ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                       Jagarajatakam
     kodha jagaratam suttoti idam sattha jetavane viharanto annataram
upasakam arabbha kathesi.
     So hi sotapanno ariyasavako savatthito sakatasatthena saddhim
kantaramaggam patipajji. Satthavaho tatthekasmim udakaphasukatthane
panca sakatasatani mocetva khadaniyam bhojaniyam samvidahitva vasam
upagacchi. Te manussa tattha tattha nipajjitva supimsu. Upasako pana
satthavahassa santike ekasmim rukkhamule cankamam adhitthasi. Atha
tam sattham vilumpitukama pancasata cora nanavudhani gahetva sattham
parivaretva atthamsu. Te tam upasakam cankamantam disva imassa
niddayanakale vilumpissamati tattha tattha atthamsu. Sopi tiyamarattim
cankamiyeva. Cora paccusasamaye gahitapasanamuggaradayo chaddetva
bho satthavaha imam appamadena jagarantam purisam nissaya jivitam
labhitva tava santakassa samiko jatoti etassa sakkaram
kareyyasiti vatva pakkamimsu. Manussa kalasseva vutthaya tehi
Chaddite pasanamuggaradayo disva imam nissaya amhehi jivitam
laddhanti upasakassa sakkaram akamsu. Upasakopi icchiticchitatthanam
gantva katakicco puna savatthim agantva jetavanam gantva tathagatam
pujetva vanditva nisinno kim upasaka na pannayasiti vutte
tamattham arocesi. Sattha na kho upasaka tvanceva aniddayitva
jagganto visesam labhi poranakapanditapi jagganta visesam labhimsuti
vatva tena yacito atitam ahari
     atite baranasiyam brahmadatte rajjam karente bodhisatto
brahmanakule nibbattitva vayappatto takkasilayam sabbasippani
ugganhitva paccagantva agaramajjhe vasanto aparabhage
nikkhamitva isipabbajjam pabbajitva na cirasseva jhanabhinna
nibbattetva himavantappadese thanacankamiriyapatho hutva vasanto
niddam anupagantva sabbarattim cankamati. Athassa cankamanakotiyam rukkhe
nibbattadevata tussitva khandhavitape thatva panham pucchanti pathamam
gathamaha
         kodha jagaratam sutto      kodha suttesu jagaro
         ko metam nu vijanati     ko tam patibhanati meti.
     Tattha kodhati ko idha. Ko metanti ko mama etam panham
vijanati. Ko tam patibhanati meti tam etam maya putthapanham
mayham ko patibhanati ko byakaritum sakkhissatiti pucchati.
     Bodhisatto tassa vacanam sutva
         Aham jagaratam sutto       aham suttesu jagaro
         ahametam vijanami        aham patibhanami teti
     imam gatham vatva puna taya
         katham jagaratam sutto       katham suttesu jagaro
         katham etam vijanasi       katham patibhanasi meti
     imam gatham puttho tamattham byakaronto
         ye dhammam nappajananti     sannamoti damoti ca
         tesu suttappamadesu      aham jaggami devate.
         Yesam rago ca doso ca   avijja ca virajita
         tesu jagaramanesu       aham suttosmi devate.
         Evam jagaratam sutto      evam suttesu jagaro
         evametam vijanami       evam patibhanami teti
ima gatha aha.
     Tattha katham jagaratam suttoti katham tvam jagaratam sattanam antare
sutto nama hosi. Esa nayo sabbattha. Ye dhammanti ye
satta navavidham lokuttaradhammam na jananti. Sannamoti damoti cati
ayam sannamo ayam damoti evanca yena maggena agatam silanceva
indriyasamvaranca na jananti. Indriyasamvaro hi manacchatthanam
indriyanam damanato damoti vuccati. Tesu suttappamadesuti tesu
kilesesu niddaya vasena suttesu aham appamadavasena jaggami.
Yesam rago cati gathaya yesam mahakhinasavanam padasatena
Nidditthadiyaddhasahassalobhasankhato rago ca navaghatavatthusamutthano doso
ca dukkhadisu atthasu vatthusu ananabhuta avijja cati ime kilesa
virajita pahina tesu ariyesu sabbakarena jagaramanesu te upadaya
aham sutto nama devateti attho. Evam jagaratanti evam devate
aham imina karanena jagaratam sutto namati. Esa nayo sabbattha
padesu.
     Evam mahasattena panhe kathite tuttha devata tassa thutim
karonti osanagathamaha
         sadhu jagaratam sutto      sadhu suttesu jagaro
         sadhu metam vijanasi      sadhu patibhanasi meti.
     Tattha sadhuti sadhu laddhakam katva tvam imam panham kathesi
mayampi nam evameva kathemati.
     Evam sa bodhisattassa thutim katva attano vimanameva pavisi.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
devata uppalavanna ahosi tapaso pana ahamevati.
                   Jagarajatakam navamam.



             The Pali Atthakatha in Roman Book 39 page 233-236. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=4686&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=4686&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1100              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4706              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4740              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4740              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]