ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Dhūmakārijātakaṃ
     rājā apucchi vidhūranti idaṃ satthā jetavane viharanto kosalarañño
āgantukasaṅgahaṃ ārabbha kakesi.
     So kira ekasmiṃ samaye paveṇiāgatānaṃ porāṇakayodhānaṃ
saṅgahaṃ akatvā abhinavāgatānaṃ āgantukānañceva sakkārasammānaṃ
akāsi. Athassa paccante kuppite yujjhanatthāya gatassa āgantukā
laddhasakkārā yujjhissantīti porāṇakayodhā na yujjhiṃsu. Porāṇakā
yujjhissantīti āgantukā na yujjhiṃsu. Corā rājānaṃ jiniṃsu.
Rājā parājito āgantukasaṅgahadosena attano parājitabhāvaṃ ñatvā
sāvatthiyaṃ paccāgantvā kinnu kho ahameva evaṃ karonto parājito
udāhu aññepi rājāno parājitapubbāti dasabalaṃ pucchissāmīti
bhuttapātarāso jetavanaṃ gantvā satthāraṃ vanditvā tamatthaṃ pucchi.
Satthā na kho mahārāja tvañceveko porāṇakarājānopi āgantuka-
saṅgahaṃ katvā parājitāti vatvā tena yācito atītaṃ āhari
     atīte kururaṭṭhe indapatthanagare yuddhiṭṭhilagotto dhanañjayo
nāma korabyarājā rajjaṃ kāresi. Tadā bodhisatto tassa purohitakule
nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā

--------------------------------------------------------------------------------------------- page230.

Indapatthaṃ āgantvā pitu accayena purohitaṭṭhānaṃ labhitvā rañño atthadhammānusāsako ahosi. Vidhūrapaṇḍitotissa nāmaṃ akaṃsu. Tadā dhanañjayarājā porāṇakayodhe agaṇetvā āgantukānaññeva saṅgahaṃ akāsi. Tassa paccante kuppite yujjhanatthāya gatassa āgantukā jānissantīti porāṇakā jānissantīti neva porāṇakā nāgantukā yujjhiṃsu. Rājā parājito indapatthanagarameva paccāgantvā āgantukasaṅgahassa katabhāvena parājitomhīti cintesi. So ekadivasaṃ kiṃ nu kho ahameva āgantukasaṅgahaṃ katvā parājito udāhu aññepi rājāno parājitapubbā atthīti vidhūraṃ paṇḍitaṃ pucchissāmīti cintetvā taṃ rājūpaṭṭhānaṃ āgantvā nisinnaṃ tamatthaṃ pucchi. Athassa pucchanākāraṃ āvīkaronto satthā upaḍḍhagāthamāha rājā apucchi vidhūraṃ dhammakāmo yudhiṭṭhiloti. Tattha dhammakāmoti sucaritadhammappiyo. Api brāhmaṇa jānāsi ko eko bahu socatīti. Sesaupaḍḍhagāthāya pana ayamattho api nāma brāhmaṇa jānāsi ko imasmiṃ loke eko bahuṃ socatīti nānākārena socatīti. Taṃ sutvā bodhisatto mahārāja kiṃ soko nāma tumhākaṃ soko pubbe dhūmakārī nāmeko ajapālabrāhmaṇo mahantaṃ ajayūthaṃ gahetvāva araññe vajaṃ katvā tattha aje ṭhapetvā aggiñca dhūmañca katvā ajayūthaṃ paṭijagganto khīrādīni bhuñjanto vasi.

--------------------------------------------------------------------------------------------- page231.

So tattha āgate suvaṇṇavaṇṇe sarabhe disvā tesu sinehaṃ katvā aje agaṇetvā ajānaṃ sakkāraṃ sarabhānaṃ katvā saradakāle sarabhesu palāyitvā himavantaṃ gatesu ajāsu vinaṭṭhāsu sarabhe apassanto sokena paṇḍurogī hutvā jīvitakkhayaṃ patto ayaṃ āgantukasaṅgahaṃ katvā tumhehi sataguṇena sahassaguṇena socitvā kilamitvā vināsaṃ pattoti idaṃ udāharaṇaṃ āharitvā dassento imā gāthā āha brāhmaṇo ajayūthena bahutendo vane vasaṃ dhūmaṃ akāsi vāseṭṭho rattindivamatandito. Tassa taṃdhūmagandhena sarabhā makasadditā vassāvāsaṃ upagacchuṃ dhūmakārissa santike. Sarabhesu manaṃ katvā ajā yo nāvabujjhatha āgacchanti vajanti vā tassa tā vinassuṃ ajā. Sarabhā ca sarade kāle pahīnamakase vane pāviṃsu giriduggāni nadīnaṃ pabhavāni ca. Sarabhe ca gate disvā ajā ca vibhavaṃ gatā kiso ca vivaṇṇo āsi paṇḍurogī ca brāhmaṇo. Evaṃ yo sanniraṃkatvā āgantu kurute piyaṃ so eko bahu socati dhūmakārīva brāhmaṇoti. Tattha bahutendoti bahutaindano. Dhūmaṃ akāsīti makkhikapari- panthaharaṇatthāya aggiñca dhūmañca akāsi. Vāseṭṭhoti tassa gottaṃ. Atanditoti analaso hutvā. Taṃdhūmagandhenāti tena

--------------------------------------------------------------------------------------------- page232.

Dhūmagandhena. Sarabhāti sarabhamigā. Makasadditāti makasehi upaddūtā pīḷitā. Sesamakkhikāpi makasaggahaṇeneva gahitā. Vassāvāsanti tassa santike vassārattavāsaṃ vasiṃsu. Manaṃ katvāti sinehaṃ uppādetvā. Nāvabujjhathāti araññato caritvā vajaṃ āgacchantīti ca vajato araññaṃ gacchantīti ca ettakā āgatā ettakā na āgatāti na jānāti. Tassa tā vinassunti tassa tā evaṃ apaccavekkhantassa sīhaparipanthādito arakkhiyamānā ajā sīhaparipanthādīhi vinassiṃsu sabbā vā vinaṭṭhā. Nadīnaṃ pabhavāni cāti pabbateyyānaṃ nadīnaṃ pabhavaṭṭhānāni ca paviṭṭhā. Vibhavanti abhavaṃ. Ajā ca vināsaṃ pattā disvā jānitvā. Kiso vivaṇṇoti khīrādidāyikā ajā pahāya sarabhe saṅgaṇhitvā tepi apassanto ubhato parihīno sokābhibhūto kiso ceva dubbaṇṇo ca ahosi. Evaṃ yo sanniraṃkatvāti evameva mahārāja yo sakaṃ porāṇaṃ ajjhattikajanaṃ nīharitvā pahāya kismiñci agaṇetvā āgantukaṃ piyaṃ karoti so tumhādiso eko bahu socati ayaṃ te mayā dassito dhūmakārī brāhmaṇo viya bahuṃ socatīti. Evaṃ mahāsatto rājānaṃ saññāpentopi kathesi. Sopi saññattiṃ katvā tassa pasīditvā bahudhanaṃ adāsi. Tato paṭṭhāya ajjhattikasaṅgahameva karonto dānādīni puññāni katvā saggaparāyano ahosi.

--------------------------------------------------------------------------------------------- page233.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā korabyarājā ānando ahosi dhūmakārī pasenadikosalo vidhūrapaṇḍito pana ahamevāti. Dhūmakārijātakaṃ aṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 39 page 229-233. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=4603&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=4603&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1093              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4689              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4723              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4723              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]