ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Gaṅgamālajātakaṃ
     aṅgārajātāti idaṃ satthā jetavane viharanto uposathakammaṃ
ārabbha kathesi.
     Ekadivasaṃ hi satthā uposathike āmantetvā upāsakā sādhurūpaṃ vo
kataṃ uposathaṃ upavasantehi dānaṃ dātabbaṃ sīlaṃ rakkhitabbaṃ kodho na
kātabbo mettā bhāvetabbā uposathavāso vasitabbo porāṇaka-
paṇḍitā hi ekaṃ upaḍḍhuposathakammaṃ nissāya mahāyasaṃ labhiṃsūti vatvā
tehi yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tasmiṃ nagare
suciparivāro seṭṭhī ahosi asītikoṭivibhavo dānādipuññābhirato.
Tassa puttadāropi parijanopi antamaso tasmiṃ ghare vacchapālakāpi
sabbe māsassa cha divase uposathaṃ upavasanti. Tadā bodhisatto
ekasmiṃ daliddakule nibbattitvā bhatiṃ katvā jīvitaṃ kappento kicchena

--------------------------------------------------------------------------------------------- page291.

Jīvati. So bhatiṃ karissāmīti tassa gehaṃ gantvā vanditvā ekamantaṃ ṭhito kiṃ āgatosīti vutte tumhākaṃ ghare bhatiyā kammakaraṇatthanti āha. Seṭṭhī aññesaṃ bhatikānaṃ āgatadivaseyeva imasmiṃ gehe kammaṃ karontā sīlaṃ rakkhanti sīlaṃ rakkhituṃ sakkontā kammaṃ karothāti vadati. Bodhisattassa pana sīlarakkhanaṃ nācikkhi. Sādhu tāta attano bhatiṃ janetvā kammaṃ karohīti āha. So tato paṭṭhāya suvaco hutvā uraṃ datvā attano kilamathaṃ agaṇetvā tassa sabbakiccāni karoti. Pātova kammantaṃ gantvā sāyaṃ āgacchati. Athekadivasaṃ nagare chaṇaṃ ghosesuṃ. Mahāseṭṭhī dāsiṃ āmantetvā ajjuposathadivaso gehe kammakarānaṃ pātova bhattaṃ pacitvā dehi kālasseva bhuñjitvā uposathikā bhavissantīti āha. Bodhisatto kālasseva vuṭṭhāya kammantaṃ agamāsi. Ajja uposathiko bhaveyyāsīti tassa koci nārocesi. Sesakammakarā pātova bhuñjitvā uposathikā ahesuṃ. Seṭṭhīpi saputtadāraparijano uposathaṃ adhiṭṭhahi. Sabbepi uposathikā attano vasanaṭṭhānaṃ gantvā sīlaṃ āvajjentā nisīdiṃsu. Bodhisatto sakaladivasaṃ kammaṃ katvā suriyatthaṅgamanavelāya āgato. Athassa bhattakārikā hatthadhovanaṃ datvā pāṭiyā bhattaṃ vaḍḍhetvā upanāmesi. Bodhisatto aññesu divasesu imāya velāya mahāsaddo ahosi ajja kahaṃ gatāti pucchi. Sabbe uposathaṃ samādayitvā attano attano vasanaṭṭhānāni gatāti sutvā cintesi ettakānaṃ sīlavantānaṃ antare ahaṃ eko

--------------------------------------------------------------------------------------------- page292.

Dussīlo hutvā na vasissāmi idāni uposathaṅgesu adhiṭṭhitesu hoti nu kho uposathakammaṃ noti so gantvā seṭṭhiṃ pucchi. Atha naṃ seṭṭhī tāta pātova anadhiṭṭhitattā sakalaṃ uposathakammaṃ na hoti upaḍḍhuposathakammaṃ pana hotīti āha. So ettakampi hotūti āha. Seṭṭhissa santike samādinnasīlo hutvā uposathaṃ adhiṭṭhāya attano vasanokāsaṃ pavisitvā sīlaṃ āvajjento nipajji. Athassa sakaladivasaṃ nirāhāratāya pacchimayāmasamanantare satthakavātā samuṭṭhahiṃsu. Seṭṭhinā nānābhesajjāni saṃharitvā paribhuñjāti vuccamānopi uposathaṃ na bhindissāmīti jīvitapariyantikaṃ katvā samādiyinti āha. Balavavedanā uppajji. Aruṇuggamanavelāya satiṃ paccupaṭṭhapetuṃ nāsakkhi. Atha naṃ idāni marissatīti nīharitvā osārake nipajjāpesuṃ. Tasmiṃ khaṇe bārāṇasīrājā rathavaragato mahantena parivārena nagaraṃ padakkhiṇaṃ karonto taṃ ṭhānaṃ sampāpuṇi. Bodhisattopi tassa siriṃ oloketvā lobhaṃ uppādetvā rajjaṃ patthesi. So cavitvā upaḍḍhuposathakammassa nissandena tassa aggamahesiyā kucchismiṃ paṭisandhiṃ gaṇhi. Sā laddhagabbhaparihārā dasamāsaccayena puttaṃ vijāyi. Udayakumārotissa nāmaṃ akaṃsu. So vayappatto sabbasippānaṃ nipphattiṃ pāpuṇi jātissarañāṇena attano pubbakammaṃ saritvā appassa kammassa phalaṃ mamedanti abhikkhaṇaṃ udānaṃ udānesi. So pitu accayena rajjaṃ patvāpi attano mahantaṃ sirivibhavaṃ oloketvā tadeva udānaṃ

--------------------------------------------------------------------------------------------- page293.

Udānesi. Athekadivasaṃ nagare chaṇaṃ sajjayiṃsu. Mahājano kīḷāpasuto ahosi. Tadā bārāṇasiyā uttaradvāravāsī eko bhatiko udakabhatiṃ katvā laddhaṃ aḍḍhamāsakaṃ pākāriṭṭhikāya antare ṭhapetvā tattha udakabhatimeva katvā jīvamānāya ekāya kapaṇitthiyā saddhiṃ saṃvāsaṃ kappesi. Sā taṃ āha sāmi nagare chaṇo vattati sace te kiñci atthi mayampi kīḷeyyāmāti. Āma atthīti. Kittakaṃ sāmīti. Aḍḍhamāsakoti. Kahaṃ soti. Uttaradvāre iṭṭhakantare ṭhapitoti ito me dvādasayojanantare nidhānaṃ tava pana hatthe kiñci atthīti. Āma atthīti. Kittakanti. Aḍḍhamāsakovāti. Iti tavaḍḍhamāsako mamaḍḍhamāsakoti māsako hoti tato ekena koṭṭhāsena mālaṃ ekena koṭṭhāsena gandhaṃ ekena suraṃ gahetvā kīḷissāma gaccha tayā ṭhapitaṃ aḍḍhamāsakaṃ āharāti. So bhariyāya me santikā kathā laddhāti haṭṭhatuṭṭho bhadde mā cintayi āharissāmi nanti vatvā pakkāmi. Nāgabalo bhatako cha yojanāni atikkamma majjhantikasamaye vītaccikaṅgārasanthataṃ iva uṇhaṃ vālikaṃ maddanto dhanalobhena haṭṭhatuṭṭho kāsāvanantaka- nivāsano kaṇṇe tālapaṇṇaṃ pilandhitvā etena āyogavattena gītaṃ gāyanto rājaṅgaṇena pāyāsi. Udayarājā sīhapañjaraṃ vivaritvā ṭhito taṃ tathā gacchantaṃ disvā kinnu kho esa evarūpaṃ vātātapaṃ agaṇetvā haṭṭhatuṭṭho gāyanto gacchati pucchissāmi nanti cintetvā pakkosanatthāya ekaṃ purisaṃ pahiṇi. Tena

--------------------------------------------------------------------------------------------- page294.

Gantvā rājā taṃ pakkosatīti vutte rājā mayhaṃ kiṃ hoti nāhaṃ rājānaṃ jānāmīti vatvā balakkārena nīto ekamantaṃ aṭṭhāsi. Atha naṃ rājā pucchanto dve gāthā abhāsi aṅgārajātā paṭhavī kukkuḷānugatā mahī atha gāyasi vattāni na taṃ tapati ātapo. Uddhaṃ tapati ādicco adho tapati vālukā atha gāyasi vattāni na taṃ tapati ātapoti. Tattha aṅgārajātāti bho purisa ayaṃ paṭhavī vītaccikaṅgāraṃ viya uṇhajātā. Kukkuḷānugatāti ādittachārikasaṅkhātena kukkuḷena viya uṇhavālikāya anugatā. Vattānīti ayogavattāni āropetvā gītaṃ gāyasi. So rañño kathaṃ sutvā tatiyaṃ gāthamāha na maṃ tapati ātapo ātappā tapayanti maṃ atthā hi vividhā rāja te tapanti na ātapoti. Tattha ātappāti vatthukāmakilesakāmā purisaṃ hi te ātapanti tasmā ātappāti vuttā. Atthā hi vividhāti mahārāja mayhaṃ vatthukāmakilesakāme nissāya kattabbā nānākiccasaṅkhātā vividhā atthā atthi te maṃ tapanti na ātapoti. Ath naṃ rājā ko nāma te atthoti pucchi. So āha ahaṃ deva dakkhiṇadvāre kapaṇitthiyā saddhiṃ saṃvāsaṃ kappayiṃ sā maṃ chaṇakīḷaṃ sāmi kīḷissāma atthi te kiñci hattheti pucchi atha

--------------------------------------------------------------------------------------------- page295.

Naṃ ahaṃ mama nidhānaṃ uttaradvāre pākārantare ṭhapitanti avacaṃ sā gaccha taṃ āhara ubhopi kīḷissāmāti maṃ pahiṇi sā me tassā kathā hadayaṃ na vijahati taṃ maṃ anussarantaṃ kāmātapo tapati ayaṃ me deva atthoti. Atha evarūpaṃ vātātapaṃ agaṇetvā kinte tussanakāraṇaṃ yena gāyanto gacchasīti. Deva taṃ nidhānaṃ āharitvā tāya saddhiṃ abhiramissāmīti iminā kāraṇena tuṭṭho gāyāmīti. Kiṃ pana bho purisa uttaradvāre ṭhapitanidhānaṃ satasahassamattaṃ atthīti. Natthi devāti. Tenahi paññāsasahassāni cattāḷīsa tiṃsa vīsati dasa pañca cattāri tayo dve eko kahāpaṇo aḍḍho pādo cattāro māsakā tayo dve eko māsakoti pucchi. Sabbaṃ paṭikkhipitvā aḍḍhamāsakoti vutte āma deva ettakaṃ mayhaṃ dhanaṃ taṃ āharitvā tāya saddhiṃ abhiramissāmīti gacchāmi tāya pītiyā tena somanassena na maṃ esa vātātapo tapatīti. Atha naṃ rājā bho purisa evarūpe ātape tattha mā gami ahante aḍḍhamāsakaṃ dassāmīti āha. Deva tumhākaṃ kathāya ṭhatvā tañca gaṇhissāmi itarañca na nāsessāmi mama gamanaṃ ahāpetvā tampi gahessāmīti. Bho puriso nivatta māsakaṃ te dassāmi dve māsaketi evaṃ vaḍḍhetvā koṭiṃ koṭisataṃ aparimitaṃ dhanaṃ dassāmi nivattāti vuttepi deva taṃ gahetvā itarampi gaṇhissāmicceva āha. Tato seṭṭhiṭṭhānādīhi ṭhānantarehi palobhito yāva oparajjā tatheva vatvā upaḍḍharajjaṃ te dassāmi nivattāti vutte sampaṭicchi.

--------------------------------------------------------------------------------------------- page296.

Rājā gaccha mama sahāyassa massuṃ kāretvā nahāpetvā alaṅkaritvā ānetha nanti amacce āṇāpesi. Āmaccā tathā akaṃsu. Rājā rajjaṃ dvidhā bhinditvā tassa upaḍḍharajjaṃ dāpesi. So pana taṃ gahetvāpi aḍḍhamāsakapemena uttarapassaṃ gatoyevāti vadanti. So aḍḍhamāsakarājā nāma ahosi. Te samaggā sammodamānā rajjaṃ kārentā ekadivasaṃ uyyānaṃ gamiṃsu. Tattha kīḷitvā udayarājā aḍḍhamāsakarañño aṅke sīsaṃ katvā nipajji. Tasmiṃ niddaṃ okkante parivāramanussā kīḷānubhavanavasena tattha tattha agamaṃsu. Aḍḍhamāsakarājā kiṃ me niccakālaṃ upaḍḍharajjena imaṃ māretvā ahaṃeva rajjaṃ kāressāmīti khaggaṃ abbahitvā paharissāmi nanti cintetvā puna ayaṃ rājā maṃ daliddaṃ kapaṇamanussaṃ attanā samānaṃ katvā mahante issariye patiṭṭhāpesi evarūpaṃ nāma yasadāyakaṃ māretuṃ mama icchā uppannā ayuttaṃ vata me katanti satiṃ paṭilabhitvā khaggaṃ pavesesi. Athassa dutiyampi tatiyampi tatheva cittaṃ uppajji. Tato cintesi idaṃ cittaṃ punappunaṃ uppajjamānaṃ pāpakamme yojeyyāti so asiṃ bhūmiyaṃ khipitvā rājānaṃ uṭṭhāpetvā khamāhi devāti pādesu pati. Nanu samma tava mamantare doso natthīti. Atthi mahārāja ahaṃ idaṃ nāma akāsinti. Tenahi samma khamāmi te icchanto pana rajjaṃ kārehi ahaṃ uparājā hutvā upaṭṭhahissāmīti. So na me deva rajjenattho ayaṃ hi taṇhā maṃ apāyesu nibbattāpessati tava rajjaṃ tvameva gaṇha

--------------------------------------------------------------------------------------------- page297.

Ahaṃ pabbajissāmi diṭṭhamme kāmassa mūlaṃ ayaṃ hi saṅkappentassa vaḍḍhati na dāni naṃ ito paṭṭhāya saṅkappessāmīti udānaṃ udānento catutthaṃ gāthamāha addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi na taṃ saṅkappayissāmi evaṃ kāma na hohisīti. Tattha evanti evaṃ mama antare. Na hohisīti na uppajjissasīti. Evañca pana vatvā puna kāmesu anuyuttassa mahājanassa dhammaṃ desento pañcamaṃ gāthamāha appāpi kāmā na alaṃ bahūhipi na tappati ahahā bālalapanā paṭivijjhetha jaggatoti. Tattha ahahāti saṃvegadīpanaṃ. Jaggatoti jagganto. Idaṃ vuttaṃ hoti mahārāja imassa mahājanassa appāpi vatthukāmakilesakāmā na alaṃ pariyattāva bahūhipi ca tehi na tappateva aho ime mama rūpā mama saddāti lapanato bālalapanā kāmā ime vipassanaṃ vaḍḍhetvā bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto jagganto kulaputto paṭivijjhetha pariññāpahānābhisamayehi abhisametvā pajaheyya. Evaṃ so mahājanassa dhammaṃ desetvā udayarājānaṃ rajjaṃ paṭicchādetvā mahājanaṃ assumukhaṃ rudamānaṃ pahāya himavantaṃ pavisitvā pabbajitvā jhānābhiññaṃ nibbattesi. Tassa pabbajitakāle udayarājā taṃ udānaṃ sakalaṃ katvā udānento chaṭṭhaṃ gāthamāha

--------------------------------------------------------------------------------------------- page298.

Appassa kammassa phalaṃ mamayidaṃ udayo ajjhagamā mahattapattaṃ suladdhalābhā vata māṇavassa yo pabbaji kāmarāgaṃ pahāyāti. Tattha udayoti attānaṃ sandhāya vadati. Mahattapattanti mahantabhāvaṃ pattaṃ vipulaṃ issariyaṃ ajjhagamā. Māṇavassāti sattassa mayhaṃ sahāyassa suladdhalābhā. Yo kāmarāgaṃ pahāya pabbajitoti adhippāyenevamāha. Imissā pana gāthāya na koci atthaṃ jānāti. Atha naṃ ekadivasaṃ aggamahesī gāthāya atthaṃ pucchi. Rājā na kathesi. Eko panassa gaṅgamālo nāma maṅgalanahāpito so rañño massuṃ karonto paṭhamaṃ khuraparikammaṃ katvā pacchā saṇḍāsena lomāni gaṇhāti. Rañño ca khuraparikammakāle sukhaṃ hoti lomaharaṇakāle dukkhaṃ. So paṭhamaṃ tassa varaṃ dātukāmo hoti pacchā sīsacchedaṃ ākaṅkhati. Athekadivasaṃ bhadde amhākaṃ maṅgalakappakova bāloti deviyā tamatthaṃ ārocetvā kiṃ pana deva kātuṃ vaṭṭatīti vutte paṭhamaṃ lomāni gahetvā pacchā khuraparikammanti āha. Sā kappakaṃ pakkosāpetvā tāta idāni massukaraṇadivase paṭhamaṃ lomāni gahetvā pacchā khuraparikammaṃ kareyyāsi raññā varaṃ gaṇhāhīti vutte aññena me deva attho natthi tumhākaṃ udānagāthāya atthaṃ ācikkhathāti vadeyyāsi ahante bahuṃ dhanaṃ

--------------------------------------------------------------------------------------------- page299.

Dassāmīti āha. So sādhūti sampaṭicchitvā massukaraṇadivase paṭhamaṃ saṇḍāsaṃ gaṇhi kiṃ bhaṇe gaṅgamāla apubbante karaṇanti raññā vutte deva kappakā nāma akatapubbampi karontīti vatvā paṭhamaṃ lomāni gahetvā pacchā khuraparikammaṃ akāsi. Rājā varaṃ gaṇhāhīti āha. Deva aññena me attho natthi udānagāthāya atthaṃ kathethāti. Rājā attano daliddakāle kathetuṃ lajjanto tāta iminā te varena ko attho aññaṃ gaṇhāhīti āha. Etaṃ me dehi devāti. So mulāvādabhayena sādhūti sampaṭicchitvā kummāsapiṇḍajātake vuttanayeneva sabbaṃ saṃvidahāpetvā ratanapallaṅke nisīditvā ahaṃ gaṅgamāla purimabhave imasmiṃyeva nagareti sabbaṃ purimakiriyaṃ ācikkhitvā iminā kāraṇena upaḍḍhagāthaṃ āha sahāyo pana me pabbajito ahaṃ pamatto hutvā rajjameva kāremi iminā kāraṇena upaḍḍhagāthaṃ vadāmīti udānassa atthaṃ kathesi. Taṃ sutvā kappako upaḍḍhuposathakammena kira raññā ayaṃ sampatti laddhā kusalaṃ nāma kātabbaṃ yannūnāhaṃ pabbajitvā attano patiṭṭhaṃ kareyyanti cintetvā ñātibhogaparivaṭṭaṃ pahāya rājānaṃ pabbajjaṃ anujānāpetvā himavantaṃ ajjhogahetvā isipabbajjaṃ pabbajitvā tilakkhaṇaṃ āropetvā vipassanaṃ vaḍḍhetvā paccekabodhiṃ patvā iddhiyā nibbattapattacīvaradharo gandhamādanapabbate pañca vassāni vasitvā bārāṇasīrājānaṃ olokessāmīti ākāsenāgantvā maṅgalauyyāne maṅgalasilāyaṃ nisīdi. Uyyānapālo sañjānitvā gantvā rañño ārocesi deva gaṅgamālo

--------------------------------------------------------------------------------------------- page300.

Paccekabuddho hutvā ākāsenāgantvā maṅgalauyyāne nisinnoti. Rājā sutvā paccekabuddhaṃ vandissāmīti vegena nikkhami. Rājamātā puttena saddhiṃyeva nikkhami. Rājā uyyānaṃ pavisitvā taṃ vanditvā ekamantaṃ nisīdi saddhiṃ parisāya. So raññā saddhiṃ paṭisanthāraṃ karonto kiṃ brahmadatta appamattosi dhammena rajjaṃ kāresi dānādīni puññāni karosīti rājānaṃ kulanāmena ālapitvā paṭisanthāraṃ karoti. Taṃ sutvā rañño mātā ayaṃ hīnajacco malamajjako nahāpitaputto attānaṃ na jānāti mama puttaṃ paṭhavissaraṃ jātikhattiyaṃ brahmadattāti nāmenālapatīti kujjhitvā sattamaṃ gāthamāha tapasā pajahanti pāpakammaṃ tapasā nahāpitakumbhakārabhāvaṃ tapasā abhibhuyya gaṅgamāla nāmenālapasijja brahmadattanti. Tassattho ime tāva sattā tapasā attano katena tapoguṇena pāpakammaṃ jahanti kiṃ panete nahāpitakumbhakārabhāvampi jahanti yaṃ tvaṃ gaṅgamāla attano tapasā abhibhuyya mama puttaṃ brahmadatta- nāmenālapasi paṭirūpaṃ na te etanti. Rājā mātaraṃ vāretvā paccekabuddhassa guṇaṃ pakāsento aṭṭhamaṃ gāthamāha sandiṭṭhikameva amma passatha khantisoraccassa ayaṃ vipāko

--------------------------------------------------------------------------------------------- page301.

So sabbajanassa vandito ahū taṃ vandāma sarājikā samaccāti. Tattha khantisoraccassāti adhivāsanakkhantiyā ca soraccassa ca. Taṃ vandāmāti idāni taṃ mayaṃ sarājikā samaccā sabbeva vandāma passatha amma khantisoraccānaṃ vipākanti. Raññā mātari vāritāya sesamahājano uṭṭhahitvā ayuttaṃ te deva evarūpassa hīnajaccassa tumhe nāmenālapananti āha. Rājā mahājanaṃ paṭibāhitvā tassa guṇaṃ kathetuṃ osānagāthamāha mā kiñci avacuttha gaṅgamālaṃ muninaṃ monapathesu sikkhamānaṃ eso hi atarī aṇṇavaṃ yaṃ taritvā vicaranti vītasokāti. Tattha muninanti āgārikānāgārikasekhāsekhapaccekamuniṃ. Monapathesu sikkhamānanti pubbabhāgapaṭipadāya bodhipakkhiyadhammasaṅkhātesu monapathesu sikkhamānaṃ. Aṇṇavanti saṃsārasamuddaṃ. Evaṃ vatvā rājā paccekabuddhaṃ vanditvā bhante mayhaṃ mātu khamathāti āha. Khamāmi mahārājāti. Rājaparisāpi naṃ khamāpesi. Rājā attānaṃ nissāya vasanatthāya naṃ paṭiññaṃ yāci. Paccekabuddho paṭiññaṃ adatvā sarājikāya parisāya passantiyāva ākāse ṭhatvā rañño ovādaṃ datvā gandhamādanameva gato. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ upāsakā

--------------------------------------------------------------------------------------------- page302.

Uposathavāso nāma vasitabbayuttakoti vatvā jātakaṃ samodhānesi tadā paccekabuddho parinibbāyi aḍḍhamāsakarājā āndo ahosi mātā mahāmāyā aggamahesī rāhulamātā udayarājā pana ahamevāti. Gaṅgamālajātakaṃ pañcamaṃ.


             The Pali Atthakatha in Roman Book 39 page 290-302. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=5828&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=5828&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1155              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4910              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4965              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4965              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]