ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Sumaṅgalajātakaṃ
     bhusamhi kuddhoti idaṃ satthā jetavane viharanto rājovādasuttaṃ
ārabbha kathesi. Tadā pana satthā kosalaraññā yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatto rajjaṃ kārento mahādānaṃ
pavattesi. Tassa sumaṅgalo nāma uyyānapālo ahosi. Atheko
paccekabuddho nandamūlakapabbhārā nikkhamitvā cārikañcaramāno bārāṇasiṃ
patvā uyyāne vasitvā punadivase nagaraṃ piṇḍāya pāvisi.
Tamenaṃ rājā disvā pasannacitto vanditvā pāsādaṃ āropetvā
rājāsane nisīdāpetvā nānaggarasehi khādanīyabhojanīyehi parivisitvā
anumodanaṃ sutvā pasannacitto attano uyyāne vasanatthāya paṭiññaṃ
gahetvā uyyānaṃ pesetvā sayampi bhuttapātarāso gantvā rattiṭṭhāna-
divāṭṭhānādīni saṃvidahitvā sumaṅgalaṃ nāma uyyānapālaṃ veyyāvaccakaraṃ

--------------------------------------------------------------------------------------------- page284.

Datvā nagaraṃ pāvisi. Paccekabuddho tato paṭṭhāya nivaddhaṃ rājagehe bhuñjanto tattha ciraṃ vasi. Sumaṅgalopi naṃ sakkaccaṃ upaṭaṭhahi. Athekadivasaṃ paccekabuddho sumaṅgalaṃ āmantetvā ahaṃ katipāhaṃ asukagāmaṃ nāma nissāya vasitvā āgamissāmi rañño āroceyyāsīti vatvā pakkāmi. Sumaṅgalopi rañño ārocesi. Paccekabuddho katipāhaṃ tattha vasitvā sāyaṃ suriye atthaṅgate taṃ uyyānaṃ paccāgami. Sumaṅgalo tassa āgamanabhāvaṃ ajānanto attano gehaṃ agamāsi. Paccekabuddhopi pattacīvaraṃ paṭisāmetvā thokaṃ caṅkamitvā pāsāṇaphalake nisīdi. Taṃ divasaṃ pana uyyānapālassa gharaṃ pāhunakā āgamiṃsu. Tesaṃ sūpabyañjanatthāya uyyāne abhayaladdhaṃ migaṃ māressāmīti dhanuṃ ādāya uyyānaṃ gantvā migaṃ upadhārento paccekabuddhaṃ disvā mahāmigo bhavissatīti saññāya saraṃ sannahitvā vijjhi. Paccekabuddho sīsaṃ vivaritvā sumaṅgalāti āha. So bhayappatto hutvā bhante ahaṃ tumhākaṃ āgatabhāvaṃ ajānanto migoti saññāya vijjhiṃ khamatha meti vatvā hotu idāni kiṃ karissasi ehi saraṃ luñcitvā gaṇhāti vutte vanditvā saraṃ luñci. Mahatī vedanā uppajji. Paccekabuddho tattheva parinibbāyi. Uyyānapālo sace rājā jānissati na me jīvitaṃ dassatīti puttadāraṃ gahetvā palāyi. Tāvadeva paccekabuddho parinibbutoti devatānubhāvena sakalanagaraṃ ekakolāhalaṃ jātaṃ. Punadivase manussā uyyānaṃ gantvā paccekabuddhaṃ disvā uyyānapālo paccekabuddhaṃ

--------------------------------------------------------------------------------------------- page285.

Māretvā palātoti rañño kathayiṃsu. Rājā mahantena parivārena gantvā sattāhaṃ sarīrapūjaṃ katvā mahantena sakkārena jhāpetvā dhātuyo ādāya cetiyaṃ katvā taṃ pūjento dhammena rajjaṃ kāresi. Sumaṅgalopi ekasaṃvaccharaṃ vītināmetvā rañño cittaṃ jānissāmīti āgantvā ekaṃ amaccaṃ passitvā mayi rañño cittaṃ jānāhīti āha. So rañño santike tassa guṇaṃ kathesi. Rājā asuṇanto viya ahosi. Atha amacco puna kiñci akathetvā rañño anattamanabhāvaṃ sumaṅgalassa kathesi. So dutiyasaṃvaccharepi āgantvā tatheva rājā tuṇhī ahosi. Tatiyasaṃvacchare gantvā puttadāraṃ gahetvāva āgañchi. Amacco rañño mudubhāvaṃ ñatvā taṃ rājadvāre ṭhapetvā tassa āgatabhāvaṃ rañño kathesi. Rājā taṃ pakkosāpetvā paṭisanthāraṃ katvā sumaṅgala kasmā tayā mama puññakkhetto paccekabuddho māritoti pucchi. So nāhaṃ deva paccekabuddhaṃ māremi api ca kho iminā nāma kāraṇena idaṃ nāma akāsinti taṃ pavattiṃ ācikkhi. Atha naṃ rājā tenahi mā bhāyīti samassāsetvā puna uyyānapālameva akāsi. Atha naṃ so amacco pucchi deva kasmā tumhe dve vāre sumaṅgalassa guṇaṃ sutvāpi kiñci akathayitvā kasmā pana tatiyavāre sutvā taṃ pakkositvā anukampitthāti. Rājā tāta raññā nāma kuddhena sahasā kiñci kātuṃ na vaṭṭati tenāhaṃ pubbe tuṇhī hutvā tatiyavāre sumaṅgale mama cittassa mudubhāvaṃ ñatvā taṃ pakkosāpesinti rājavattaṃ kathento imā

--------------------------------------------------------------------------------------------- page286.

Gāthā āha bhusamhi kuddhoti apekkhiyāna na tāva daṇḍaṃ panayeyya issaro aṭṭhānaso appaṭirūpamattano parassa dukkhāni bhusaṃ udīriye. Yato pajāneyya pasādamattano atthaṃ niyuñjeyya parassa dukkaṭaṃ tadāyamatthoti sayaṃ apekkhiya athassa daṇḍaṃ sadisaṃ nivesaye. Na cāpi jhāpeti paraṃ na attanaṃ amucchito yo nayate nayānayaṃ yo daṇḍadharo bhavatīdha issaro sa vaṇṇagutto siriyā na dhaṃsati. Ye khattiyāse anisammakārino panenti daṇḍaṃ sahasā amucchitā avaṇṇasaṃyuttāva jahanti jīvitaṃ itopi cutāpi payanti duggatiṃ. Dhamme ca ye ariyappavedite ratā anuttarā te vacasā manasā kammunā ca te santisoraccasamādhisaṇṭhitā vajanti lokaṃ dubhayaṃ tathāvidhā.

--------------------------------------------------------------------------------------------- page287.

Rājāhamasmi narapamudānamissaro sacepi kujjhāmi ṭhapemi attanaṃ nisedhayanto janataṃ tathāvidhaṃ panemi daṇḍaṃ anukampi yonisoti. Tattha apekkhiyānāti apekkhitvā jānitvā. Idaṃ vuttaṃ hoti tāta paṭhavissaro rājā nāma ahaṃ bhusaṃ kuddho balavakodhābhibhūtoti ñatvā aṭṭhavatthukādibhedaṃ daṇḍaṃ parassa na paneyya na pavatteyya kiṃkāraṇā kuddho hi aṭṭhavatthukaṃ soḷasavatthukaṃ katvā aṭṭhānena akāraṇena attano rājabhāvassa ananurūpaṃ imaṃ ettakaṃ nāma āharāpetha idaṃ vāssa karothāti parassa bhusaṃ dukkhāni balavadukkhāni udīreyya. Yatoti yadā. Idaṃ vuttaṃ hoti yadā pana rājā parasmiṃ uppannaṃ attano pasādaṃ jāneyya atha parassa dukkaṭaṃ atthaṃ niyuñjeyya upaparikkheyya tadā evaṃ niyuñjanto ayaṃ nāmettha attho ayameva tassa dosoti sayaṃ attapaccakkhaṃ katvā athassa aparādhakārakassa aṭṭhavatthukahetu aṭṭheva soḷasa- vatthukahetu soḷaseva kahāpaṇe gaṇhanto daṇḍaṃ sadisaṃ katadosānurūpaṃ nivesaye ṭhapeyya pavatteyyāti. Amucchitoti chandādivasena agatikilesehi amucchito anabhibhūto hutvā yo nayānayaṃ nayati upaparikkhati so neva paraṃ jhāpeti na attānaṃ. Chandādivasena hi ahetukaṃ daṇḍaṃ pavattento parampi tena daṇḍena jhāpeti ḍahati pīḷeti attānampi tatonidānena pāpena ayaṃ panevaṃ

--------------------------------------------------------------------------------------------- page288.

Paraṃ jhāpeti attānaṃ. Yo daṇḍadharo bhavatīdha issaroti yo idha paṭhavissaro jāto idha sattaloke dosānucchavikaṃ daṇḍaṃ pavattento daṇḍadharo hoti. Sa vaṇṇaguttoti guṇavaṇṇena ceva yasavaṇṇena ca gutto rakkhito siriyā na dhaṃsati na parihāyati. Avaṇṇasaṃyuttāva jahantīti adhammikā lolarājāno avaṇṇena yuttā hutvā jīvitaṃ jahanti. Dhamme ca ye ariyappavediteti ye rājāno ācāraariyehi dhammikarājūhi pavedite dasavidhe rājadhamme ratā. Anuttarā teti te vacasā manasā kammunā ca tīhipi etehi anuttarā jeṭṭhakā. Te santisoraccasamādhisaṇṭhitāti te agatipahānena kilesasantiyañca susīlayasaṅkhāte soracce ca ekaggatāsamādhimhi ca saṇṭhitā patiṭṭhitā dhammikarājāno. Vajanti lokaṃ dubhayanti dhammena rajjaṃ kāretvā manussalokato devalokaṃ devalokato manussalokanti ubhayalokameva vajanti nirayādīsu na nibbattanti. Narapamudānanti narānañca pamudānañca. Ṭhapemi attānanti kuddhopi kodhavasena agantvā attānaṃ porāṇakarājūhi ṭhapitanayasmiṃyeva ṭhapemi vinicchayadhammaṃ na bhindāmi. Evaṃ chahi gāthāhi raññā attano guṇe kathite sabbāpi rājaparisā tuṭṭhā ayaṃ sīlācāraguṇasampatti amhākaññeva anurūpāti rañño guṇaṃ kathayiṃsu. Sumaṅgalo pana parisāya kathitāvasāne uṭṭhāya rājānaṃ vanditvā añjaliṃ paggayha rañño thutiṃ karonto tisso gāthā abhāsi

--------------------------------------------------------------------------------------------- page289.

Sirī ca lakkhī ca taveva khattiya janādhipa mā vijahi kudācanaṃ akkodhano niccapasannacitto anīgho tuvaṃ vassasatāni pālaya. Guṇehi etehi upeta khattiya ṭhitamariyavattī suvaco akodhano sukhī anuppīḷa pasāsa medaniṃ itopi cutopi ca yāhi suggatiṃ. Evaṃ sunītena subhāsitena dhammena ñāyena upāyaso nayaṃ nibbāpaye saṅkhubhitaṃ mahājanaṃ mahāva megho salilena medaninti. Tattha sirī ca lakkhī cāti parivārasampatti ca paññā ca. Anīghoti niddukkho hutvā. Upeta khattiyāti upeto khattiya. Ayameva vā pāṭho. Ṭhitamariyavattīti ṭhitaariyavatti nāma dasa- rājadhammasaṅkhātaporāṇakarājavatti tattha patiṭṭhitattā ṭhitarājadhammo hutvāti attho. Anuppīḷa pasāsa medaninti anuppīḷaṃ pasāsa medaniñca. Ayameva vā pāṭho. Sunītenāti sunayena sukāraṇena. Dhammenāti dasakusalakammapathadhammena. Ñāyenāti purimapadassevetaṃ vevacanaṃ. Upāyasoti upāyakosallena. Nayanti nayanto rajjaṃ anusāsanto dhammikarājā. Nibbāpayeti imāya paṭipattiyā

--------------------------------------------------------------------------------------------- page290.

Kāyikacetasikadarathaṃ apanento kāyikacetasikadukkhasaṅkhubhitampi mahājanaṃ mahāmegho salilena medaniṃ viya nibbāpeyya tvampi tatheva nibbāpehīti dīpento evamāha. Satthā kosalarañño ovādavasena imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā paccekabuddho parinibbuto sumaṅgalo ānando ahosi rājā pana ahamevāti. Sumaṅgalajātakaṃ catutthaṃ.


             The Pali Atthakatha in Roman Book 39 page 283-290. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=5683&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=5683&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1146              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4874              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4924              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4924              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]