ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                   Atthakanipatajatakatthakatha
                     kaccanivaggavannana
                        -------
                     kaccanigottajatakam
     odatavattha suci allakesati idam sattha jetavane viharanto
annataram matuposakam arabbha kathesi.
     So kira savatthiyam kuladarako acarasampanno pitari kalakate
matudevata hutva mukhadhovanadantakatthadananahapanapadadhovanadiveyyavacca-
kammena ceva yagubhattadihi ca mataram patijaggi. Atha nam
mata tata tava annanipi gharavasakiccani atthi ekam
samajatikam kulakumarikam ganha sa mam posissati tvampi attano
kammam karissasiti aha. Amma aham attano hitasukham paccasimsamano
tumhe upatthahami ko anno evam upatthahissatiti. Kulavaddhanakammam
nama tata katum vattatiti. Na mayham gharavasenattho aham
tumhe upatthahitva tumhakam dhumakale pabbajissamiti. Athassa
mata punappunam yacitvapi manam alabhamana tassa chandam agahetva
samajatikam kulakumarikam anesi. So mataram appatikkhitva taya
saddhim samvasam kappeti. Sapi mayham samiko mahantenussahena
mataram upatthahati ahampi nam upatthahissami evam karonti
Imassa piya bhavissamiti cintetva tam sakkaccam upatthahi. So
ayam me mataram sakkaccam upatthahiti tato patthaya laddhaladdhani
madhurakhadaniyani tassayeva deti. Sa aparabhage cintesi ayam
puriso laddhaladdhani madhurakhadaniyani mayhamyeva deti addha nu kho
mataram niharitukamo bhavissati niharanupayamassa karissamiti evam
ayoniso ummujjitva ekadivasam aha sami tayi bahi nikkhante
tava mata mam akkosatiti. So tunhi ahosi. Sa cintesi
imam mahallikam ujjhapetva puttassa patikulam karissamiti. Tato
patthaya yagum dadamana accunham va atisitam va alonam va
atilonam va deti. Amma accunhati va atilonati va vutte
puretva sitodakam pakkhipati. Puna atisitala atilonayevati vutte
idaneva accunha atilonati vadasi ka tam tosetum sakkhissatiti
mahasaddam karoti. Nahanodakampi accunham katva pitthiyam asincati.
Amma pitthi me jhayatiti ca vutte puna puretva sitodakam
pakkhipati. Atisitam ammati vutte idaneva accunhanti vatva
puna atisitanti viravati ka etissa avamanam sakkhissatiti
pativissakanam kathesi. Amma mancako me bahumankunoti ca vuttepi
mancakam niharitva tassa upari attano mancakam pothetva pothito
meti atiharitva pannapeti. Mahaupasika mankunehi khajjamana
sabbarattim nisinnava vitinametva amma sabbarattim mankunehi
khaditamhiti vadati. Itara hiyyo te manco papphothito ko
Imissa kiccam nittharitum sakkotiti pativatva idani puttena
ujjhapessamiti tattha tattha khelasinghanikaphussitani vippakiritva
ko imam sakalageham asucim karotiti vutte mata te evarupam
karoti ma kariti vuccamana kalaham karoti aham evarupaya
kalakanniya saddhim ekagehe vasitum na sakkomi etam va ghare
vasapehi mam vati aha. So tassa vacanam sutva bhadde tvam
tava taruna yatthakatthaci gantva jivitum sakkosi mata pana
me jara dubbala ahamevassa patisaranam tvam nikkhamitva
attano kulam gacchati aha. Sa tassa vacanam sutva bhita
cintesi na sakka imam matu antare bhinditum ekamsenassa
mata piya sace panaham kulagharam gamissami vidhavavasam vasanti
dukkhitava bhavissami purimaniyameneva sassum aradhetva pati-
jaggissamiti. Sa tato patthaya purimasadisameva tam patijaggi.
Athekadivasam so upasako dhammassavanatthaya jetavanam gantva sattharam
vanditva ekamantam nisidi. Kim upasaka punnakammesu nappamajjasi
matupatthanakammam puresiti ca vutte ama bhante mama mata
mayham aruciyayeva ekam kuladarikam anesi sa idancidanca
anacarakammam akasiti sabbam satthu acikkhitva iti bhagava sa
itthi neva mam matu antare bhinditum sakkhi idani nam sakkaccam
upatthahatiti aha. Sattha tassa katham sutva idani tvam avuso
tassa vacanam akasi pubbe panetissa vacanena tava mataram
Nikkaddhitva mam nissaya puna geham anetva patijaggiti vatva
tena yacito atitam ahari
     atite baranasiyam brahmadatte rajjam karente annatarassa
kulassa kulaputto pitari kalakate matudevata hutva vuttaniyameneva
mataram patijaggiti sabbam hettha kathitaniyameneva vittharetabbam.
Aham evarupaya kalakanniya saddhim vasitum na sakkomi etam va
ghare vasapehi mam vati vutte pana tassa katham gahetva matuyeva
me dosoti mataram aha amma tvam niccam imasmim ghare kalaham
karosi ito nikkhamitva annasmim yatharucite thane vasahiti.
Sa sadhuti rodamana nikkhamitva ekam mittakulam nissaya bhatim
katva dukkhena jivitam kappesi. Sassuya ghare kalaham katva
nikkhantakale sunisaya gabbho patitthahi. Sa taya kalakanniya
gehe vasamanaya gabbhampi na labhim idani me laddhoti patino
ca pativissakananca kathenti vicarati. Aparabhage puttam
vijayitva piyasamikam aha tava matari gehe vasamanaya puttam
na labhim idani me laddho imina karanena tassa kalakannibhavam
janahiti. Itara kira mama nikkaddhitakale puttam labhiti
sutva cintesi addha imasmim loke dhammo matova bhavissati
sace hi dhammo mato na bhaveyya mataram pothetva nikkaddhanta
puttam na labheyyum sukham na jiveyyum dhammassa matakabhattam dassamiti.
Sa ekadivasam tilapitthanca tandulanca pacanathalikanca dabbinca
Adaya amakasusanam gantva tihi manussasisehi uddhanam katva
aggim jaletva udakam oruyha sisam nahatva mukham vikkhaletva
uddhanatthanam agantva kese mocetva tandule dhovitum arabhi.
Tada bodhisatto sakko devaraja ahosi. Bodhisatta ca nama
appamatta honti. So tasmim khane lokam olokento tam
dukkhappattam dhammo matoti sannaya dhammassa matabhattam datukamam
disva ajja mayham balam desissamiti brahmanavesena mahamaggam
patipanno viya hutva tam disva magga okkamma tassa santike
thatva amma susane aharam paccanta nama natthi tvam
imina idha pakkena tilodakena kim karissasiti katham samutthapento
pathamam gathamaha
                odatavattha suci allakesa
                kaccani kim kumbhimadhissayitva
                pittha tila dhovasi tandulani
                tilodano hehiti kissa hetuti.
     Tattha kaccaniti tam gottena alapati. Kumbhimadhissayitvati
imam pacanathalikam manussasisuddhanam aropetva. Hehititi ayam tilodano
kissa hetu bhavissati kim attana bhunjissasi udahu annam
karanam atthiti.
     Athassa sa acikkhanti dutiyam gathamaha
                Na kho ayam brahmana bhojanattham
                tilodano hehiti sadhupakko
                dhammo mato tassa pahunamajja
                aham karissami susanamajjheti.
     Tattha dhammoti jetthapacayanadhammo ceva tividhasucaritadhammo ca.
Tassa pahunamajjati tassaham dhammassa idam matakabhattam karissamiti
attho.
     Tato sakko tatiyam gathamaha
                anuvicca kaccani karohi kiccam
                dhammo mato ko nu tavetasamsi
                sahassanetto atulanubhavo
                na miyyati dhammavaro kadaciti.
     Tattha anuviccati upaparikkhitva janitva. Ko nu tavetasamsiti
ko nu tava etam acikkhi. Sahassanettoti attanam dhammavaram
uttamadhammam katva dassento evamaha.
     Tam sutva itara dve gatha abhasi
                dalhappamanam mama ettha brahme
                dhammo mato natthi mamettha kankha
                ye ye ca dani papa bhavanti
                te te ca dani sukhita bhavanti.
                Sunisa hi mayham vajjha ahosi
                sa mam vadhitvana vijayi puttam
                sa dani sabbassa kulassa issara
                aham vasami apavittha ekikati.
     Tattha dalhappamananti dalham thiram nissamsayam brahmana ettha
mama pamananti vadati. Ye yeti tassa matabhave karanam dassenti
evamaha. Tattha vadhitvati pothetva nikkaddhitva. Apavitthati
chaddetva anatha hutva ekikava vasami.
     Tato sakko chattham gathamaha
                jivami voham naham matosmi
                taveva atthaya idhagatosmi
                ya tam vadhitvana vijayi puttam
                sahava puttena karomi bhasmanti.
     Tattha voti nipatamattam.
     Itara tam sutva aham kim kathesim mama nattu amaranakaram
karissamiti sattamam gathamaha
                evanca te ruccati devaraja
                mameva atthaya idhagatosi
                ahanca putto sunisa ca natta
                sammodamana gharamavasemati.
        Athassa sakko atthamam gathamaha
                Etanca te ruccati katiyani
                hatapi santa na jahasi dhammam
                tvanca putto sunisa ca natta
                sammodamana gharamavasethati.
     Tattha hatapi santati yadi tvam pothitapi nikkaddhitapi samana
tava darakesu mettadhammam na jahasi evam sante yatha tvam icchasi
tatha hotu aham te imasmim gune pasannoti.
     Evanca pana vatva sakko alankatapatiyatto attano anubhavena
akase thatva kaccani tvam ma bhayi putto ca te sunisa
ca mamanubhavenagantva antaramagge khamapetva adaya
gamissanti appamatta hohiti vatva attano thanameva gato.
Tepi sakkanubhavena tassa gunam anussaritva kaham no matati
antogame manusse pucchitva susanabhimukhi gatati sutva amma
ammati susanamaggam patipajjitva tam disvava padesu patitva amma
amhakam dosam khamahi noti khamapesum. Sapi nattaram ganhi. Iti
te sammodamana geham gantva tato patthaya samaggasamvasam vasimsu.
     Ayam abhisambuddhagatha
                sa katiyani sunisaya saddhim
                sammodamana gharamavasittha
                putto ca natta ca upatthahimsu
                devanamindena adhiggahitati.
     Tattha sa katiyaniti bhikkhave sa kaccayanagotta. Devanamindena
adhiggahitati devanamindena sakkena anuggahita hutva tassanubhavena
samaggasamvasam vasimsuti.
     Sattha imam dhammadesanam aharitva saccani pakasetva jatakam
samodhanesi saccapariyosane so upasako sotapattiphale patitthahi.
Tada matuposako ca etarahi matuposako bhariyapissa tada bhariya
sakko pana ahamevati.
                  Kaccanigottajatakam pathamam.



             The Pali Atthakatha in Roman Book 39 page 261-269. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=5226&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=5226&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1121              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4794              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4833              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4833              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]