ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                   Aṭṭhakanipātajātakaṭṭhakathā
                     kaccānivaggavaṇṇanā
                        -------
                     kaccānigottajātakaṃ
     odātavatthā suci allakesāti idaṃ satthā jetavane viharanto
aññataraṃ mātuposakaṃ ārabbha kathesi.
     So kira sāvatthiyaṃ kuladārako ācārasampanno pitari kālakate
mātudevatā hutvā mukhadhovanadantakaṭṭhadānanahāpanapādadhovanādiveyyāvacca-
kammena ceva yāgubhattādīhi ca mātaraṃ paṭijaggi. Atha naṃ
mātā tāta tava aññānipi gharāvāsakiccāni atthi ekaṃ
samajātikaṃ kulakumārikaṃ gaṇha sā maṃ posissati tvampi attano
kammaṃ karissasīti āha. Amma ahaṃ attano hitasukhaṃ paccāsiṃsamāno
tumhe upaṭṭhahāmi ko añño evaṃ upaṭṭhahissatīti. Kulavaḍḍhanakammaṃ
nāma tāta kātuṃ vaṭṭatīti. Na mayhaṃ gharāvāsenattho ahaṃ
tumhe upaṭṭhahitvā tumhākaṃ dhūmakāle pabbajissāmīti. Athassa
mātā punappunaṃ yācitvāpi manaṃ alabhamānā tassa chandaṃ agahetvā
samajātikaṃ kulakumārikaṃ ānesi. So mātaraṃ appaṭikkhitvā tāya
saddhiṃ saṃvāsaṃ kappeti. Sāpi mayhaṃ sāmiko mahantenussāhena
mātaraṃ upaṭṭhahati ahampi naṃ upaṭṭhahissāmi evaṃ karontī
Imassa piyā bhavissāmīti cintetvā taṃ sakkaccaṃ upaṭṭhahi. So
ayaṃ me mātaraṃ sakkaccaṃ upaṭṭhahīti tato paṭṭhāya laddhaladdhāni
madhurakhādanīyāni tassāyeva deti. Sā aparabhāge cintesi ayaṃ
puriso laddhaladdhāni madhurakhādanīyāni mayhaṃyeva deti addhā nu kho
mātaraṃ nīharitukāmo bhavissati nīharaṇupāyamassa karissāmīti evaṃ
ayoniso ummujjitvā ekadivasaṃ āha sāmi tayi bahi nikkhante
tava mātā maṃ akkosatīti. So tuṇhī ahosi. Sā cintesi
imaṃ mahallikaṃ ujjhāpetvā puttassa paṭikūlaṃ karissāmīti. Tato
paṭṭhāya yāguṃ dadamānā accuṇhaṃ vā atisītaṃ vā aloṇaṃ vā
atiloṇaṃ vā deti. Amma accuṇhāti vā atiloṇāti vā vutte
pūretvā sītodakaṃ pakkhipati. Puna atisītalā atiloṇāyevāti vutte
idāneva accuṇhā atiloṇāti vadasi kā taṃ tosetuṃ sakkhissatīti
mahāsaddaṃ karoti. Nahānodakampi accuṇhaṃ katvā piṭṭhiyaṃ āsiñcati.
Amma piṭṭhi me jhāyatīti ca vutte puna pūretvā sītodakaṃ
pakkhipati. Atisītaṃ ammāti vutte idāneva accuṇhanti vatvā
puna atisītanti viravati kā etissā avamānaṃ sakkhissatīti
paṭivissakānaṃ kathesi. Amma mañcako me bahumaṅkuṇoti ca vuttepi
mañcakaṃ nīharitvā tassa upari attano mañcakaṃ poṭhetvā poṭhito
meti atiharitvā paññapeti. Mahāupāsikā maṅkuṇehi khajjamānā
sabbarattiṃ nisinnāva vītināmetvā amma sabbarattiṃ maṅkuṇehi
khāditamhīti vadati. Itarā hiyyo te mañco papphoṭhito ko
Imissā kiccaṃ nittharituṃ sakkotīti paṭivatvā idāni puttena
ujjhāpessāmīti tattha tattha kheḷasiṅghāṇikaphussitāni vippakiritvā
ko imaṃ sakalagehaṃ asuciṃ karotīti vutte mātā te evarūpaṃ
karoti mā karīti vuccamānā kalahaṃ karoti ahaṃ evarūpāya
kāḷakaṇṇiyā saddhiṃ ekagehe vasituṃ na sakkomi etaṃ vā ghare
vasāpehi maṃ vāti āha. So tassā vacanaṃ sutvā bhadde tvaṃ
tāva taruṇā yatthakatthaci gantvā jīvituṃ sakkosi mātā pana
me jarā dubbalā ahamevassā paṭisaraṇaṃ tvaṃ nikkhamitvā
attano kulaṃ gacchāti āha. Sā tassa vacanaṃ sutvā bhītā
cintesi na sakkā imaṃ mātu antare bhindituṃ ekaṃsenassa
mātā piyā sace panāhaṃ kulagharaṃ gamissāmi vidhavavāsaṃ vasantī
dukkhitāva bhavissāmi purimaniyāmeneva sassuṃ ārādhetvā paṭi-
jaggissāmīti. Sā tato paṭṭhāya purimasadisameva taṃ paṭijaggi.
Athekadivasaṃ so upāsako dhammassavanatthāya jetavanaṃ gantvā satthāraṃ
vanditvā ekamantaṃ nisīdi. Kiṃ upāsaka puññakammesu nappamajjasi
mātupaṭṭhānakammaṃ pūresīti ca vutte āma bhante mama mātā
mayhaṃ aruciyāyeva ekaṃ kuladārikaṃ ānesi sā idañcidañca
anācārakammaṃ akāsīti sabbaṃ satthu ācikkhitvā iti bhagavā sā
itthī neva maṃ mātu antare bhindituṃ sakkhi idāni naṃ sakkaccaṃ
upaṭṭhahatīti āha. Satthā tassa kathaṃ sutvā idāni tvaṃ āvuso
tassā vacanaṃ akāsi pubbe panetissā vacanena tava mātaraṃ
Nikkaḍḍhitvā maṃ nissāya puna gehaṃ ānetvā paṭijaggīti vatvā
tena yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente aññatarassa
kulassa kulaputto pitari kālakate mātudevatā hutvā vuttaniyāmeneva
mātaraṃ paṭijaggīti sabbaṃ heṭṭhā kathitaniyāmeneva vitthāretabbaṃ.
Ahaṃ evarūpāya kāḷakaṇṇiyā saddhiṃ vasituṃ na sakkomi etaṃ vā
ghare vasāpehi maṃ vāti vutte pana tassā kathaṃ gahetvā mātuyeva
me dosoti mātaraṃ āha amma tvaṃ niccaṃ imasmiṃ ghare kalahaṃ
karosi ito nikkhamitvā aññasmiṃ yathārucite ṭhāne vasāhīti.
Sā sādhūti rodamānā nikkhamitvā ekaṃ mittakulaṃ nissāya bhatiṃ
katvā dukkhena jīvitaṃ kappesi. Sassuyā ghare kalahaṃ katvā
nikkhantakāle suṇisāya gabbho patiṭṭhahi. Sā tāya kāḷakaṇṇiyā
gehe vasamānāya gabbhampi na labhiṃ idāni me laddhoti patino
ca paṭivissakānañca kathentī vicarati. Aparabhāge puttaṃ
vijāyitvā piyasāmikaṃ āha tava mātari gehe vasamānāya puttaṃ
na labhiṃ idāni me laddho iminā kāraṇena tassā kāḷakaṇṇibhāvaṃ
jānāhīti. Itarā kira mama nikkaḍḍhitakāle puttaṃ labhīti
sutvā cintesi addhā imasmiṃ loke dhammo matova bhavissati
sace hi dhammo mato na bhaveyya mātaraṃ poṭhetvā nikkaḍḍhantā
puttaṃ na labheyyuṃ sukhaṃ na jīveyyuṃ dhammassa matakabhattaṃ dassāmīti.
Sā ekadivasaṃ tilapiṭṭhañca taṇḍulañca pacanathālikañca dabbiñca
Ādāya āmakasusānaṃ gantvā tīhi manussasīsehi uddhanaṃ katvā
aggiṃ jāletvā udakaṃ oruyha sīsaṃ nahātvā mukhaṃ vikkhāletvā
uddhanaṭṭhānaṃ āgantvā kese mocetvā taṇḍule dhovituṃ ārabhi.
Tadā bodhisatto sakko devarājā ahosi. Bodhisattā ca nāma
appamattā honti. So tasmiṃ khaṇe lokaṃ olokento taṃ
dukkhappattaṃ dhammo matoti saññāya dhammassa matabhattaṃ dātukāmaṃ
disvā ajja mayhaṃ balaṃ desissāmīti brāhmaṇavesena mahāmaggaṃ
paṭipanno viya hutvā taṃ disvā maggā okkamma tassā santike
ṭhatvā amma susāne āhāraṃ paccantā nāma natthi tvaṃ
iminā idha pakkena tilodakena kiṃ karissasīti kathaṃ samuṭṭhapento
paṭhamaṃ gāthamāha
                odātavatthā suci allakesā
                kaccāni kiṃ kumbhimadhissayitvā
                piṭṭhā tilā dhovasi taṇḍulānī
                tilodano hehiti kissa hetūti.
     Tattha kaccānīti taṃ gottena ālapati. Kumbhimadhissayitvāti
imaṃ pacanathālikaṃ manussasīsuddhanaṃ āropetvā. Hehitīti ayaṃ tilodano
kissa hetu bhavissati kiṃ attanā bhuñjissasi udāhu aññaṃ
kāraṇaṃ atthīti.
     Athassa sā ācikkhantī dutiyaṃ gāthamāha
                Na kho ayaṃ brāhmaṇa bhojanatthaṃ
                tilodano hehiti sādhupakko
                dhammo mato tassa pahūnamajja
                ahaṃ karissāmi susānamajjheti.
     Tattha dhammoti jeṭṭhāpacāyanadhammo ceva tividhasucaritadhammo ca.
Tassa pahūnamajjāti tassāhaṃ dhammassa idaṃ matakabhattaṃ karissāmīti
attho.
     Tato sakko tatiyaṃ gāthamāha
                anuvicca kaccāni karohi kiccaṃ
                dhammo mato ko nu tavetasaṃsi
                sahassanetto atulānubhāvo
                na miyyatī dhammavaro kadācīti.
     Tattha anuviccāti upaparikkhitvā jānitvā. Ko nu tavetasaṃsīti
ko nu tava etaṃ ācikkhi. Sahassanettoti attānaṃ dhammavaraṃ
uttamadhammaṃ katvā dassento evamāha.
     Taṃ sutvā itarā dve gāthā abhāsi
                daḷhappamāṇaṃ mama ettha brahme
                dhammo mato natthi mamettha kaṅkhā
                ye ye ca dāni pāpā bhavanti
                te te ca dāni sukhitā bhavanti.
                Suṇisā hi mayhaṃ vajjhā ahosi
                sā maṃ vadhitvāna vijāyi puttaṃ
                sā dāni sabbassa kulassa issarā
                ahaṃ vasāmi apaviṭṭhā ekikāti.
     Tattha daḷhappamāṇanti daḷhaṃ thiraṃ nissaṃsayaṃ brāhmaṇa ettha
mama pamāṇanti vadati. Ye yeti tassa matabhāve kāraṇaṃ dassentī
evamāha. Tattha vadhitvāti poṭhetvā nikkaḍḍhitvā. Apaviṭṭhāti
chaḍḍetvā anāthā hutvā ekikāva vasāmi.
     Tato sakko chaṭṭhaṃ gāthamāha
                jīvāmi vohaṃ nāhaṃ matosmi
                taveva atthāya idhāgatosmi
                yā taṃ vadhitvāna vijāyi puttaṃ
                sahāva puttena karomi bhasmanti.
     Tattha voti nipātamattaṃ.
     Itarā taṃ sutvā ahaṃ kiṃ kathesiṃ mama nattu amaraṇākāraṃ
karissāmīti sattamaṃ gāthamāha
                evañca te ruccati devarāja
                mameva atthāya idhāgatosi
                ahañca putto suṇisā ca nattā
                sammodamānā gharamāvasemāti.
        Athassā sakko aṭṭhamaṃ gāthamāha
                Etañca te ruccati kātiyānī
                hatāpi santā na jahāsi dhammaṃ
                tvañca putto suṇisā ca nattā
                sammodamānā gharamāvasethāti.
     Tattha hatāpi santāti yadi tvaṃ poṭhitāpi nikkaḍḍhitāpi samānā
tava dārakesu mettadhammaṃ na jahāsi evaṃ sante yathā tvaṃ icchasi
tathā hotu ahaṃ te imasmiṃ guṇe pasannoti.
     Evañca pana vatvā sakko alaṅkatapaṭiyatto attano ānubhāvena
ākāse ṭhatvā kaccāni tvaṃ mā bhāyi putto ca te suṇisā
ca mamānubhāvenāgantvā antarāmagge khamāpetvā ādāya
gamissanti appamattā hohīti vatvā attano ṭhānameva gato.
Tepi sakkānubhāvena tassā guṇaṃ anussaritvā kahaṃ no mātāti
antogāme manusse pucchitvā susānābhimukhī gatāti sutvā amma
ammāti susānamaggaṃ paṭipajjitvā taṃ disvāva pādesu patitvā amma
amhākaṃ dosaṃ khamāhi noti khamāpesuṃ. Sāpi nattāraṃ gaṇhi. Iti
te sammodamānā gehaṃ gantvā tato paṭṭhāya samaggasaṃvāsaṃ vasiṃsu.
     Ayaṃ abhisambuddhagāthā
                sā kātiyānī suṇisāya saddhiṃ
                sammodamānā gharamāvasittha
                putto ca nattā ca upaṭṭhahiṃsu
                devānamindena adhiggahītāti.
     Tattha sā kātiyānīti bhikkhave sā kaccāyanagottā. Devānamindena
adhiggahītāti devānamindena sakkena anuggahitā hutvā tassānubhāvena
samaggasaṃvāsaṃ vasiṃsūti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi saccapariyosāne so upāsako sotāpattiphale patiṭṭhahi.
Tadā mātuposako ca etarahi mātuposako bhariyāpissa tadā bhariyā
sakko pana ahamevāti.
                  Kaccānigottajātakaṃ paṭhamaṃ.



             The Pali Atthakatha in Roman Book 39 page 261-269. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=5226              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=5226              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1121              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4794              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4833              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4833              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]