ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Koṭasimbalijātakaṃ
     ahaṃ dasasatabyāmanti idaṃ satthā jetavane viharanto kilesaniggahaṃ
ārabbha kathesi. Vatthu paññāsajātake āvībhavissati.
     Idhāpi satthā antokoṭisaṇṭhārake kāmavitakkābhibhūte pañcasate
bhikkhū disvā bhikkhusaṅghaṃ sannipātāpetvā bhikkhave āsaṅkitabbayuttakannāma
āsaṅkituṃ vaṭṭati kilesā nāma vaḍḍhantā vane nigrodhādayo
viya rukkhaṃ saṃbhañjanti teneva pubbe koṭasimbaliyaṃ nibbattadevatā
ekaṃ sakuṇaṃ nigrodhavījāni khāditvā attano rukkhassa sākhantaresu
vaccaṃ pātentaṃ disvā ito me vimānassa vināso bhavissatīti
bhayappattā ahosīti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
koṭasimbaliyaṃ rukkhadevatā hutvā nibbatti. Atheko supaṇṇarājā
diyaḍḍhayojanasatikaṃ attabhāvaṃ māpetvā pakkhavātehi mahāsamudde

--------------------------------------------------------------------------------------------- page226.

Udakaṃ dvidhā katvā ekaṃ byāmasahassāyāmaṃ nāgarājānaṃ naṅguṭṭhe gahetvā mukhenassa gahitagocaraṃ chaḍḍāpetvā koṭasimbaliṃ sandhāya vanamatthakena pāyāsi. Nāgarājā olambanto attānaṃ mocessāmīti ekasmiṃ nigrodharukkhe bhogaṃ pavesetvā nigrodhaṃ veṭhetvā gaṇhi. Supaṇṇarañño mahābalatāya nāgarājassa ca mahāsarīratāya nigrodharukkho samugghātaṃ agamāsi. Nāgarājā neva rukkhaṃ vissajjesi. Supaṇṇo nigrodharukkhena saddhiṃ nāgarājānaṃ gahetvā koṭasimbaliṃ patvā nāgarājānaṃ rukkhakkhandhapiṭṭhe nipajjāpetvā udarassa phāletvā nāgamedaṃ khāditvā sesakalevaraṃ samudde vissajjesi. Tasmiṃ pana nigrodhe ekā sakuṇikā atthi sā nigrodharukkhe vissaṭṭhe uppatitvā koṭasimbaliyā sākhantare nisīdi. Rukkhadevatā taṃ disvā ayaṃ sakuṇikā mama rukkhakkhandhe vaccaṃ pātessati tato nigrodhagaccho vā milakkhagaccho vā uṭṭhahitvā sakalarukkhaṃ ottharitvā bhañjissati atha me vimānaṃ nassissatīti bhītatasitāva pavedhi. Tassā pavedhentiyā koṭasimbali yāva mūlā pavedhi. Supaṇṇarājā taṃ pavedhamānaṃ disvā kāraṇaṃ pucchanto dve gāthā abhāsi ahaṃ dasasatabyāmaṃ uragamādāya āgato tañca mañca mahākāyaṃ dhārayaṃ nappavedhasi. Athimaṃ khuddakaṃ pakkhiṃ appamaṃsataraṃ mayā dhārayaṃ byathasi bhīto kimatthaṃ koṭasimbalīti. Tattha dasasatabyāmanti sahassabyāmaṃ. Uragamādāya āgatoti

--------------------------------------------------------------------------------------------- page227.

Evaṃ mahantaṃ uragaṃ ādāya idha āgato. Tañca mañcāti tañca uragaṃ mañca. Dhārayanti dhārayamāno. Byathasīti kampasi. Kimatthanti kiṃ atthaṃ kena kāraṇenāti pucchati. Kiṃ vā atthaṃ sampassamānotipi attho. Koṭasimbalīti rukkhanāmena devaputtaṃ ālapati. So hi simbalirukkho khandhasākhāmahantatāya koṭasimbalīti nāmaṃ labhi. Tasmiṃ adhivatthadevaputtassāpi tadeva nāmaṃ. Athassa kāraṇaṃ kathento devaputto catasso gāthā abhāsi maṃsabhakkho tuvaṃ rāja phalabhakkho ayaṃ dijo ayaṃ nigrodhavījāni milakkhudumbarāni ca assatthāni ca bhakkhetvā khandhe me odahissati. Te rukkhā saṃvirūhanti mama passe nivātajā te maṃ pariyonaddhissanti arukkhaṃ maṃ karissare. Santi aññepi rukkhāse mūlino khandhino dumā iminā sakuṇajātena vījamāharitvā hatā. Ajjhārūhā hi vaḍḍhanti brahantaṃpi vanappatiṃ tasmā rāja pavedhāmi sampassaṃ nāgataṃ bhayanti. Tattha odahissatīti vaccaṃ pātessati. Te rukkhāti tehi vījehi jātā nigrodhādayo rukkhā. Saṃvirūhantīti saṃvirūhissanti saṃvaḍḍhissanti. Mama passeti mamapassākhandhatarādīsu. Nivātajāti mama sākhāhi vātassa nivāritattā nivāte jātā. Pariyonaddhissantīti te evaṃ saṃvaḍḍhantā maṃ pariyonaddhissanti. Ayameva vā pāṭho.

--------------------------------------------------------------------------------------------- page228.

Karissareti athevaṃ pariyonaddhitvā maṃ arukkhameva karissanti sabbaso bhañjissanti. Rukkhāseti rukkhā. Mūlino khandhinoti mūlasampannā ceva khandhasampannā ca. Dumāti rukkhavevacanameva. Vījamāharitvāti vījaṃ āharitvā. Hatāti aññepi imasmiṃ vane rukkhā vināsitā santi. Ajjhārūhā hi vaḍḍhantīti nigrodhādayo hi rukkhā ajjhārūhā hutvā mahantaṃpi aññaṃ vanappatiṃ atikkamma vaḍḍhantīti dasseti. Ettha pana vane pati vanassa pati vanappatīti tayopi pāṭhāyeva. Rājāti supaṇṇaṃ ālapati. Rukkhadevatāya vacanaṃ sutvā supaṇṇo osānagāthamāha saṅkeyya saṅkitabbāni rakkheyyānāgataṃ bhayaṃ anāgatabhayā dhīro ubho loke avekkhatīti. Tattha anāgataṃ bhayanti pāṇātipātādīhi viramanto diṭṭhadhammikaṃpi samparāyikaṃpi anāgataṃ bhayaṃ rakkhati nāma. Pāpamitte ca veripuggale ca anupasaṅkamanto anāgataṃ bhayaṃ rakkhati nāma. Evaṃ anāgataṃ bhayaṃ rakkheyya. Anāgatabhayāti anāgate bhayakāraṇā. Taṃ bhayaṃ sampassanto dhīro idhalokañca paralokañca avekkhati oloketi nāma. Evañca pana vatvā supaṇṇo attano ānubhāvena taṃ pakkhiṃ tamhā rukkhā palāpesi. Satthā imaṃ dhammadesanaṃ āharitvā āsaṅkitabbayuttakaṃ āsaṅkituṃ vaṭṭatīti vatvā saccāni pakāsetvā jātakaṃ samodhānesi

--------------------------------------------------------------------------------------------- page229.

Saccapariyosāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu. Tadā supaṇṇarājā sārīputto ahosi rukkhadevatā pana ahamevāti. Koṭasimbalijātakaṃ sattamaṃ.


             The Pali Atthakatha in Roman Book 39 page 225-229. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=4525&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=4525&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1086              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4670              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4703              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4703              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]