ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                      Cetiyarajajatakam
     dhammo have hato hantiti idam sattha  jetavane viharanto
devadattassa pathavippavesanam arabbha kathesi.
     Tasmim hi divase bhikkhu dhammasabhayam katham samutthapesum avuso
devadatto musavadam katva pathavim pavittho aviciparayano jatoti.
Sattha agantva kaya nuttha bhikkhave etarahi kathaya sannisinnati
pucchitva imaya namati vutte na bhikkhave idaneva pubbepi
devadatto musavadam katva pathavim pavitthoyevati vatva atitam
ahari
     atite pathamakappe mahasammato nama raja asankheyyayuko
ahosi. Tassa putto rojo nama rojassa putto vararojo
nama tassa putto kalyano nama kalyanassa putto
varakalyano nama varakalyanassa putto uposatho nama uposathassa
putto varauposatho nama varauposathassa putto mandhata
nama mandhatussa putto varamandhata nama varamandhatussa putto
varo nama varassa putto upavaro nama uparicarotipi tasseva
  Namam. So cetiyaratthe sotthiyanagare rajjam karesi catuhi
iddhihi samannagato ahosi uparicaro hoti akasagami cattaro
devaputta catusupi disasu khaggahattha rakkhanti kayato candanagandho
vayati mukhato uppalagandho. Tassa kapilo nama brahmano
purohito ahosi. Kapilabrahmanassa pana kanittho korakalambako
nama ranna saddhim ekacariyakule uggahitasippo balasahayo.
Tassa kumarakaleyeva aham rajjam patva tuyham purohitatthanam
dassamiti patijani. So rajjam patva pitu purohitam kapilabrahmanam
purohitatthanato cavetum nasakkhi. Purohite pana attano upatthanam
agacchante tasmim garavena apacitakaram dasseti. Brahmano tam
sallakkhetva rajjam nama samavayehi saddhim supariharam hoti aham
rajanam apucchitva pabbajissamiti cintetva deva aham mahallako
gehe kumaro atthi tam purohitam karohi aham pabbajissamiti
rajanam anujanapetva puttam purohitatthane thapetva rajuyyanam
pavisitva isipabbajjam pabbajitva jhanabhinna nibbattetva puttam
upanissaya tattheva vasam kappesi. Korakalambako ayam pabbajantopi
mayham thanantaram na dapesiti bhatari aghatam bandhitva ekadivasam
sukhakathaya samaye ranna korakalambaka tvam purohitatthanam na karositi
vutte ama deva na karomi bhata me karotiti aha. Nanu te
bhata pabbajitoti. Ama pabbajito thanantaram pana puttassa dapesiti.
Tenahi tvam karehi. Deva paveniya agatathanantara bhataram
Apanetva na sakka maya karetunti. Evam sante aham tam
mahallakam katva bhatarante kanittham karissamiti. Katham devati.
Musavadam katvati. Kim deva na janatha yada mama bhata mahantena
abbhutadhammena samannagato vijjadharo so abhutena tumhe vancessati
cattaro devaputte antarahite viya karissati kayato ca mukhato
ca sugandham duggandham viya karissati tumhe akasa otaretva
bhumiyam thite viya karissati tumhe pathaviyam pavisanta viya bhavissatha
tada tumhe kathaya patitthatum nasakkhissathati. Tvam evam sannam
ma kari aham katum sakkhissamiti. Kada karissatha devati.
Ito sattame divaseti. Sa katha sakalanagare pakata ahosi.
Raja kira musavadam katva khuddakam mahallakam karissati thanantaram
khuddakassa dapessati kidiso nu kho musavado nama kim nilako
udahu pitakadisu annataravannoti evam mahajanassa parivitakko
udapadi. Tada kira lokassa saccavadikale musavado nama
evarupoti na jananti. Purohitaputtopi tam katham sutva gantva
pitu kathesi tata raja kira musavadam katva tumhe khuddake
katva amhakam thanantaram mama cullapitussa dassatiti. Tata raja
musavadam katvapi amhakam thanantaram tassa datum na sakkhissati
kataradivase pana karissatiti. Ito kira sattame divaseti. Tenahi
tada mayham aroceyyasiti. Sattame divase mahajana musavadam
passissamati rajangane sannipatitva mancatimance bandhitva
Atthamsu. Kumaro gantva pitu arocesi. Raja alankatapatiyatto
nikkhamitva mahajanassa majjhe rajangane akase atthasi.
Tapaso akasenagantva ranno purato nisidanacammam attharitva
akase pallankena nisiditva saccam kira tvam maharaja musavadam
katva khuddakam mahallakam katva tassa thanantaram datukamositi.
Ama acariya evam me kathitanti. Atha nam so ovadanto
maharaja musavado nama bhariyo gunaparidhamsako catusu apayesu
nibbattapeti raja nama musavadam karonto dhammam hanati so
dhammam hanitva sayameva hannatiti vatva pathamam gathamaha
        dhammo have hato hanti  nahato hanti kincinam
        tasma hi dhammam na hane  ma tam dhammo hato haniti.
     Tattha dhammoti jetthapacayanadhammo adhippeto.
     Atha nam uttarimpi ovadanto sace maharaja musavadam karissasi
catasso te iddhiyo antaradhayissantiti vatva dutiyam gathamaha
        alikam bhasamanassa      apakkamanti devata
        putikanca mukham vati      sakatthanava dhamsati
        yo janam pucchito panham  annatha nam viyakareti.
     Tattha apakkamanti devatati maharaja sace alikam bhanissasi
cattaro devaputta arakkham chaddetva antaradhayissantiti
adhippayenetam vadati. Putikanca mukham vatiti mukhanca te kayo ca ubho
Putigandham vayissatiti tam sandhayaha. Sakatthanava dhamsatiti akasato
bhassitva pathavim pavisatiti dipento evamaha.
     Tam sutva raja bhito korakalambakam olokesi. Atha nam
so ma bhayi maharaja nanu maya pathamameva tumhakam etam
kathitanti aha. Raja kapilassa vacanam sutva attano kathitameva
purato karonto tvamsi bhante kanittho jettho korakalambakoti
aha. Athassa saha musavadena cattaro devaputta tadisassa
musavadino arakkham na ganhissamati khagge padamule chaddetva
antaradhayimsu. Mukham bhinnakukkutandam viya kayo vivatavaccakuti
viya duggandham vayi. Akasato bhassitva pathaviyam patitthahati
catassopi iddhiyo parihayimsu. Atha nam ca mahapurohito ma bhayi
maharaja sace saccam bhanissasi sabbante patipakatikam karissamiti
vatva tatiyam gathamaha
        sace hi saccam bhanasi      hohi raja yatha pure
        musa ce bhasase raja   bhumiyam tittha cetiyati.
     Tattha bhumiyam titthati bhumiyam deva patittha puna akasam langhitum
na sakkhissasiti attho.
     So passa maharaja pathamam musavadeneva te catasso iddhiyo
antarahita sallakkhehi idanipi sakka patipakatikam katunti
vuttepi evam vatva tumhe vancetukamoti dutiyampi musavadam
bhanitva yava gopphaka pathavim pavisi. Atha nam punapi brahmano
Sallakkhehi idanipi sakka pakatikam katum maharajati vatva
catuttham gathamaha
        akale vassati tassa     kale tassa na vassati
        yo janam pucchito panham   annatha nam viyakareti.
     Tattha tassati yo jananto pucchitam panham musavadam katva
annatha byakaroti tassa ranno vijite devo yuttakale avassitva
akale vassatiti attho.
     Atha nam punapi musavadaphalena yava jangha pathavim pavitthoti
sallakkhehi maharajati vatva pancamam gathamaha
        sace hi saccam bhanasi      hohi raja yatha pure
        musa ce bhasase raja   bhumim pavisa cetiyati.
So tatiyampi tvamsi bhante kanittho jettho korakalambakoti
musavadameva katva yava jannuka pathavim pavisi. Atha nam punapi
sallakkhehi maharajati vatva dve gatha abhasi
        jivha tassa dvidha hoti  uragasseva disampati
        yo janam pucchito panham   annatha nam viyakare.
        Sace hi saccam bhanasi      hohi raja yatha pure
        musa ce bhasase raja   bhiyyo pavisa cetiyati.
Ima dve gatha vatva idanipi sakka patipakatikam katunti
aha. Raja tassa vacanam anadiyanto tvamsi bhante kanittho
jettho korakalambakoti catuttham musavadam katva yava katito pathavim
Pavisi. Atha nam brahmano sallakkhehi maharajati vatva puna
dve gatha abhasi
        jivha tassa na bhavati     macchasseva disampati
        yo janam pucchito panham   annatha nam viyakare.
        Sace hi saccam bhanasi      hohi raja yatha pure
        musa ce bhasase raja   bhiyyo pavisa cetiyati.
     Tattha macchassevati nibbattanibbattatthane musavadino macchassa
viya kathanasamattha jivha na hoti mugova hotiti attho.
     So pancamampi tvamsi bhante kanittho jettho korakalambakoti
musavadam katva yava nabhito pathavim pavisi. Atha nam brahmano
punapi sallakkhehi maharajati vatva dve gatha abhasi
        thiyova tassa jayanti     na puma jayare kule
        yo janam pucchito panham   annatha nam viyakare.
        Sace hi saccam bhanasi      hohi raja yatha pure
        musa ce bhasase raja   bhiyyo pavisa cetiyati.
     Tattha thiyovati nibbattanibbattatthane musavadissa dhitarova
jayanti putta na jayantiti attho.
     Raja anadayitva chatthampi tatheva musavadam bhanitva yava
thana pathavim pavisi. Punapi brahmano sallakkhehi maharajati
vatva dve gatha abhasi
        Putta tassa na bhavanti   pakkamanti disodisam
        yo janam pucchito panham  annatha nam viyakare.
        Sace hi saccam bhanasi     hohi raja yatha pure
        musa ce bhasase raja  bhiyyo pavisa cetiyati.
     Tattha pakkamantiti sace musavadissa putta honti matapitunam
anupakara hutva palayantiti attho.
     So papamittasamsaggadosena tassa vacanam anadayitva sattamampi
tatheva musavadam akasi. Athassa pathavi vivaram adasi. Avicito
jala utthahitva ganhi. Ima dve gatha sambuddhagatha honti
        sa raja isina satto  antalikkhacaro pure
        pavekkhi pathavim pecco  hinatto attapariyayam.
        Tasma hi chandagamanam    nappasamsanti pandita
        adutthacitto bhaseyya   giram saccupasanhitanti.
     Tattha sa rajati bhikkhave so cetiyo raja pubbe antalikkhacaro
hutva paccha isina abhisatto parihinasabhavo hutva attapariyayam
attano kalapariyayam patva pathavim pavisiti attho. Tasmati
yasma cetiyaraja chandadigamanena aviciparayano jato tasma.
Adutthacittoti chandadihi adusitacitto hutva saccameva bhaseyyati.
     Mahajano cetiyaraja isim akkositva musavadam katva avicim
pavitthoti bhayappatto ahosi. Ranno panca putta agantva
brahmanassa padesu patitva amhakam avassayo hohiti vadimsu.
Brahmano tata tumhakam pita dhammam nasetva musavadam katva
isim akkositva avicim pavisanto dhammo namesa hato hanati
tumhehi na sakka idha vasitunti vatva tesu sabbajetthakam ehi
tata pacinadvarena nikkhamitva ujukameva gaccha gacchanto sabbasetam
sattappatitthitam hatthiratanam passissasi taya sannaya tattha nagaram
mapetva vasa tam nagaram hatthipuram nama bhavissatiti aha.
Dutiyam amantetva tata dakkhinadvarena nikkhamitva ujukameva
gaccha gacchanto sabbasetam assaratanam passissasi taya sannaya
tattha nagaram mapetva vasa tam nagaram assapuram nama bhavissatiti aha.
Tatiyam amantetva tata pacchimadvarena nikkhamitva ujukameva gaccha
gacchanto kesarasiham passissasi taya sannaya tattha nagaram mapetva
vasa tam nagaram sihapuram nama bhavissatiti aha. Catuttham amantetva
tata uttaradvarena nikkhamitva ujukameva gaccha gacchanto sabbaratanamayam
cakkapanjaram passissasi taya sannaya tattha nagaram mapetva
vasa tam nagaram uttarapanjaram nama bhavissatiti aha. Pancamam
amantetva tata taya imasmim thane vasitum na sakka imasmim
nagare mahathupam katva nikkhamitva pacchimuttaraya disaya ujukameva
gaccha gacchanto dve pabbate annamannam paharitva daddhanti
saddam karonte passissasi taya sannaya tattha nagaram mapetva
vasa tam nagaram daddhapuram nama bhavissatiti aha. Te pancapi jana
taya sannaya gantva tasmim tasmim thane nagarani mapetva vasimsu.
     Sattha imam dhammadesanam aharitva na bhikkhave idaneva
pubbepi devadatto musavadam katva pathavim pavitthoti vatva jatakam
samodhanesi tada cetiyaraja devadatto ahosi kapilabrahmano
pana ahamevati.
                  Cetiyarajajatakam chatthamam.



             The Pali Atthakatha in Roman Book 39 page 302-311. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=6075&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=6075&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1163              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4938              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4997              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4997              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]