ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page251.

Parantapajātakaṃ āgamissati me pāpanti idaṃ satthā veḷuvane viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Tadā hi dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso devadatto tathāgatassa māraṇatthameva parisakkati dhanuggahe payojesi silaṃ paṭivijjhi nāḷāgiriṃ vissajjāpesi tathāgatassa vināsanatthameva upāyaṃ karotīti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva vadhāya parisakkati pubbepesa mama vadhāya parisakkitvā tāsamattaṃpi pana kātuṃ asakkonto attanova dukkhaṃ anubhotīti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto takkasilāyaṃ sabbasippāni sikkhati sabbarudamantaṃ uggaṇhi. So ācariyassa anuyogaṃ datvā bārāṇasiyaṃ paccāgacchi. Pitā taṃ uparajje ṭhapesi. Kiñcāpi uparajje ṭhapesi mārāpetukāmo pana hutvā naṃ daṭṭhuṃpi na icchi. Athekadivasaṃ ekā sigālī dve puttake gahetvā rattiṃ manussesu paṭisallīnesu niddhamanena nagaraṃ pāvisi. Bodhisattassa pāsāde sayanagabbhapasse ekā sālā atthi.

--------------------------------------------------------------------------------------------- page252.

Tattheko addhikamanusso upāhanā omuñcitvā pādamūle bhūmiyaṃ ṭhapetvā ekasmiṃ phalake nipajji na tāva niddāyati. Tadā sigāliyā dve potakā chātā viraviṃsu. Atha ne sā mātā mā tāva saddaṃ karittha etissā sālāya eko manusso upāhanā omuñcitvā bhūmiyaṃ ṭhapetvā phalake nipanno na tāva niddāyati etassa niddāyanakāle etā upāhanā āharitvā tumhe khādāpessāmīti attano bhāsāya āha. Bodhisatto mantānubhāvena tassā bhāsaṃ jānitvā sayanagabbhā nikkhamma vātapānaṃ vivaritvā ko etthāti āha. Itaro ahaṃ deva addhikamanussoti. Upāhanā te kahanti. Bhūmiyaṃ devāti. Ukkhipitvā olambitvā ṭhapehīti. Taṃ sutvā sigālī bodhisattassa kujjhi. Punekadivasaṃ sā tatheva nagaraṃ pāvisi. Tadā eko manusso pānīyaṃ pivissāmīti pokkharaṇiṃ otaranto patito nimuggo nirussāso mari. Nivatthā panassa dve sāṭakā nivāsanantare kahāpaṇasahassaṃ aṅguliyā ca muddikā atthi. Tadāpi sā puttake chātamhā ammāti viravante tātā mā saddaṃ karittha etissā pokkharaṇiyā manusso mato tassa idañcidañca atthi so pana maritvā sopāneyeva nipanno tumhe etaṃ manussaṃ khādāpessāmīti āha. Bodhisatto taṃ sutvā vātapānaṃ vivaritvā sālāya ko atthīti vatvā ekenuṭṭhāya ahaṃ devāti vutte gaccha etissā pokkharaṇiyā matapurisassa sāṭake ca kahāpaṇasahassañca aṅgulimuddikañca gahetvā sarīramassa yathā

--------------------------------------------------------------------------------------------- page253.

Na uṭṭhāti evaṃ udake osīdāpehīti āha. So tathā akāsi. Sā puna kujjhitvā purimadivase me puttakānaṃ upāhanāni khādituṃ nādāsi ajja matamanussaṃ khādituṃ na deti hotu ito dāni tatiyadivase eko sāmantarājā āgantvā nagaraṃ parikkhipissati atha naṃ pitā yuddhatthāya pesessati tatra te sīsaṃ chindissati atha te galalohitaṃ pivitvā veraṃ muñcissāmi tvaṃ mayā saddhiṃ veraṃ bandhasi jānissāmīti viravitvā bodhisattaṃ tajjetvā puttake gahetvā nikkhami. Tatiyadivase sāmantarājā āgantvā nagaraṃ parivāresi. Rājā bodhisattaṃ gaccha tāta etena saddhiṃ yujjhāhīti āha. Mayā deva ekaṃ diṭṭhaṃ atthi gantuṃ na visahāmi jīvitantarāyā bhāyāmīti . Mayhaṃ tayi mate vā amate vā kiṃ gaccheva tvanti. So sādhu devāti mahāsatto parisaṃ gahetvā sāmantarañño ṭhitadvārena anikkhamitvā aññaṃ dvāraṃ vivarāpetvā nikkhami. Tasmiṃ gacchante sakalanagaraṃ tucchaṃ viya ahosi. Sabbe teneva saddhiṃ nikkhamiṃsu. So ekasmiṃ sabhāgaṭṭhāne khandhavāraṃ nivāsāpetvā acchi. Rājā cintesi uparājā nagaraṃ tucchaṃ katvā balaṃ gahetvā palāyi sāmantarājāpi nagaraṃ parivāretvā ṭhito idāni mayhaṃ jīvitaṃ natthi. So jīvitaṃ rakkhissāmīti deviñca purohitañca parantapannāma ekaṃ pādamūlikaṃ gahetvā rattibhāge aññātakavesena palāyitvā araññaṃ pāvisi. Bodhisatto tassa palāyanabhāvaṃ sutvā nagaraṃ pavisitvā yuddhaṃ katvā sāmantarājānaṃ

--------------------------------------------------------------------------------------------- page254.

Palāpetvā rajjaṃ gaṇhi. Pitāpissa ekasmiṃ nadītīre paṇṇasālaṃ kāretvā phalāphalena yāpento vasi. Rājā ca purohito ca phalāphalatthāya gacchanti. Parantapadāso rañño deviyā saddhiṃ paṇṇasālāyameva hoti. Tatrāpi rājānaṃ paṭicca deviyā kucchismiṃ gabbho patiṭṭhahi. Sā abhiṇhasaṃsaggavasena parantapena saddhiṃ aticari. Sā ekadivasaṃ parantapaṃ āha raññā ñāte neva tava na mayhaṃ jīvitaṃ atthi tasmā mārehi nanti. Kathaṃ māremīti. Esa taṃ khaggañca nahānasāṭakañca gāhāpetvā nahāyituṃ gacchati tatrassa nahānaṭṭhāne pamādaṃ oloketvā khaggena sīsaṃ chinditvā sarīraṃ khaṇḍākhaṇḍikaṃ katvā bhūmiyaṃ nikkhanāhīti. So sādhūti sampaṭicchi. Athekadivasaṃ purohitoyeva phalāphalatthāya gantvā avidūre rañño nahānatitthasāmante ekaṃ rukkhaṃ āruyha phalāphalaṃ gaṇhāti. Rājā nahāyissāmīti parantapaṃ khaggañca nahānasāṭakañca gāhāpetvā nadītīraṃ agamāsi. Tatrāpi nahānakāle pamādamāpannaṃ māressāmīti parantapo taṃ gīvāyaṃ gahetvā khaggaṃ ukkhipi. So maraṇabhayena viravi. Purohito taṃ saddaṃ sutvā olokento parantapaṃ rājānaṃ mārentaṃ disvā bhītatasito sākhaṃ vissajjetvā rukkhato oruyha ekaṃ gumbaṃ pavisitvā nisīdi. Parantapo tassa sākhāvissajjanasaddaṃ sutvā rājānaṃ māretvā bhūmiyaṃ nikkhanitvā imasmiṃ ṭhāne sākhā- vissajjanasaddo ahosi ko nu kho etthāti vicinanto kiñci adisvā nahātvā gato. Tassa gatakāle purohito nisinnaṭṭhāne

--------------------------------------------------------------------------------------------- page255.

Nikkhamitvā rañño sarīraṃ khaṇḍākhaṇḍikaṃ chinditvā āvāṭe nikkhātabhāvaṃ ñatvā nahātvā attano vadhabhayena andhavesaṃ gahetvā paṇṇasālaṃ agamāsi. Taṃ disvā parantapo kiṃ te brāhmaṇa katanti āha. So ajānanto viya deva dve akkhīni nāsetvā āgatomhi ussannāsīvise araññe ekasmiṃ vammikapasse aṭṭhāsiṃ tatrekena āsīvisena nāsāvāto vissaṭṭho bhavissatīti. Parantapo na maṃ sañjānāti devāti vadati samassāsessāmi nanti brāhmaṇa mā cintayi ahaṃ taṃ paṭijaggissāmīti assāsetvā phalāphalaṃ datvā santappesi. Tato paṭṭhāya parantapadāso phalāphalaṃ āharati. Devī puttaṃ vijāyi. Sā putte vaḍḍhante ekadivasaṃ paccūsasamaye sukhaṃ nipannā saṇikaṃ parantapadāsaṃ avoca tvaṃ rājānaṃ mārento na kenaci diṭṭhoti. Na maṃ koci addasa apica sākhāvissaṭṭhasaddaṃ pana assosiṃ tassā sākhāya manussena vā tiracchānena vā vissaṭṭhabhāvaṃ na jānāmi yadā kadāci pana mayhaṃ bhayaṃ āgacchati yena sākhā vissaṭṭhā tato āgamissatīti tāya saddhiṃ sallapanto paṭhamaṃ gāthamāha āgamissati me pāpaṃ āgamissati me bhayaṃ tadā hi calitā sākhā manussena migena vāti. Tattha pāpanti lāmakaṃ aniṭṭhaṃ akantaṃ. Bhayanti cittutrāsabhayaṃpi me āgamissati na sakkā anāgantuṃ. Kiṃkāraṇā. Tadā hi calitā sākhā pana manussena migena vāti na paññāyati tasmā

--------------------------------------------------------------------------------------------- page256.

Tato maṃ bhayaṃ āgamissateva. Te purohito niddāyatīti maññiṃsu. So pana aniddāyantova tesaṃ kathaṃ assosi. Athekadivasaṃ purohito parantapadāse phalāphalatthāya gate attano brāhmaṇiṃ saritvā vilapanto viya dutiyagāthamāha bhīruyā nūna me kāmo avidūre vasantiyā karissati kisaṃ paṇḍuṃ sāva sākhā parantapanti. Tattha bhīruyāti itthī nāma appamattakenapi bhāyanti tasmā bhīrūti vuccati. Avidūreti nātidūre ito katipayayojanamatthake vasantiyā bhīruyā mayhaṃ brāhmaṇiyā mama kāmo uppanno. Sā nūna maṃ kisañca paṇḍuñca karissatīti dasseti. Sāva sākhāti iminā pana upamaṃ dassento yathā sākhā parantapaṃ kisaṃ paṇḍuṃ karoti evanti attho. Iti brāhmaṇo gāthameva vadati. Atthaṃ pana na kathesi. Tasmā imāya gāthāya kiccaṃ deviyā apākaṭaṃ. Atha naṃ kiṃ kathesi brāhmaṇāti āha. Sopi sallakkhita- mevāti vatvā punekadivasaṃ tatiyaṃ gāthamāha socayissati maṃ kantā gāme vasaṃ aninditā karissati kisaṃ paṇḍuṃ sāva sākhā parantapanti. Tattha socayissatīti sokuppādanena sukkhāpessati. Kantāti iṭṭhabhariyā. Gāme vasanti bārāṇasiyaṃ vasantīti adhippāyo. Aninditāti agarahitā uttamarūpadharā.

--------------------------------------------------------------------------------------------- page257.

Punekadivasaṃ catutthaṃ gāthamāha tayā maṃ hasitāpaṅgī mihitāni bhaṇitāni ca kisaṃ paṇḍuṃ karissati sāva sākhā parantapanti. Tattha tayā maṃ hasitāpaṅgīti tayā maṃ hi asitaapaṅgī. Idaṃ vuttaṃ hoti bhadde akkhikoṭito añjanasalākāya nīharitvā abhisaṅkhata- asitāpaṅgī tayā pavattitāni mandahasitāni ca madhurabhāṇitāni ca mayā vissaṭṭhasākhā vicaramānā parantapaṃ viya kisaṃ paṇḍuṃ karissatīti. Cakāraṃ pakāraṃ katvā paṅgītipi pāṭhoyeva. Aparabhāge kumāro vayappatto ahosi soḷasavassuddesiko. Atha naṃ brāhmaṇo yaṭṭhikoṭiṃ gāhāpetvā nahānatitthaṃ gantvā akkhīni ummīletvā olokesi. Kumāro nanu tvaṃ brāhmaṇa andhoti āha. So nāhaṃ andho iminā panupāyena jīvitaṃ rakkhāmīti vatvā tava pitaraṃ jānāsīti āha. Āma jānāmi ayaṃ so mayhaṃ pitāti vutte nāyaṃ tava pitā pitā pana te bārāṇasīrājā ayaṃ tumhākaṃ dāso so mātari te vippaṭipajjitvā imasmiṃ ṭhāne tava pitaraṃ māretvā nikkhanīti aṭṭhīni nīharitvā dassesi. Kumārassa balavakodho uppajji. Atha naṃ idāni kiṃ karomīti vutte yante imasmiṃyeva titthe pitu tena kataṃ taṃ karohīti sabbaṃ pavattiṃ ācikkhitvā kumāraṃ katipāhaṃ tharugahaṇaṃ sikkhāpesi. Athekadivasaṃ kumāro khaggañca nahānasāṭakañca gahetvā nahāyituṃ

--------------------------------------------------------------------------------------------- page258.

Gacchāma tātāti āha. Parantapo sādhūti tena saddhiṃ gato. Athassa nahāyituṃ otiṇṇakāle dakkhiṇahatthena asiṃ vāmahatthena cūḷaṃ gahetvā tvaṃ kira imasmiññeva titthe mama pitaraṃ cūḷāya gahetvā viravantaṃ māresi ahaṃpi taṃ tatheva karissāmīti āha. So maraṇabhayabhīto paridevamāno dve gāthā abhāsi agamā nūna so saddo asaṃsi nūna so tava akkhātaṃ nūna taṃ tena yo taṃ sākhamakampayi. Idaṃ kho taṃ samāgamma mama bālassa cintitaṃ tadā hi calitā sākhā manussena migena vāti. Tattha agamāti so sākhāya saddo nūna taṃ āgato sampatto. Asaṃsi nūna so tavāti so saddo tava ārocesi maññe. Akkhātaṃ nūna taṃ tenāti yo satto tadā taṃ sākhaṃ akampayi tena evaṃ te pitā māritoti nūna taṃ kāraṇaṃ akkhātaṃ. Samāgammāti saṅgamma samāgatanti attho. Yaṃ mama bālassa tadā calitā sākhā manussena migena vāti tato me bhayaṃ uppajjissatīti cittikaṃ parivitakkitaṃ ahosi idaṃ mayā saddhiṃ samāgatanti vuttaṃ hoti. Tato kumāro osānagāthamāha tatheva tvaṃ avedasi avañci pitaraṃ mama gantvā sākhāhi chādento āgamissati te bhayanti. Tattha tatheva tvaṃ avedasīti tatheva tvaṃ aññāsi. Avañci pitaraṃ mamāti tvaṃ hi mama pitaraṃ nahāyituṃ gacchāmāti vissāsetvā

--------------------------------------------------------------------------------------------- page259.

Nahāyantaṃ māretvā khaṇḍākhaṇḍikaṃ chinditvā nikkhanitvā sace koci jānissati mayhaṃpi evarūpaṃ bhayaṃ āgamissatīti vañcesi idaṃ kho pana maraṇabhayaṃ idāni tavāgatanti. Iti vatvā naṃ tattheva jīvitakkhayaṃ pāpetvā nikkhanitvā sākhāya paṭicchādetvā khaggaṃ dhovitvā nahātvā paṇṇasālaṃ gantvā māritabhāvaṃ purohitassa kathetvā mātaraṃ paribhāsi. Idha kiṃ karissāmāti tayopi janā bārāṇasimeva agamaṃsu. Bodhisatto kaniṭṭhassa uparajjaṃ datvā dānādīni puññāni katvā saggapadaṃ pūresi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi tadā pitārājā devadatto ahosi purohito ānando puttarājā pana ahamevāti. Parantapajātakaṃ ekādasamaṃ. Gandhāravaggo dutiyo. Sattakanipātavaṇṇanā niṭṭhitā. ---------------

--------------------------------------------------------------------------------------------- page260.

@Footnote: @*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***


             The Pali Atthakatha in Roman Book 39 page 251-260. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=5044&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=5044&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1114              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4763              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4803              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4803              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]