ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                       Asankajatakam
     asavati nama latati idam sattha jetavane viharanto
puranadutiyikapalobhanam arabbha kathesi. Vatthum indriyajatake avibhavissati.
     Idha pana sattha tam bhikkhum saccam kira tvam ukkanthitoti vatva
saccam bhanteti vutte kena ukkanthapitositi puranadutiyikaya
bhanteti vutte bhikkhu esa itthi tuyham anatthakarika pubbepi
tvam etam nissaya caturanginim senam jahitva himavantappadese
mahantam dukkham anubhavanto tini samvaccharani vasiti vatva atitam aha
     atite baranasiyam brahmadatte rajjam karente bodhisatto
kasikagame brahmanakule nibbattitva vayappatto takkasilayam
uggahitasippo isipabbajjam pabbajitva vanamulaphalaharo abhinna
ca samapattiyo ca nibbattetva himavantappadese vasi. Tasmim
kale eko punnasampanno satto tavatimsabhavanato cavitva tasmim
thane padumasare ekasmim padumagabbhe darika hutva nibbatti
sesapadumesu puranabhavam patva patantesupi tam mahakucchikam hutva
Titthateva. Tapaso nahayitum padumasaram agato tam disva
annesu padumapupphesu patantesupi idam mahakucchikam hutva titthati
kim nu kho karananti cintetva udakasatakam nivasetva otaranto
gantva tam padumam vivaritva tam darikam disva dhitusannam uppadetva
pannasalam anetva patijaggi. Sa aparabhage solasavassika
hutva abhirupa ahosi uttamarupadhara atikkanta manusakavannam
appatta devavannam. Tada sakko bodhisattassa upatthanam
agacchati. So tam disva kuto esati pucchitva laddhaniyamam
sutva imissa kim laddhum vattatiti pucchi. Nivasanatthaya
phalikapasadam mapetva dibbasayanadibbavatthalankarabhojanavidhanam
marisati. Tam sutva so sadhu bhanteti tassa nivasanatthaya
phalikapasadam mapetva dibbasayanadibbavatthalankaradibbaannapanani
mapesi. So pasado tassa abhiruhanakale otaritva bhumiyam
patitthati tassa arohanakale langhitva akase titthati. Sa
bodhisattassa vattapatipattim kurumana pasade vasi. Tameko
vanacarako disva ayam bhante vo kim hotiti pucchitva dhita
meti sutva baranasim gantva deva maya himavantappadese
evarupa nama ekassa tapasassa dhita ditthati ranno arocesi.
Tam sutva so savanasamsaggeneva bajjhitva vanacarakam magguddesakam
katva caturanginiya senaya tam thanam gantva khandhavaram nivasapetva
vanacarakam adaya amaccaganaparivuto assamapadam pavisitva
Mahasattam vanditva ekamantam nisinno bhante itthiyo nama
brahmacariyassa malam tumhakam dhitaram aham patijaggissamiti aha.
Bodhisatto pana kim nu kho etasmim padumeti asankam katva
udakam otaritva anitabhavena tassa kumarikaya asankakumariti
namam akasi. So tam rajanam imam gahetva gacchati ujukam
avatva maharaja imaya kumarikaya namam jananto ganhitva
gacchati. Tam sutva raja aha tumhehi kathite janissami
bhanteti. Aham te na kathemi tvam attano pannabalena namam
janantova gahetva yahiti. So sadhuti sampaticchitva tato
patthaya amaccehi saddhim kimnama nu kho esati namam upadhareti.
So yani tani dujjanani namani tani kittetva asuka
nama bhavissati asuka nama bhavissatiti bodhisattena saddhim
kathesi. Tam sutva bodhisatto na evamnamati patikkhipati.
Atha ranno namam upadharentasseva samvaccharo atito. Tada
hatthiassamanusse sihadayo bala ganhanti dighajatikaparipantho
hoti makkhikaparipantho hoti sitena kilametva bahu manussa
maranti. Atha raja kujjhitva kim me etayati bodhisattassa
kathetva payasi. Asanka kumarika etam divasam phalikavatapanam
vivaritva attanam dassenti atthasi. Raja tam disva mayam
tava namam janitum na sakkoma tvam himavanteyeva vasi mayam
gamissamati aha. Kaham maharaja gacchanto madisam itthim
Labhissasi mama vacanam sunahi tavatimsadevaloke cittalatavane
asavati nama lata atthi tassa phalassa abbhantare dibbapanam
nibbatti tam ekavaram pivitva cattaro mase matta hutva
dibbasayane sayanti sa pana vassasahassena phalati surasonda
devaputta ito phalam labhissamati dibbapane pipasam adhivasetva
vassasahassam nivaddham gantva tam latam aroga nu khoti olokenti
tvam pana ekasamvacchareneva ukkanthito asaphalavati nama sukha
ma ukkanthiti vatva tisso gatha abhasi
        asavati nama lata    jata cittalatavane
        tassa vassasahassena    ekam nibbattate phalam
        tam deva payirupasanti   tava duraphale sati.
        Asimseva tuvam raja     asa phalavati sukha
        asimsatheva so pakkhi    asimsatheva so dijo.
        Tassevasa samijjhattha   tava duragata sati
        asimseva tuvam raja     asa phalavati sukhati.
     Tattha asavatiti evamnamaka sa hi yasma tassa phale
asa uppajjati tasma etam namam labhi. Cittalatavaneti evamnamake
uyyane tasmim kira uyyane rukkhalatadinam pabha tattha pavitthapavitthanam
devanam sariravannam citram karoti tenassa cittalatavananti namam
jatam. Payirupasantiti punappunam upenti. Asimsevati asimsahiyeva
patthehiyeva ma asacchedakammam karohiti.
     Raja tassa kathaya bajjhitva puna amacce sannipatetva
dasanamakam karetva namam gavesanto aparampi samvaccharam vasi.
Tassa dasanamakepi namam nahosi asukam namati vutte bodhisatto
patikkhipateva. Puna raja kim me imayati turangam aruyha
payasi. Sapi puna vatapane thatva attanam dassesi. Tam
disva raja tittha tvam mayam gamissamati aha. Kasma yasi
maharajati. Tava namam janitum na sakkomiti. Maharaja kasma
namam na janissati asa nama asamijjhanaka natthi mama vacanam
sunahi eko kira bako pabbatamuddhani thito attana patthitam
labhi tvam kasma na labhissasi adhivasehi maharajati. Eko
kira bako ekasmim padumasare gocaram gahetva uppatitva
pabbatamatthake niliyi. So tamdivasam tattheva vasitva punadivase cintesi
aham imasmim pabbatamatthake sukham nisinno sace ito anuccavetva
ettheva nisinno gocaram gahetva paniyam pivitva imam divasam
vaseyyam bhadrakam vata assati. Atha tamdivasameva sakko devaraja
asuranimmathanam katva tavatimsabhavane devissariyam laddho cintesi mama
tava manoratho matthakam patto atthi nu kho anno koci
aparipunnamanorathoti so upadharento tam bakam disva imassa
manoratham matthakam papessamiti bakassa nisinnatthanato avidure eka
nadi atthi tam nadim oghapunnam katva pabbatamatthakena pesesi.
Bako tasseva nisinno macche khaditva paniyam pitva tam divasam
Tattheva vasi atha udakampi bhassitva gatam evam maharaja bakopi
tava attano asa phalam labhi tvam kasma na labhissasiti vatva
asimsathevati adimaha.
     Tattha asimsathevati asimsiyeva patthesiyeva. Pakkhiti pakkhehi
yuttatta pakkhi. Dvikkhattum jatataya dijo. Tava duragata
satiti pabbatamatthakato macchananca udakassa ca durabhavam passam
evam duragata samana sakkassa anubhavena bakassa asa
puratiyevati.
     Atha raja tassa katham sutva rupe bajjhitva kathaya allino
gantum asakkonto amacce sannipatetva satanamam karesi.
Satanamavasena namam gavesantassapissa annam samvaccharam atitam.
So tinnam samvaccharanam accayena bodhisattam upasankamitva satanamavasena
asukam nama asukam nama bhavissati bhanteti pucchi. Na janasi
maharajati. So gamissamadani mayanti bodhisattam vanditva
payasi. Asanka kumarika puna phalikavatapanam nissaya thitava.
Raja tam disva tvam accha mayam gamissamati aha. Kasma
maharajati. Tvam mam vacaneneva santappesi na ca kamaratiya tava
madhuravacanena bajjhitva vasantassa mama tini samvaccharani atikkantani
idani gamissamiti vatva ima gatha aha
        sampesi kho mam vacaya    na ca sampesi kammuna
        mala soreyyakasseva    vannavanta agandhika.
        Aphalam madhuram vacam         yo mittesu pakubbati
        adadam avissajam bhogam       sandhi tenassa jirati.
        Yam hi kayira tam hi vade    yam na kayira na tam vade
        akarontam bhasamanam       parijananti pandita.
        Balanca vata me jinnam      patheyyanca na vijjati
        sanke manuparodhaya      handa dani vajamahanti.
     Tattha sampesiti santappesi pinesi. Mala soreyyakassevati
karandakakurandakassa desanasisamevetam. Yamkinci pana
suvannakurandakajayakusumanadikam annampi puppham vannasampannam agandhakam
sabbantam sandhayevamaha. Vannavanta agandhikati yatha soreyyakadinam
mala vannavantataya dassanena tappeti agandhitaya gandhena
na tappeti evam tvam mam dassanena piyavacanena ca santappesi
na kammunati dipeti. Adadanti bhadde yo imam nama bhogam te
dassamiti madhuravacanena vatva tam bhogam adadanto avissajjento
kevalam madhuravacanameva karoti tena saddhim assa mittassa sandhi
jirati mittasanthavena na ghatiyati. Patheyyancati bhadde mayham
tava madhuravacanena bajjhitva tini samvaccharani vasantasseva
hatthiassarathapattisankhatam balanca khinam manussanam bhattavetanasankhatam
patheyyanca natthi. Sanke manuparodhayati svaham idheva attano
jivitavinasam asankami handa idanaham gacchamiti.
     Asanka kumarika ranno vacanam sutva maharaja tvam
Mayham namam janasi taya vuttameva mama namam imam me pitu
kathetva mam ganhitva yahiti ranna saddhim sallapanti aha
        etadeva hi me namam   yam namasmim rathesabha
        agamehi maharaja     pitaram amantayamahanti.
     Tassattho yam mam aha etam asankatveva mama namanti.
     Tam sutva raja bodhisattassa santikam gantva vanditva
bhante tumhakam dhita asanka namati aha. Tam sutva mahasatto
namamnatakalato patthaya tam gahetva gaccha maharajati aha. Tam
sutva so mahasattam vanditva phalikavimanadvaram agantva ajja
bhadde pitarapi tvam mayham dinna ehi dani gamissamati. Tam
sutva sa agamehi maharaja pitaram amantayamahanti vatva
pasada otaritva mahasattam vanditva roditva khamapetva
ranno santikam agata. Raja tam gahetva baranasim gantva
puttadhitahi vaddhanto piyasamvasam vasi. Bodhisatto aparihinajjhano
brahmaloke uppajji.
     Sattha imam dhammadesanam aharitva saccani pakasetva jatakam
samodhanesi. Saccapariyosane ukkanthitabhikkhu sotapattiphale
patitthahi. Tada asanka kumarika puranadutiyika ahosi raja
ukkanthitabhikkhu ahosi tapaso pana ahamevati.
                   Asankajatakam pancamam.



             The Pali Atthakatha in Roman Book 39 page 28-35. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=555&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=555&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=855              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3911              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3878              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3878              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]