ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Aṭṭhasaddajātakaṃ
     idaṃ pure ninnamāhūti idaṃ satthā jetavane viharanto kosalarañño
aḍḍharattasamaye sutaṃ bhiṃsanakaṃ avinibbhogasaddaṃ ārabbha kathesi. Vatthu
heṭṭhā catukkanipāte lohakumbhijātake kathitasadisameva.
     Idha pana satthā bhante mayhaṃ imesaṃ saddānaṃ sutattā kiṃ
bhavissatīti vutte mā bhāyi mahārāja na te etesaṃ sutapaccayā
koci antarāyo bhavissati na hi mahārāja evarūpaṃ bhayānakaṃ
avinibbhogasaddaṃ tvameveko suṇi pubbepi rājāno evarūpaṃ saddaṃ
sutvā brāhmaṇānaṃ kathaṃ gahetvā sabbacatukkayaññaṃ yajitukāmā
paṇḍitānaṃ kathaṃ sutvā yaññaharaṇatthāya gahitasatte vissajjetvā
nagare māghātabheriñcārāpesuṃyevāti vatvā tena yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto

--------------------------------------------------------------------------------------------- page270.

Asītikoṭivibhave brāhmaṇakule nibbattetvā vayappatto takkasilāyaṃ uggahitasippo mātāpitūnaṃ accayena ratanavilokanaṃ katvā sabbaṃ vibhavajātaṃ dānamukhe vissajjetvā kāme pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññāyo nibbattetvā aparabhāge loṇambilasevanatthāya manussapathaṃ caranto bārāṇasiṃ patvā rājuyyāne vasi. Tadā bārāṇasīrājā sirisayane nisinno aḍḍharattikasamaye aṭṭha sadde assosi. Paṭhamaṃ rājanivesanasāmantā uyyāne eko bako saddamakāsi. Dutiyaṃ tasmiṃ sadde anupacchinneyeva hatthisālāya toraṇanivāsinī kākī saddamakāsi. Tatiyaṃ rājagehe kaṇṇikāya nivuṭṭhaghuṇapāṇako saddamakāsi. Catutthaṃ rājagehe posāvaniyakokilā saddamakāsi. Pañcamaṃ tattheva posāvaniyakamigo saddamakāsi. Chaṭṭhaṃ tattheva posāvaniyakavānaro saddamakāsi. Sattamaṃ tattheva posāvaniyakakinnaro saddamakāsi. Aṭṭhamaṃ tasmiṃ sadde anupacchinneyeva rājanivesanamatthakena uyyānaṃ gacchanto paccekabuddho ekaṃ udānaṃ udānento saddamakāsi. Bārāṇasīrājā ime aṭṭha sadde sutvā bhītatasito punadivase brāhmaṇe pucchi. Brāhmaṇā antarāyo te mahārāja paññāyati sabbacatukkayaññaṃ yajissāmāti vatvā raññā yathāruciṃ karothāti anuññātā haṭṭhapahaṭṭhā rājakulato nikkhamitvā yaññakammaṃ ārabhiṃsu. Atha nesaṃ jeṭṭhakayaññakāraka- brāhmaṇassa antevāsīmāṇavo paṇḍito byatto ācariyaṃ āha ācariya evarūpaṃ kakkhalaṃ pharusaṃ asātaṃ bahūnaṃ vināsakammaṃ mā karīti.

--------------------------------------------------------------------------------------------- page271.

Tāta kiṃ tvaṃ jānāsi sacepi aññaṃ kiñci na bhavissati macchamaṃsaṃ tāva bahuṃ khādituṃ labhissāmāti. Ācariya kucchiṃ nissāya niraya- nibbattanakammaṃ mā karothāti. Taṃ sutvā sesabrāhmaṇā ayaṃ amhākaṃ lābhantarāyaṃ karotīti tassa kujjhiṃsu. Māṇavo tesaṃ bhayena tenahi tumhe macchamaṃsaṃ khādanupāyaṃ karothāti nikkhamitvā bahinagare rājānaṃ nivāretuṃ samatthaṃ dhammikasamaṇaṃ upādhārento rājuyyānaṃ gantvā bodhisattaṃ disvā vanditvā bhante kiṃ tumhākaṃ sattesu anukampako natthi rājā bahū satte māretvā yaññaṃ yajāpesi kiṃ vo mahājanassa bandhanamokkhaṃ kātuṃ na vaṭṭatīti. Āma māṇavaka mayhaṃ ettha neva rājā amhe jānāti na mayaṃ rājānanti. Jānātha pana bhante rañño sutasaddānaṃ nipphattinti. Āma jānāmīti. Jānantā rañño kasmā na kathethāti. Māṇavaka kiṃ sakkā ahaṃ jānāmīti nalāṭe siṅgaṃ bandhitvā carituṃ sace idhāgantvā pucchissati kathessāmīti. Māṇavo vegena rājakulaṃ gantvā kiṃ tātāti vutte mahārāja tumhehi sutasaddānaṃ nipphattiṃ jānanako eko tāpaso tumhākaṃ uyyāne maṅgalasilāyaṃ nisinno sace maṃ pucchissati kathessāmīti vadati gantvā taṃ pucchituṃ vaṭṭatīti. Rājā vegena tattha gantvā tāpasaṃ vanditvā katapaṭisanthāro nisīditvā saccaṃ kira tumhe mayā sutasaddānaṃ nipphattiṃ jānāthāti pucchi. Āma mahārājāti. Tenahi kathetha taṃ meti. Mahārāja tesaṃ sutapaccayā tava koci antarāyo natthi purāṇuyyāne pana te eko bako atthi

--------------------------------------------------------------------------------------------- page272.

So gocaraṃ alabhanto jighacchāya pareto paṭhamaṃ saddamakāsīti tassa kiriyaṃ attano ñāṇena paricchinditvā paṭhamaṃ gāthamāha idaṃ pure ninnamāhu bahumacchaṃ mahodakaṃ āvāso bakarājassa pettikaṃ bhavanaṃ mama tyajja bhekena yāpema okaṃ na vijjahāmhaseti. Tattha idanti maṅgalapokkharaṇiṃ sandhāya vadati. Sā hi pubbe udakagumbena udake pavisante mahodakā bahumacchā idāni pana udakassa pacchinnattā na mahodakā jātā. Tyajja bhekenāti te mayaṃ ajja macche alabhantā maṇḍūkamattena yāpema. Okanti evaṃ jighacchāya pīḷitāpi vasanaṭṭhānaṃ na jahāma. Iti mahārāja so bako jighacchāya pīḷito saddamakāsi. Sacepi taṃ jighacchāto mocetukāmo taṃ uyyānaṃ sodhāpetvā pokkharaṇiṃ udakassa pūrehīti. Rājā tathā kātuṃ ekaṃ amaccaṃ āṇāpesi. Hatthisālatoraṇe pana te mahārāja ekā kākī vasamānā attano puttasokena dutiyaṃ saddamakāsi tatopi te bhayaṃ natthīti vatvā dutiyaṃ gāthamāha ko dutiyaṃ asīliyassa bandhurassa akkhi bhecchati ko me putte kulāvakaṃ mañca sotthiṃ karissatīti vatvā ca pana ko nāma te mahārāja hatthisālāya hatthimeṇḍoti pucchi. Bandhuro nāma bhanteti. Ekakkhikāṇo so mahārājāti. Āma bhanteti. Mahārāja hatthisālāya te dvāratoraṇe ekā

--------------------------------------------------------------------------------------------- page273.

Kākī kulāvakaṃ katvā aṇḍakāni nikkhipi tāni pariṇatāni kākapotakā nikkhantā hatthimeṇḍo hatthiṃ āruyha sālato nikkhamanto ca pavisanto ca aṅkusakena kākimpi puttakepissā paharati kulāvakampi viddhaṃseti sā tena dukkhena pīḷitā tassa akkhibhedaṃ āyācantī evamāha sace te kākiyā mettacittaṃ atthi etaṃ bandhuraṃ pakkosāpetvā kulāvakaviddhaṃsanato vārehīti. Rājā taṃ pakkosāpetvā paribhāsetvā hāretvā aññassa taṃ hatthiṃ adāsi. Pāsādakaṇṇikāya pana te mahārāja eko ghuṇapāṇako vasati so tattha phegguṃ khāditvā tasmiṃ khīṇe sāraṃ khādituṃ nāsakkhi so bhakkhaṃ alabhitvā nikkhamituṃ asakkonto paridevamāno tatiyaṃ saddamakāsi tatopi te bhayaṃ natthīti vatvā tassa kiriyaṃ attano ñāṇena paricchinditvā tatiyaṃ gāthamāha sabbā parikkhatā pheggu yāva tassā gatī ahu khīṇabhakkho mahārāja sāre na ramatī ghuṇoti. Tattha yāva tassā gatī ahūti yāvatā tassā phegguyā nipphatti ahu ahosi sā sabbā khāditā. Na ramatīti mahārāja so pāṇako tato nikkhamitvā gamanaṭṭhānampi apassanto paridevati nīharāpehi nanti āha. Rājā ekaṃ purisaṃ āṇāpetvā upāyena nīharāpesi. Nivesane pana te mahārāja ekā posāvaniyakā kokilā atthīti.

--------------------------------------------------------------------------------------------- page274.

Atthi bhanteti. Mahārāja sā attanā nivutthapubbaṃ vanasaṇḍaṃ saritvā ukkaṇṭhitvā kadā nu kho imamhā pañjarā muñcitvā ramaṇīyaṃ vanasaṇḍaṃ gacchissāmīti catutthaṃ saddamakāsi tatopi te bhayaṃ natthīti vatvā catutthaṃ gāthamāha sā nūnāhaṃ ito gantvā rañño muttā nivesanā attānaṃ ramayissāmi dumasākhāniketinīti. Tattha dumasākhāniketinīti pupphitāsu rukkhasākhāsu kataniketā hutvā. Evañca pana vatvā ukkaṇṭhitā mahārāja sā kokilā vissajjehi nanti āha. Rājā tathā kāresi. Nivesane pana te mahārāja eko posāvaniyakamigo atthīti. Atthi bhanteti. Mahārāja so eko yūthapati attano migiṃ anussaritvā kilesavasena ukkaṇṭhito pañcamaṃ saddamakāsi tatopi te bhayaṃ natthīti vatvā pañcamaṃ gāthamāha so nūnāhaṃ ito gantvā rañño mutto nivesanā aggodakāni pivissāmi yūthassa purato vajanti. Tattha aggodakānīti aggaudakāni aññehi migehi paṭhamataraṃ apītāni anucchiṭṭhodakāni yūthassa purato gacchanto kadā nu kho bhavissāmīti. Mahāsatto tampi migaṃ vissajjāpetvā nivesane pana te mahārāja posāvaniyako makkaṭo atthīti āma bhanteti vutte

--------------------------------------------------------------------------------------------- page275.

So hi mahārāja himavantappadese yūthamakkaṭīhi saddhiṃ kāmagiddho hutvā vicaranto bharatena nāma luddhena idhānīto idāni ukkaṇṭhitvā tattheva gantukāmo chaṭṭhaṃ saddamakāsi tatopi te bhayaṃ natthīti vatvā chaṭṭhaṃ gāthamāha gammaṃ kāmehi sammattaṃ rattaṃ kāmesu mucchitaṃ ānayi bharato luddho bāhiko bhaddamatthu teti. Tattha bāhikoti bāhikaraṭṭhavāsī. Bhaddamatthu teti imamatthaṃ so bānaro āha tuyhaṃ pana bhaddamatthu vissajjehi manti. Mahāsatto taṃ bānaraṃ vissajjāpetvā nivesane pana te mahārāja posāvanikakinnaro atthīti pucchitvā atthīti vutte so mahārāja attano kinnariyā kataguṇaṃ anussaritvā kilesāturo sattamaṃ saddamakāsi so hi tāya saddhiṃ ekadivasaṃ tuṅgapabbatasikharaṃ āruhi te tattha vaṇṇagandharasasampannāni nānāpupphāni ocinantā pilandhantā suriyaṃ atthaṅgamentaṃ na sallakkhesuṃ atthaṅgate suriye otarantānaṃ andhakāro ahosi tattha naṃ kinnarī sāmi andhakāro vattati apakkhalanto appamādena otarāhīti vatvā hatthe gahetvā otāresi so tāya taṃ vacanaṃ anussaritvā saddamakāsi tatopi te natthi bhayanti taṃ kāraṇaṃ attano ñāṇena paricchinditvā pākaṭaṃ karonto sattamaṃ gāthamāha andhakāratimissāya tuṅge upari pabbate sā maṃ saṇhena mudunā mā pādaṃ khaṇiyasminīti.

--------------------------------------------------------------------------------------------- page276.

Tattha andhakāratimissāyāti andhabhāvakārake tame. Tuṅgeti tikhiṇe. Saṇhena mudunāti maṭṭhena mudukena vacanena. Mā pādaṃ khaṇiyasminīti yakāro byañjanasandhivasena gahito. Idaṃ vuttaṃ hoti sā maṃ kinnarī saṇhena mudunā vacanena sāmi appamatto hohi mā pādaṃ khaṇi asmini yathā te upakkhalitvā pādo pāsāṇasmiṃ na khaññati tathā otarāhīti vatvā hatthena gahetvā otāresīti. Iti mahāsatto kinnarena katasaddakāraṇaṃ kathetvā taṃ vissajjetvā mahārāja aṭṭhamo udānasaddo ahosi nandamūlakapabbhārasmiṃ hi eko paccekabuddho attano āyusaṅkhāraparikkhayaṃ ñatvā manussapathaṃ gantvā bārāṇasīrañño uyyāne parinibbāyissāmi tassa me manussā sarīranikkhepaṃ katvā sādhukīḷaṃ kīḷitvā dhātupūjaṃ katvā saggapadaṃ pūressantīti iddhānubhāvena ākāsena āgacchanto tava pāsādamatthakaṃ pattakāle khandhabhāraṃ otāretvā nibbānapuranivesanadīpanaṃ udānaṃ udānesīti paccekabuddhavuttagāthamāha asaṃsayaṃ jātikhayantadassī na gabbhaseyyaṃ punarāvaṭissaṃ ayamantimā pacchimā gabbhaseyyā khīṇo me saṃsāro punabbhavāyāti. Tassattho jātikhayanasaṅkhātassa nibbānassa diṭṭhattā jātikhayantadassī ahaṃ asaṃsayaṃ puna gabbhaseyyaṃ na āvaṭṭissaṃ ayaṃ hi me antimā jāti pacchimā gabbhaseyyā khīṇo me punabbhavāya

--------------------------------------------------------------------------------------------- page277.

Khandhapaṭipāṭisaṅkhāto saṃsāroti. Idañca pana so udānavasena vatvā imaṃ uyyānaṃ āgamma ekassa supupphitassa sālassa mūle parinibbuto ehi mahārāja sarīrakiccamassa karohīti. Mahāsatto rājānaṃ gahetvā paccekabuddhassa parinibbutaṭṭhānaṃ gantvā taṃ sarīraṃ dassesi. Rājā tassa sarīraṃ disvā saddhiṃ balanikāyehi gandhamālādīhi pūjetvā bodhisattassa vacanaṃ nissāya yaññaṃ hāretvā sabbasattānaṃ jīvitadānaṃ datvā nagare māghātabheriñcārāpetvā sattāhaṃ sādhukīḷaṃ kāretvā sabbagandha- cittake mahantena sakkārena paccekabuddhassa sarīraṃ jhāpetvā cātummahāpathe thūpaṃ kāresi. Bodhisattopi rañño dhammaṃ desetvā appamatto hohīti ovaditvā himavantameva pavisitvā brahmavihāresu kammaṃ katvā aparihīnajjhāno brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā mahārāja tassa saddassa sutakāraṇā tava koci antarāyo natthīti yaññaṃ harāpetvā mahājanassa jīvitaṃ dehīti jīvitadānaṃ dāpetvā nagare dhammabheriñcārāpetvā dhammaṃ desetvā jātakaṃ samodhānesi tadā rājā ānando ahosi māṇavo sārīputto tāpaso ahamevāti. Aṭṭhasaddajātakaṃ dutiyaṃ.


             The Pali Atthakatha in Roman Book 39 page 269-277. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=5398&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=5398&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1129              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4825              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4877              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4877              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]