapadaṃ netvā puttaṭṭhāne ṭhapetvā somadattotissa nāmaṃ katvā tiṇapaṇṇādīni khādāpento paṭijaggi. So vayappatto mahāsarīro hutvā ekadivasaṃ bahugocaraṃ gahetvā ajīrakena dubbalo ahosi. Tāpaso taṃ assamapade katvā phalāphalatthāya gato. Tasmiṃ anāgateyeva hatthipotako kālamakāsi. Tāpaso phalāphalaṃ gahetvā āgacchanto aññesu divasesu me putto paccuggamanaṃ karoti ajja na dissati kahaṃ nu kho gatoti paridevanto paṭhamaṃ gāthamāha yo maṃ pure paccudeti araññe dūramāyati so na dissati mātaṅgo somadatto kuhiṃ gatoti. Tattha pureti ito pubbe. Paccudetīti paccuggacchati.

--------------------------------------------------------------------------------------------- page215.

Araññe dūranti imasmiṃ nimmanusse araññe maṃ dūraṃ paccudeti. Āyatīti āyāmasampanno. Evaṃ paridevamāno āgantvā taṃ caṅkamakoṭiyaṃ patitaṃ disvā gale gahetvā paridevamāno dutiyaṃ gāthamāha ayaṃ vā so mato seti allapitaṃva vicchito bhumyā nipatito seti amarā vata kuñjareti. Tattha ayaṃ vāti vibhāvanattho vāsaddo. Ayameva so na aññoti taṃ vibhāvento evamāha. Allapitanti māluvalatāya aggapavālaṃ. Vicchitoti vicchinno gimhakāle majjhantikasamaye tattavālikapuline nakhena chinditvā pātito māluvalatāya aṅkuro viyāti vuttaṃ hoti. Bhumyāti bhūmiyaṃ. Amarā vatāti amato vata. Amarītipi pāṭho. Tasmiṃ khaṇe sakko lokaṃ olokento taṃ disvā ayaṃ tāpaso puttadāraṃ pahāya pabbajito idāni hatthipotake puttasaññaṃ katvā paridevati saṃvejetvā naṃ satiṃ paṭilabhāpessāmīti tassa assamapadaṃ āgantvā ākāse ṭhitova tatiyaṃ gāthamāha anāgāriyupetassa vippamuttassa te sato samaṇassa na taṃ sādhu yaṃ petamanusocasīti. Tassa vacanaṃ sutvā tāpaso catutthaṃ gāthamāha saṃvāsena have sakka manussassa migassa vā hadaye jāyatī pemaṃ na taṃ sakkā asocitunti.

--------------------------------------------------------------------------------------------- page216.

Tattha migassa vāti imasmiṃ ṭhāne sabbe tiracchānā migāti vuttā. Tanti piyāyitaṃ sattaṃ. Atha naṃ ovadanto sakko dve gāthā abhāsi mataṃ marissaṃ rodanti ye rudanti lapanti ca tasmā tvaṃ isi mā rodi roditaṃ moghamāhu santo. Kanditena have brahme mato peto samuṭṭhahe sabbe saṅgamma rodāma aññamaññassa ñātaketi. Tattha ye rudanti lapanti cāti brāhmaṇa ye sattā rodanti paridevanti ca sabbe te mataṃva yo ca marissati taṃ rodanti tesaṃ evaṃ rodantānaṃ assusukkhanakālo natthi tasmā tvaṃ isi mā rodi. Kiṃkāraṇā. Roditaṃ moghamāhu santoti paṇḍitā hi roditaṃ nipphalanti vadanti. Mato petoti yadi esa petoti saṅkhyaṃ gato mato roditena samuṭṭhaheyya. Evaṃ sante sabbepi mayaṃ samāgantvā aññamaññassa ñātake rodāma kiṃ nikkhamā acchāmāti. Tāpaso sakkassa vacanaṃ sutvā satiṃ paṭilabhitvā vigatasoko assūni puñchitvā sakkassa thutivasena sesagāthā abhāsi ādittaṃ vata maṃ santaṃ ghaṭasittaṃva pāvakaṃ vārinā viya osiñci sabbaṃ nibbāpaye daraṃ. Abbūḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ yo me sokaparetassa puttasokaṃ apānudi.

--------------------------------------------------------------------------------------------- page217.

Sohaṃ abbūḷhasallosmi vītasoko anāvilo na socāmi na rodāmi tava sutvāna vāsavāti. Tā heṭṭhā vuttatthāyeva. Evaṃ tāpasaṃ sakko ovaditvā sakaṭṭhānameva gato. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi tadā hatthipotako sāmaṇero ahosi tāpaso mahallako sakko pana ahamevāti. Somadattajātakaṃ pañcamaṃ.


             The Pali Atthakatha in Roman Book 39 page 213-217. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=4285&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=4285&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1072              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4618              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4647              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4647              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]