ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                        Nerujātakaṃ
     kākolā kākasaṅghā cāti idaṃ satthā jetavane viharanto
aññataraṃ bhikkhuṃ ārabbha kathesi.
     So kira satthu santike kammaṭṭhānaṃ gahetvā ekaṃ paccantagāmaṃ
agamāsi. Manussā tassa iriyāpathe pasīditvā taṃ bhojetvā
paṭiññaṃ gahetvā araññe paṇṇasālaṃ katvā tattha vasāpesuṃ
ativiya cassa sakkāraṃ kariṃsu. Athaññe sassatavādā āgamiṃsu.
Te tesaṃ vacanaṃ sutvā therassa vādaṃ vissajjetvā sassatavāde
gahetvā tesaṃyeva sakkāraṃ kariṃsu. Tato ucchedavādā āgamiṃsu.
Te sassatavāde vissajjetvā ucchedavāde gaṇhiṃsu. Athaññe
acelakavādā āgamiṃsu. Te ucchedavāde vissajjetvā acelakavādaṃ
gaṇhiṃsu. So tesaṃ guṇāguṇaṃ ajānantānaṃ manussānaṃ santike
dukkhena vasitvā vutthavasso pavāretvā satthu santikaṃ gantvā
katapaṭisanthāro kahaṃ vassaṃ vutthosīti vutte paccantaṃ nissāya
bhanteti vatvā sukhaṃ vutthosīti puṭṭho bhante guṇāguṇaṃ
Ajānantānaṃ santike dukkhaṃ vutthosmīti. Satthā bhikkhu porāṇakapaṇḍitā
tiracchānayoniyaṃ nibbattāpi guṇāguṇaṃ ajānantehi saddhiṃ
ekadivasaṃpi na vasiṃsu tvaṃ attano guṇāguṇaṃ ajānaṭṭhāne kasmā
vasīti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
suvaṇṇahaṃsayoniyaṃ nibbatti kaniṭṭhabhātāpissa atthi te
cittakūṭapabbate vasantā himavantappadese sayaṃjātasāliṃ khādanti. Te
ekadivasaṃ tattha caritvā cittakūṭaṃ āgacchantā antarāmagge ekaṃ
neruṃ nāma kañcanapabbataṃ disvā tassa matthake nisīdiṃsu. Taṃ pana
pabbataṃ nissāya vasantā sakuṇā sasā catuppādā ca gocarabhūmiyaṃ
nānāvaṇṇā honti pabbataṃ paviṭṭhakālato paṭṭhāya tassobhāsena
suvaṇṇavaṇṇā honti. Taṃ disvā bodhisattassa kaniṭṭho
taṃ kāraṇaṃ ajānitvā kiṃ nu kho etaṃ kāraṇanti bhātarā saddhiṃ
sallapanto dve gāthā abhāsi
        kākolā kākasaṅghā ca    mayañca patataṃ varā
        sabbeva sadisā homa      imaṃ āgamma pabbataṃ.
        Idha sīhā ca byagghā ca    sakuṇā ca migādhamā
        sabbeva sadisā honti     ayaṃ ko nāma pabbatoti.
     Tattha kākolāti vanakākā. Kākasaṅghāti pakatikākasaṅghā
vā. Patataṃ varāti pakkhīnaṃ seṭṭhā. Sadisā homāti sadisavaṇṇā homa.
     Tassa vacanaṃ sutvā bodhisatto tatiyaṃ gāthamāha
        imaṃ nerunti jānanti      manussā pabbatuttamaṃ
        idha vaṇṇena sampannā     vasanti sabbapāṇinoti.
     Tattha idha vaṇṇenāti imasmiṃ nerupabbate obhāsena
vaṇṇasampannā hutvā.
     Taṃ sutvā kaniṭṭho sesagāthā abhāsi
        amānanā yattha siyā      santānaṃ vā vimāna vā
        hīnasamānanā vāpi        na tattha vasatī vase.
        Yattha alaso dakkho ca     sūro bhīru ca pūjiyā
        na tattha santo vasanti     avisesakare nage.
        Nāyaṃ neru vibhajati        hīnamukkaṭṭhamajjhime
        avisesakāro neru       handa neruṃ jahāmaseti.
     Tattha paṭhamagāthāya attho yattha santānaṃ paṇḍitānaṃ
sīlasampannānaṃ mānanassa abhāvena amānanā ca avamānanā ca
avamānavasena vimānanā vā hīnānaṃ vā dussīlānaṃ vā samānanā
vā siyā tattha na vase na vaseyya. Pūjiyāti ete ettha
ekasadisāya pūjāya pūjanīyā honti samakaṃ sakkāraṃ labhanti.
Hīnamukkaṭṭhamajjhimeti jātigottakulappadesasīlācārañāṇādīhi hīne ca
majjhime ca ukkaṭṭhe ca ayaṃ na vibhajati. Handāti upasaggatthe
nipāto. Jahāmaseti pariccajāma.
     Evañca pana vatvā ubhopi te haṃsā uppatitvā
Cittakūṭameva gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi.
Tadā kaniṭṭhahaṃso ānando ahosi jeṭṭhakahaṃso pana ahamevāti.
                    Nerujātakaṃ catutthaṃ.



             The Pali Atthakatha in Roman Book 39 page 25-28. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=494              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=494              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=849              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3895              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3862              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3862              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]