ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Jāgarajātakaṃ
     kodha jāgarataṃ suttoti idaṃ satthā jetavane viharanto aññataraṃ
upāsakaṃ ārabbha kathesi.
     So hi sotāpanno ariyasāvako sāvatthito sakaṭasatthena saddhiṃ
kantāramaggaṃ paṭipajji. Satthavāho tatthekasmiṃ udakaphāsukaṭṭhāne
pañca sakaṭasatāni mocetvā khādanīyaṃ bhojanīyaṃ saṃvidahitvā vāsaṃ
upagacchi. Te manussā tattha tattha nipajjitvā supiṃsu. Upāsako pana
satthavāhassa santike ekasmiṃ rukkhamūle caṅkamaṃ adhiṭṭhāsi. Atha
taṃ satthaṃ vilumpitukāmā pañcasatā corā nānāvudhāni gahetvā satthaṃ
parivāretvā aṭṭhaṃsu. Te taṃ upāsakaṃ caṅkamantaṃ disvā imassa
niddāyanakāle vilumpissāmāti tattha tattha aṭṭhaṃsu. Sopi tiyāmarattiṃ
caṅkamiyeva. Corā paccūsasamaye gahitapāsāṇamuggarādayo chaḍḍetvā
bho satthavāha imaṃ appamādena jāgarantaṃ purisaṃ nissāya jīvitaṃ
labhitvā tava santakassa sāmiko jātoti etassa sakkāraṃ
kareyyāsīti vatvā pakkamiṃsu. Manussā kālasseva vuṭṭhāya tehi

--------------------------------------------------------------------------------------------- page234.

Chaḍḍite pāsāṇamuggarādayo disvā imaṃ nissāya amhehi jīvitaṃ laddhanti upāsakassa sakkāraṃ akaṃsu. Upāsakopi icchiticchitaṭṭhānaṃ gantvā katakicco puna sāvatthiṃ āgantvā jetavanaṃ gantvā tathāgataṃ pūjetvā vanditvā nisinno kiṃ upāsaka na paññāyasīti vutte tamatthaṃ ārocesi. Satthā na kho upāsaka tvañceva aniddāyitvā jagganto visesaṃ labhi porāṇakapaṇḍitāpi jaggantā visesaṃ labhiṃsūti vatvā tena yācito atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā paccāgantvā agāramajjhe vasanto aparabhāge nikkhamitvā isipabbajjaṃ pabbajitvā na cirasseva jhānābhiññā nibbattetvā himavantappadese ṭhānacaṅkamiriyāpatho hutvā vasanto niddaṃ anupagantvā sabbarattiṃ caṅkamati. Athassa caṅkamanakoṭiyaṃ rukkhe nibbattadevatā tussitvā khandhaviṭape ṭhatvā pañhaṃ pucchantī paṭhamaṃ gāthamāha kodha jāgarataṃ sutto kodha suttesu jāgaro ko metaṃ nu vijānāti ko taṃ paṭibhaṇāti meti. Tattha kodhāti ko idha. Ko metanti ko mama etaṃ pañhaṃ vijānāti. Ko taṃ paṭibhaṇāti meti taṃ etaṃ mayā puṭṭhapañhaṃ mayhaṃ ko paṭibhaṇāti ko byākarituṃ sakkhissatīti pucchati. Bodhisatto tassā vacanaṃ sutvā

--------------------------------------------------------------------------------------------- page235.

Ahaṃ jāgarataṃ sutto ahaṃ suttesu jāgaro ahametaṃ vijānāmi ahaṃ paṭibhaṇāmi teti imaṃ gāthaṃ vatvā puna tāya kathaṃ jāgarataṃ sutto kathaṃ suttesu jāgaro kathaṃ etaṃ vijānāsi kathaṃ paṭibhaṇāsi meti imaṃ gāthaṃ puṭṭho tamatthaṃ byākaronto ye dhammaṃ nappajānanti saññamoti damoti ca tesu suttappamādesu ahaṃ jaggāmi devate. Yesaṃ rāgo ca doso ca avijjā ca virājitā tesu jāgaramānesu ahaṃ suttosmi devate. Evaṃ jāgarataṃ sutto evaṃ suttesu jāgaro evametaṃ vijānāmi evaṃ paṭibhaṇāmi teti imā gāthā āha. Tattha kathaṃ jāgarataṃ suttoti kathaṃ tvaṃ jāgarataṃ sattānaṃ antare sutto nāma hosi. Esa nayo sabbattha. Ye dhammanti ye sattā navavidhaṃ lokuttaradhammaṃ na jānanti. Saññamoti damoti cāti ayaṃ saññamo ayaṃ damoti evañca yena maggena āgataṃ sīlañceva indriyasaṃvarañca na jānanti. Indriyasaṃvaro hi manacchaṭṭhānaṃ indriyānaṃ damanato damoti vuccati. Tesu suttappamādesūti tesu kilesesu niddāya vasena suttesu ahaṃ appamādavasena jaggāmi. Yesaṃ rāgo cāti gāthāya yesaṃ mahākhīṇāsavānaṃ padasatena

--------------------------------------------------------------------------------------------- page236.

Niddiṭṭhadiyaḍḍhasahassalobhasaṅkhāto rāgo ca navāghātavatthusamuṭṭhāno doso ca dukkhādīsu aṭṭhasu vatthūsu añāṇabhūtā avijjā cāti ime kilesā virājitā pahīnā tesu ariyesu sabbākārena jāgaramānesu te upādāya ahaṃ sutto nāma devateti attho. Evaṃ jāgaratanti evaṃ devate ahaṃ iminā kāraṇena jāgarataṃ sutto nāmāti. Esa nayo sabbattha padesu. Evaṃ mahāsattena pañhe kathite tuṭṭhā devatā tassa thutiṃ karontī osānagāthamāha sādhu jāgarataṃ sutto sādhu suttesu jāgaro sādhu metaṃ vijānāsi sādhu paṭibhaṇāsi meti. Tattha sādhūti sādhu laddhakaṃ katvā tvaṃ imaṃ pañhaṃ kathesi mayaṃpi naṃ evameva kathemāti. Evaṃ sā bodhisattassa thutiṃ katvā attano vimānameva pāvisi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā devatā uppalavaṇṇā ahosi tāpaso pana ahamevāti. Jāgarajātakaṃ navamaṃ.


             The Pali Atthakatha in Roman Book 39 page 233-236. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=4686&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=4686&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1100              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4706              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4740              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4740              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]