ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page237.

Kummāsapiṇḍajātakaṃ na kiratthīti idaṃ satthā jetavane viharanto mallikaṃ deviṃ ārabbha kathesi. Sā hi sāvatthiyaṃ ekassa mālākārajeṭṭhakassa dhītā uttama- rūpadharā mahāpaññā soḷasavassikakāle ekadivasaṃ kumārikāhi saddhiṃ pupphārāmaṃ gacchantī tayo kummāsapiṇḍe gahetvā pupphapacchiyaṃ ṭhapetvā gacchati. Sā nagarato nikkhamanakāle bhagavantaṃ sarīrappabhaṃ vissajjetvā bhikkhusaṅghaparivutaṃ nagaraṃ pavisantaṃ disvā te kummāsapiṇḍe upanesi. Satthā catumahārājadattiyaṃ pattaṃ upanetvā paṭiggahesi. Sāpi tathāgatassa pāde sirasā vanditvā buddhārammaṇaṃ pītiṃ gahetvā ekamantaṃ aṭṭhāsi. Satthā taṃ olokento sitaṃ pātvākāsi. Āyasmā ānando ko nu kho bhante hetu ko paccayo vā tathāgatassa sitakāraṇeti bhagavantaṃ pucchi. Athassa satthā ānanda ayaṃ kumārikā imesaṃ kummāsapiṇḍikānaṃ phalena ajjeva kosalarañño aggamahesī bhavissatīti sitakāraṇaṃ kathesi. Kumārikāpi pupphārāmaṃ gatā. Taṃ divasameva kosalarājā ajātasattunā saddhiṃ yujjhanto yuddhaparājito palāyitvā assaṃ abhiruyhitvā āgacchanto tassā gītasaddaṃ sutvā paṭibaddhacitto assaṃ ārāmā- bhimukhaṃ pesesi. Puññasampannā kumārikā rājānaṃ disvā apalāyitvāva āgantvā assanāsāya rajjuyā gaṇhi. Rājā assassa

--------------------------------------------------------------------------------------------- page238.

Piṭṭhiyaṃ nisinnova sassāmikā assāmikāsīti pucchitvā assāmikabhāvaṃ ñatvā assato oruyha vātātapakilanto tassā aṅke nipanno muhuttaṃ visamitvā taṃ assapiṭṭhiyaṃ nisīdāpetvā balanikāyaparivuto nagaraṃ pavisitvā taṃ attano kulagharaṃ pesetvā sāyaṇhasamaye yānaṃ pahiṇitvā mahantena sakkārasammānena kulagharato āharāpetvā ratanarāsimhi nisīdāpetvā abhisekaṃ katvā aggamahesiṃ akāsi. Tato paṭṭhāya sā rañño piyā ahosi manāpā pubbuṭṭhāyikādīhi pañcahi kalyāṇadhammehi samannāgatā patidevatā buddhānaṃpi vallabhā ahosi. Tassā satthu tayo kummāsapiṇḍe datvā taṃ sampattiṃ adhigatabhāvo sakalanagaraṃ pattharitvā gato. Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso mallikā devī buddhānaṃ tayo kummāsapiṇḍe datvā tesaṃ phalena taṃ divasameva abhisekaṃ pattā aho buddhānaṃ guṇamahantatāti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte anacchariyaṃ bhikkhave mallikāya ekassa sabbaññubuddhassa tayo kummāsapiṇḍe datvā kosalarañño aggamahesībhāvādhigamo kasmā buddhānaṃ guṇamahantatāya porāṇakapaṇḍitā pana paccekabuddhānaṃ aloṇikaṃ atelaṃ aphāṇitaṃ kummāsaṃ datvā tassa phalena dutiye attabhāve tiyojanasatike kāsikaraṭṭhe rajjasiriṃ pāpuṇiṃsūti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ daliddakule nibbattitvā vayappatto ekaṃ seṭṭhiṃ nissāya

--------------------------------------------------------------------------------------------- page239.

Bhatiyā kammaṃ karonto jīvitaṃ kappesi. So ekadivasaṃ pātarāsatthāya me bhavissantīti antarāpaṇato cattāro kummāsapiṇḍe gahetvā kammantaṃ gacchanto cattāro paccekabuddhe bhikkhācāratthāya bārāṇasīnagarābhimukhe āgacchante disvā ime bhikkhācāratthāya bārāṇasiṃ gacchanti mayhañhime cattāro kummāsapiṇḍā santi yannūnāhaṃ imesaṃ dadeyyanti cintetvā te upasaṅkamitvā vanditvā bhante ime me hatthe cattāro kummāsapiṇḍā ahaṃ ime tumhākaṃ dadāmi sādhu bhante paṭiggaṇhatha evampidaṃ puññaṃ mayhaṃ bhavissati dīgharattaṃ hitāya sukhāyāti vatvā tesaṃ adhivāsanaṃ viditvā vālukaṃ ussāpetvā cattāri āsanāni paññāpetvā tesaṃ upari sākhābhaṅgaṃ attharitvā paccekabuddhe paṭipāṭiyā nisīdāpetvā paṇṇapuṭena udakaṃ āharitvā dakkhiṇodakaṃ pātetvā catūsu pattesu cattāro kummāsapiṇḍe patiṭṭhapetvā vanditvā bhante etesaṃ nissandena daliddagehe nibbatti nāma mā hotu sabbaññutañāṇapaṭivedhassa paccayo hotūti āha. Paccekabuddhā paribhuñjitvāva paribhogāvasāne anumodanaṃ katvā uppatitvā nandamūlakapabbhārameva agamaṃsu. Bodhisatto añjaliṃ paggayha paccekabuddhe gate pītiṃ gahetvā tesu cakkhupathaṃ atikkantesu attano kammakaraṇaṭṭhānaṃ gato. Sopi ettakaṃ kammaṃ katvā yāvatāyukaṃ taṃ dānaṃ anussaritvā kālaṃ katvā tassa phalena bārāṇasīrañño aggamahesiyā kucchismiṃ nibbatti. Brahma- dattakumārotissa nāmaṃ akaṃsu. So attano padasā gamanakālato paṭṭhāya

--------------------------------------------------------------------------------------------- page240.

Ahaṃ imasmiṃyeva nagare bhatiko hutvā kammantaṃ gacchanto pacceka- buddhānaṃ cattāro kummāsapiṇḍe datvā tassa phalena idha nibbattoti pasannādāse mukhanimittaṃ viya sabbaṃ purimajātikiriyaṃ jātissarañāṇena pākaṭaṃ katvā passi. So vayappatto takkasilaṃ gantvā sabbasippāni uggahetvā āgantvā sikkhitasippaṃ pitu dassetvā tuṭaṭhena pitarā uparajje patiṭṭhāpito aparabhāge pitu accayena rajje patiṭaṭhāsi. Athassa uttamarūpadharaṃ kosalarañño dhītaraṃ ānetvā aggamahesiṃ akaṃsu. Chattamaṅgaladivase panassa sakalanagaraṃ devanagaraṃ viya alaṅkariṃsu. So nagarapadakkhiṇaṃ katvā alaṅkatapāsādaṃ abhiruyhitvā mahātalamajjhe samussitasetacchattaṃ pallaṅkaṃ abhiruyhitvā nisinno parivāretvā ṭhite ekato amacce ekato brāhmaṇagahapatikādayo nānāvibhave sirivilāsasamujjale ekato nānāvividhapaṇṇākārahatthe nāgaramanusse ekato alaṅkatadevaccharasaṅghaṃ viya soḷasasahassasaṅkhyaṃ nāṭakitthigaṇaṃ imaṃ atimanoramaṃ sirivibhavaṃ olokento attano pubbe katakammaṃ saritvā imaṃ suvaṇṇapiṇḍikaṃ kāñcanamālaṃ setacchattaṃ imāni anekasahassāni hatthivāhanaassavāhanarathavāhanāni maṇimuttādipūritā sāragabbhā nānā- vividhadhaññapūritā mahāpaṭhavī devaccharapaṭibhāgā nāriyo cāti sabbopesa mayhaṃ sirivibhavo na aññassa santako catunnaṃ paccekabuddhānaṃ dinnassa catukummāsapiṇḍadānasseva santako te nissāya mayā esa laddhoti paccekabuddhānaṃ guṇaṃ anussaritvā attano kammaṃ

--------------------------------------------------------------------------------------------- page241.

Pākaṭaṃ akāsi. Tassa taṃ anussarantassa sakalasarīraṃ pītiyā paripūri. So pītiyā temitahadayo mahājanassa majjhe udānagītaṃ gāyanto dve gāthā abhāsi na kiratthi anomadassisu pāricariyā buddhesu appakā sukkhāya aloṇikāya ca passa phalaṃ kummāsapiṇḍiyā. Hatthī gavāssāpi me bahū dhanadhaññā paṭhavī ca kevalā nāriyopimā accharūpamā passa phalaṃ kummāsapiṇḍiyāti. Tattha anomadassisūti anomassa alāmakassa paccekabodhi- ñāṇassa diṭṭhattā paccekabuddhā anomadassino nāma. Pāricariyāti abhivādanapaccuṭṭhānaañjalikammādibhedā sāmīcikiriyāpi diṭṭhasampattiṃ disvā attano santakaṃ appaṃ vā bahuṃ vā lūkhaṃ vā paṇītaṃ vā deyyadhammaṃ cittaṃ pasādetvā guṇaṃ sallakkhetvā tisso cetanā visodhetvā phalaṃ saddahitvā pariccajanakiriyāpi. Buddhesūti pacceka- buddhesu. Appakāti mandā parittā nāma natthi kira. Sukkhāyāti nisnehāya. Aloṇikāyāti phāṇitarahitāya. Nipphāditattā hi sā aloṇikāti vuttā. Kummāsapiṇḍiyāti cattāro

--------------------------------------------------------------------------------------------- page242.

Kummāsapiṇḍe ekato katvā gahitaṃ. Kummāsaṃ sandhāyeva āha. Guṇavantānaṃ samaṇabrāhmaṇānaṃ guṇaṃ sallakkhetvā cittaṃ pasādetvā phaluppattiṃ kaṅkhamānānaṃ tisso cetanā visodhetvā dinnadakkhiṇā appakā nāma natthi nibbattaṭṭhāne mahāsampattimeva detīti vuttaṃ hoti cettha natthi citte pasannamhi appakā nāma dakkhiṇā tathāgate vā sambuddhe atha vā tassa sāvaketi imassa panatthassa dīpanatthāya khīrodakaṃ ahamadāsiṃ bhikkhuno piṇḍāya carantassa tassa me passa vimānaṃ accharā kāmavaṇṇinīhamasmi. Accharasahassānaṃ pavarā passa puññānaṃ phalavipākaṃ tena me tādiso vaṇṇo tena me idhamijjhati. Uppajjanti ca me bhogā yekeci manaso piyā tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatīti evamādīni vimānāni āharitabbāni. Dhanadhaññāti muttādidhanañca satta dhaññāni ca. Paṭhavī ca kevalāti sakalā cesā mahāpaṭhavī. Sakalapaṭhaviṃ hatthagataṃ maññamāno vadati. Passa phalaṃ kummāsapiṇḍiyāti attano dānaphalaṃ attanova dassento evamāha. Dānaphalaṃ kira bodhisatto ca sabbaññubuddhā ceva jānanti. Teneva ca satthā itivuttake suttaṃ kathento

--------------------------------------------------------------------------------------------- page243.

Evañce bhikkhave sattā jāneyyuṃ dānasaṃvibhāgassa vipākaṃ yathāhaṃ jānāmi tasmā na adatvā bhuñjeyyuṃ na ca nesaṃ maccheramalaṃ cittaṃ pariyādāya tiṭṭheyya yopi nesaṃ carimo ālopo carimaṃ kabalaṃ tatopi na asaṃvibhajitvā bhuñjeyyuṃ sace nesaṃ paṭiggāhakā assu yasmā ca kho bhikkhave sattā na evaṃ jānanti dānasaṃvibhāgassa vipākaṃ yathāhaṃ jānāmi tasmā adatvā bhuñjanti maccheramalañ ca tesaṃ cittaṃ pariyādāya tiṭṭhatīti. Bodhisattopi attano chattamaṅgaladivase sañjātapītipāmojjo imāhi dvīhi gāthāhi udānagītaṃ gāyi. Tato paṭṭhāya rañño piyagītanti bodhisattassa nāṭakitthiyo ca sesanāṭakagandhabbādayopi ca antepurajanopi antonagaravāsinopi bahinagaravāsinopi pānāgāresupi samajjamaṇḍalesupi amhākaṃ rañño piyagītanti tadeva gītaṃ gāyanti. Evaṃ addhāne gate aggamahesī tassa gītassa atthaṃ jānitukāmā ahosi. Mahāsattaṃ pana pucchituṃ na visahati. Athassā ekasmiṃ guṇe pasīditvā ekadivasaṃ rājā bhadde varante dammi varaṃ gaṇhāhīti. Sā sādhu deva varaṃ gaṇhāmīti. Hatthiassādīsu te kiṃ dammīti. Deva tumhe nissāya na mayhaṃ kiñci natthi na me etehi attho sace varaṃ dātukāmattha tumhākaṃ gītassa atthaṃ kathetvā dethāti. Bhadde ko tava iminā varena attho aññaṃ gañhāhīti. Deva aññena me attho natthi etadeva gaṇhāmīti. Sādhu bhadde kathessāmi tuyhaṃ pana ekikāya raho na kathemi

--------------------------------------------------------------------------------------------- page244.

Dvādasayojanikāya bārāṇasiyā bheriñcārāpetvā rājadvāre ratanamaṇḍapaṃ kāretvā ratanapallaṅkaṃ paññāpetvā amaccabrāhmaṇādīhi nagarehi ceva soḷasahi ca itthīsahassehi parivuto tesaṃ majjhe ratanapallaṅke nisīditvā kathessāmīti. Sā sādhu devāti sampaṭicchi. Rājā tathā kāretvā marugaṇaparivuto sakko devarājā viya mahājanakāya- parivuto ratanapallaṅke nisīdi. Devīpi sabbālaṅkārapaṭimaṇḍitā kāñcanabhaddapīṭhaṃ attharitvā ekamante akkhikoṭiyā oloketvā yathārūpe ṭhāne nisīditvā deva tumhākaṃ tussitvā gāyanamaṅgalagītassa tāva me atthaṃ gaganatale candaṃ uṭṭhāpento viya pākaṭaṃ katvā kathethāti vatvā tatiyaṃ gāthamāha abhikkhaṇaṃ rājakuñjara gāthā bhāsasi kosalādhipa pucchāmi taṃ raṭṭhavaḍḍhana bāḷhaṃ pītimano pabhāsasīti. Tattha kosalādhipāti so kosalaraṭṭhādhipo kusale pana dhamme adhipatiṃ katvā viharati tena naṃ ālapantī evamāha. Kusalādhipāti kusalajjhāsayāti attho. Bāḷhaṃ pītimano pabhāsasīti ativiya pītiyuttacitto hutvā bhāsasi tasmā kathetha tāva me etāsaṃ gāthānaṃ atthanti. Athassā gāthānamatthaṃ āvīkaronto mahāsatto catasso gāthā abhāsi

--------------------------------------------------------------------------------------------- page245.

Imasmiṃyeva nagare kule aññatare ahuṃ parakammakaro āsiṃ bhatako sīlasaṃvuto. Kammāya nikkhamantāhaṃ caturo samaṇe addasaṃ ācārasīlasampanne sītibhūte anāsave. Tesu cittaṃ pasādetvā nisīditvā paṇṇasanthate adāsiṃ buddhānaṃ kummāsaṃ pasanno sakehi pāṇihi. Tassa kammassa kusalassa idaṃ me edisaṃ phalaṃ anubhomi idaṃ rajjaṃ phītaṃ dharaṇimuttamanti. Tattha kule aññatareti nāmena vā gottena vā apākaṭe ekasmiṃyeva kule. Ahunti nibbattiṃ. Parakammakaro āsinti tasmiṃ kule jāto ahaṃ daliddatāya parassa kammaṃ katvā jīvitaṃ kappento parassa kammakaro āsiṃ. Bhatakoti paravetanena bhato. Sīlasaṃvutoti pañcasīlasaṃvare ṭhito bhatiyā jīvantopi duslīlaṃ pahāya sīlasampannova ahosinti dīpeti. Kammāya nikkhamantāhanti taṃ divasaṃ kattabbassa kammassa karaṇatthāya nikkhamanto ahaṃ. Caturo samaṇe addasanti bhadde ahaṃ nagarā nikkhamma mahāmaggamāruyha attano kammabhūmiyaṃ gacchanto bhikkhatthāya bārāṇasīnagaraṃ pavisante samitapāpe cattāro pabbajite addasaṃ. Ācārasīlasampanneti ekavīsatiyā anesanāhi jīvitakappanaṃ anācāro nāma tassa paṭipakkhena ācārena ceva maggaphalehi āgatena sīlena samannāgate. Sītibhūteti rāgādipariḷāhavūpasamena ceva ekādasaagginibbāpanena ca sītibhāvaṃ

--------------------------------------------------------------------------------------------- page246.

Patte. Anāsaveti kāmāsavādivirahite. Nisīditvāti vālukāsanānaṃ upari santhate paṇṇasanthare nisīdāpetvā. Santharo hi idha santhatoti vutto. Adāsinti tesaṃ dakkhiṇodakaṃ datvā sakkaccaṃ sakehi hatthehi kummāsaṃ adāsiṃ. Kusalassāti ārogyānavajjatthena kusalassa. Phalanti nissandaphalaṃ. Phītanti sabbasampattiphullitaṃ. Evaṃ mahāsattassa attano kammaphalaṃ vitthāretvā kathentassa sutvā devī pasannamanā sace mahārāja evaṃ paccakkhato dānaphalaṃ jānatha ito dāni paṭṭhāya ekaṃ bhattapiṇḍaṃ labhitvā dhammikasamaṇa- brāhmaṇānaṃ datvāva paribhuñjeyyāthāti bodhisattassa thutiṃ karontī dadaṃ bhuñjatha mā pamādo cakkaṃ vattaya kosalādhipa mā rāja adhammiko anudhammaṃ pālaya kosalādhipāti. Imaṃ gāthamāha. Tattha dadaṃ bhuñjathāti aññesaṃ datvāva attanā bhuñjatha. Mā pamādoti dānādīsu puññesu mā pamajjittha. Cakkaṃ vattaya kosalādhipāti kusalajjhāsaya mahārāja paṭirūpadesavāsādikaṃ catubbidhaṃ dhammacakkaṃ pavattehi. Cakkanti ratho dvīhi cakkehi gacchati. Ayaṃ pana kāyo imehi catūhi cakkehi devalokaṃ gacchati tena te dhammacakkanti saṅkhyaṃ gatā. Taṃ tvaṃ cakkaṃ vattehi pavattehi.

--------------------------------------------------------------------------------------------- page247.

Adhammikoti yathā aññe chandāgatiṃ gacchantā lokaṃ ucchuyantena pīḷetvā viya dhanameva saṅkaḍḍhantā adhammikā honti tathā tvaṃ mā adhammiko. Anudhammaṃ pālayāti dānaṃ sīlaṃ pariccāgaṃ ājjavaṃ maddavaṃ tapaṃ akkodhaṃ avihiṃsañca khantī ca avirodhananti imaṃ pana dasavidharājadhammameva pālaya rakkha mā pariccaja. Mahāsatto tassā vacanaṃ sampaṭicchanto sohaṃ tadeva punappunaṃ vatumaṃ ācarissāmi sobhane ariyācaritaṃ sukosale arahanto me manāpā passitunti gāthamāha. Tattha vatumanti maggaṃ. Ariyācaritanti ariyehi buddhādīhi āciṇṇaṃ. Sukosaleti sobhane kosalarañño sudhīteti attho. Arahantoti kilesehi ārakattā arānañca arīnañca hatattā paccayānaṃ arahatattā evaṃladdhanāmā paccekabuddhā. Idaṃ vuttaṃ hoti bhadde kosalarājadhīte sohaṃ dānaṃ me dinnanti tittiṃ akatvā punappunaṃ tadeva ariyācaritaṃ dānamaggaṃ ācarissāmi. Mayhaṃ hi aggadakkhiṇeyyattā arahanto manāpā dassanā cīvarādīnaṃ dātukāmatā teyeva passituṃ icchāmīti. Idañca pana vatvā rājā deviyā sampattiṃ oloketvā

--------------------------------------------------------------------------------------------- page248.

Bhadde mayā tava purimabhave attano kusalakammaṃ vitthāretvā kathitaṃ imāsaṃ pana nārīnaṃ majjhe rūpena vā līḷāvilāsena vā tayā sadisī ekāpi natthi sā tvaṃ kiṃ kammaṃ katvā imaṃ sampattiṃ paṭilabhasīti pucchanto puna gāthamāha devī viya accharūpamā majjhe nārigaṇassa sobhasi kiṃ kammamakāsi bhaddakaṃ kenāsi vaṇṇavatī sukosaleti. Tassattho bhadde sukosale kosalarañño sudhīte tvaṃ rapasampattiyā accharūpamā tidasapure sakkadevarañño aññatarā devadhītā viya imassa nārīgaṇassa majjhe ativiya sobhasi pubbe kinnāma bhaddakaṃ kalyāṇakammaṃ akāsi kenāsi kāraṇena evaṃ vaṇṇavatī jātāti. Athassa sā jātissarañāṇena purimabhave kalyāṇakammaṃ kathentī sesaṃ gāthadvayamāha ambatthakulassa khattiya dāsayāhaṃ parapesiyā ahuṃ saññatā dhammajīvinī sīlavatī ca apāpadassanā. Uddhatabhattaṃ ahaṃ tadā caramānassa adāsi bhikkhuno

--------------------------------------------------------------------------------------------- page249.

Cittā sumanā saññamā ahaṃ tassa kammassa phalaṃ mamedisanti. Sāpi kira jātissarāva ahosi tasmā attano jātissarañāṇena paricchinditvāva kathesi. Tattha ambatthakulassāti kuṭumbikakulassa. Dāsayāhanti dāsī ahaṃ dāsāhantipi pāṭho. Parapesiyāti parehi tassa tassa kiccassa karaṇatthāya pesitabbā pesanakārikā. Saññatāti dāsiyo nāma dussīlā honti ahaṃ pana tīhi dvārehi saññatā sīlasampannā. Dhammajīvinīti paravañcanādīni akatvā dhammena samena pavattitajīvikā. Sīlavatīti ācārasampannā guṇavatī ahaṃ. Apāpadassanāti kalyāṇadassanā piyadhammā. Uddhatabhattanti attano pattakoṭṭhāsavasena uddharitvā laddhabhāgabhattaṃ. Bhikkhunoti bhinnakilesassa paccekabuddhassa. Cittā sumanāti tuṭṭhā somanassajātā kammaphalaṃ saddahantī. Tassa kammassāti tassa ekabhikkhādānakammassa. Idaṃ vuttaṃ hoti ahaṃ mahārāja pubbe sāvatthiyaṃ aññatarassa kuṭumbikakulassa dāsī hutvā laddhabhāgabhattaṃ ādāya nikkhamantī ekaṃ paccekabuddhaṃ piṇḍāya carantaṃ disvā attano taṇhaṃ milāpetvā saññamādi- guṇasampannā kammaphalaṃ saddahantī tassa taṃ bhattaṃ adāsiṃ sāhaṃ yāvatāyukaṃ ṭhatvā kālaṃ katvā tattha sāvatthiyaṃ kosalarañño aggamahesiyā kucchimhi nibbattitvā idāni tava pādaṃ paricāriyamānā

--------------------------------------------------------------------------------------------- page250.

Evarūpaṃ sampattiṃ anubhavāmi tassa me kammassa idamīdisaṃ phalanti. Tattha guṇasampannānaṃ dinnadānassa mahapphalabhāvadassanatthaṃ aggato ve pasannānaṃ aggaṃ puññaṃ pavaḍḍhati aggaṃ āyu ca vaṇṇo ca yaso kitti sukhaṃ balaṃ aggassa dātā medhāvī aggadhammasamāhito devabhūto manusso vā aggappatto pamodati. Esa devamanussānaṃ sabbakāmadado nidhīti ādigāthā vitthāretabbā. Iti te ubhopi purimakammaṃ vitthārena kathetvā tato paṭṭhāya catūsu nagaradvāresu nagaramajjhe nivesanadvāreti cha dānasālāyo kārāpetvā sakalajambūdīpaṃ unnaṅgalaṃ karontā mahādānaṃ pavattetvā sīlaṃ rakkhitvā uposathakammaṃ kāretvā jīvitapariyosāne saggaparāyanā ahesuṃ. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā devī rāhulamātā ahosi rājā pana ahamevāti. Kummāsapiṇḍajātakaṃ dasamaṃ.


             The Pali Atthakatha in Roman Book 39 page 237-250. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=4759&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=4759&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1107              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4728              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4757              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4757              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]