ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Cetiyarājajātakaṃ
     dhammo have hato hantīti idaṃ satthā  jetavane viharanto
devadattassa paṭhavippavesanaṃ ārabbha kathesi.
     Tasmiṃ hi divase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
devadatto musāvādaṃ katvā paṭhaviṃ paviṭṭho avīciparāyano jātoti.
Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi
devadatto musāvādaṃ katvā paṭhaviṃ paviṭṭhoyevāti vatvā atītaṃ
āhari
     atīte paṭhamakappe mahāsammato nāma rājā asaṅkheyyāyuko
ahosi. Tassa putto rojo nāma rojassa putto vararojo
nāma tassa putto kalyāṇo nāma kalyāṇassa putto
varakalyāṇo nāma varakalyāṇassa putto uposatho nāma uposathassa
putto varauposatho nāma varauposathassa putto mandhātā
nāma mandhātussa putto varamandhātā nāma varamandhātussa putto
varo nāma varassa putto upavaro nāma uparicarotipi tasseva

--------------------------------------------------------------------------------------------- page303.

Nāmaṃ. So cetiyaraṭṭhe sotthiyanagare rajjaṃ kāresi catūhi iddhīhi samannāgato ahosi uparicaro hoti ākāsagāmī cattāro devaputtā catūsupi disāsu khaggahatthā rakkhanti kāyato candanagandho vāyati mukhato uppalagandho. Tassa kapilo nāma brāhmaṇo purohito ahosi. Kapilabrāhmaṇassa pana kaniṭṭho korakalambako nāma raññā saddhiṃ ekācariyakule uggahitasippo bālasahāyo. Tassa kumārakāleyeva ahaṃ rajjaṃ patvā tuyhaṃ purohitaṭṭhānaṃ dassāmīti paṭijāni. So rajjaṃ patvā pitu purohitaṃ kapilabrāhmaṇaṃ purohitaṭṭhānato cāvetuṃ nāsakkhi. Purohite pana attano upaṭṭhānaṃ āgacchante tasmiṃ gāravena apacitākāraṃ dasseti. Brāhmaṇo taṃ sallakkhetvā rajjaṃ nāma samavayehi saddhiṃ suparihāraṃ hoti ahaṃ rājānaṃ āpucchitvā pabbajissāmīti cintetvā deva ahaṃ mahallako gehe kumāro atthi taṃ purohitaṃ karohi ahaṃ pabbajissāmīti rājānaṃ anujānāpetvā puttaṃ purohitaṭṭhāne ṭhapetvā rājuyyānaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññā nibbattetvā puttaṃ upanissāya tattheva vāsaṃ kappesi. Korakalambako ayaṃ pabbajantopi mayhaṃ ṭhānantaraṃ na dāpesīti bhātari āghātaṃ bandhitvā ekadivasaṃ sukhakathāya samaye raññā korakalambaka tvaṃ purohitaṭṭhānaṃ na karosīti vutte āma deva na karomi bhātā me karotīti āha. Nanu te bhātā pabbajitoti. Āma pabbajito ṭhānantaraṃ pana puttassa dāpesīti. Tenahi tvaṃ kārehi. Deva paveṇiyā āgataṭhānantarā bhātaraṃ

--------------------------------------------------------------------------------------------- page304.

Apanetvā na sakkā mayā kāretunti. Evaṃ sante ahaṃ taṃ mahallakaṃ katvā bhātarante kaniṭṭhaṃ karissāmīti. Kathaṃ devāti. Musāvādaṃ katvāti. Kiṃ deva na jānātha yadā mama bhātā mahantena abbhūtadhammena samannāgato vijjādharo so abhūtena tumhe vañcessati cattāro devaputte antarahite viya karissati kāyato ca mukhato ca sugandhaṃ duggandhaṃ viya karissati tumhe ākāsā otāretvā bhūmiyaṃ ṭhite viya karissati tumhe paṭhaviyaṃ pavisantā viya bhavissatha tadā tumhe kathāya patiṭṭhātuṃ nāsakkhissathāti. Tvaṃ evaṃ saññaṃ mā kari ahaṃ kātuṃ sakkhissāmīti. Kadā karissatha devāti. Ito sattame divaseti. Sā kathā sakalanagare pākaṭā ahosi. Rājā kira musāvādaṃ katvā khuddakaṃ mahallakaṃ karissati ṭhānantaraṃ khuddakassa dāpessati kīdiso nu kho musāvādo nāma kiṃ nīlako udāhu pītakādīsu aññataravaṇṇoti evaṃ mahājanassa parivitakko udapādi. Tadā kira lokassa saccavādikāle musāvādo nāma evarūpoti na jānanti. Purohitaputtopi taṃ kathaṃ sutvā gantvā pitu kathesi tāta rājā kira musāvādaṃ katvā tumhe khuddake katvā amhākaṃ ṭhānantaraṃ mama cullapitussa dassatīti. Tāta rājā musāvādaṃ katvāpi amhākaṃ ṭhānantaraṃ tassa dātuṃ na sakkhissati kataradivase pana karissatīti. Ito kira sattame divaseti. Tenahi tadā mayhaṃ āroceyyāsīti. Sattame divase mahājanā musāvādaṃ passissāmāti rājaṅgaṇe sannipatitvā mañcātimañce bandhitvā

--------------------------------------------------------------------------------------------- page305.

Aṭṭhaṃsu. Kumāro gantvā pitu ārocesi. Rājā alaṅkatapaṭiyatto nikkhamitvā mahājanassa majjhe rājaṅgaṇe ākāse aṭṭhāsi. Tāpaso ākāsenāgantvā rañño purato nisīdanacammaṃ attharitvā ākāse pallaṅkena nisīditvā saccaṃ kira tvaṃ mahārāja musāvādaṃ katvā khuddakaṃ mahallakaṃ katvā tassa ṭhānantaraṃ dātukāmosīti. Āma ācariya evaṃ me kathitanti. Atha naṃ so ovadanto mahārāja musāvādo nāma bhāriyo guṇaparidhaṃsako catūsu apāyesu nibbattāpeti rājā nāma musāvādaṃ karonto dhammaṃ hanati so dhammaṃ hanitvā sayameva haññatīti vatvā paṭhamaṃ gāthamāha dhammo have hato hanti nāhato hanti kiñcinaṃ tasmā hi dhammaṃ na hane mā taṃ dhammo hato hanīti. Tattha dhammoti jeṭṭhāpacāyanadhammo adhippeto. Atha naṃ uttariṃpi ovadanto sace mahārāja musāvādaṃ karissasi catasso te iddhiyo antaradhāyissantīti vatvā dutiyaṃ gāthamāha alikaṃ bhāsamānassa apakkamanti devatā pūtikañca mukhaṃ vāti sakaṭṭhānāva dhaṃsati yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākareti. Tattha apakkamanti devatāti mahārāja sace alikaṃ bhaṇissasi cattāro devaputtā ārakkhaṃ chaḍḍetvā antaradhāyissantīti adhippāyenetaṃ vadati. Pūtikañca mukhaṃ vātīti mukhañca te kāyo ca ubho

--------------------------------------------------------------------------------------------- page306.

Pūtigandhaṃ vāyissatīti taṃ sandhāyāha. Sakaṭṭhānāva dhaṃsatīti ākāsato bhassitvā paṭhaviṃ pavisatīti dīpento evamāha. Taṃ sutvā rājā bhīto korakalambakaṃ olokesi. Atha naṃ so mā bhāyi mahārāja nanu mayā paṭhamameva tumhākaṃ etaṃ kathitanti āha. Rājā kapilassa vacanaṃ sutvā attano kathitameva purato karonto tvaṃsi bhante kaniṭṭho jeṭṭho korakalambakoti āha. Athassa saha musāvādena cattāro devaputtā tādisassa musāvādino ārakkhaṃ na gaṇhissāmāti khagge pādamūle chaḍḍetvā antaradhāyiṃsu. Mukhaṃ bhinnakukkuṭaṇḍaṃ viya kāyo vivaṭavaccakuṭi viya duggandhaṃ vāyi. Ākāsato bhassitvā paṭhaviyaṃ patiṭṭhahati catassopi iddhiyo parihāyiṃsu. Atha naṃ ca mahāpurohito mā bhāyi mahārāja sace saccaṃ bhaṇissasi sabbante paṭipākatikaṃ karissāmīti vatvā tatiyaṃ gāthamāha sace hi saccaṃ bhaṇasi hohi rāja yathā pure musā ce bhāsase rāja bhūmiyaṃ tiṭṭha cetiyāti. Tattha bhūmiyaṃ tiṭṭhāti bhūmiyaṃ deva patiṭṭha puna ākāsaṃ laṅghituṃ na sakkhissasīti attho. So passa mahārāja paṭhamaṃ musāvādeneva te catasso iddhiyo antarahitā sallakkhehi idānipi sakkā paṭipākatikaṃ kātunti vuttepi evaṃ vatvā tumhe vañcetukāmoti dutiyampi musāvādaṃ bhaṇitvā yāva gopphakā paṭhaviṃ pāvisi. Atha naṃ punapi brāhmaṇo

--------------------------------------------------------------------------------------------- page307.

Sallakkhehi idānipi sakkā pākatikaṃ kātuṃ mahārājāti vatvā catutthaṃ gāthamāha akāle vassatī tassa kāle tassa na vassati yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākareti. Tattha tassāti yo jānanto pucchitaṃ pañhaṃ musāvādaṃ katvā aññathā byākaroti tassa rañño vijite devo yuttakāle avassitvā akāle vassatīti attho. Atha naṃ punapi musāvādaphalena yāva jaṅghā paṭhaviṃ paviṭṭhoti sallakkhehi mahārājāti vatvā pañcamaṃ gāthamāha sace hi saccaṃ bhaṇasi hohi rāja yathā pure musā ce bhāsase rāja bhūmiṃ pavisa cetiyāti. So tatiyampi tvaṃsi bhante kaniṭṭho jeṭṭho korakalambakoti musāvādameva katvā yāva jaṇṇukā paṭhaviṃ pāvisi. Atha naṃ punapi sallakkhehi mahārājāti vatvā dve gāthā abhāsi jivhā tassa dvidhā hoti uragasseva disampati yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare. Sace hi saccaṃ bhaṇasi hohi rāja yathā pure musā ce bhāsase rāja bhiyyo pavisa cetiyāti. Imā dve gāthā vatvā idānipi sakkā paṭipākatikaṃ kātunti āha. Rājā tassa vacanaṃ anādiyanto tvaṃsi bhante kaniṭṭho jeṭṭho korakalambakoti catutthaṃ musāvādaṃ katvā yāva kaṭito paṭhaviṃ

--------------------------------------------------------------------------------------------- page308.

Pāvisi. Atha naṃ brāhmaṇo sallakkhehi mahārājāti vatvā puna dve gāthā abhāsi jivhā tassa na bhavati macchasseva disampati yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare. Sace hi saccaṃ bhaṇasi hohi rāja yathā pure musā ce bhāsase rāja bhiyyo pavisa cetiyāti. Tattha macchassevāti nibbattanibbattaṭṭhāne musāvādino macchassa viya kathanasamatthā jivhā na hoti mūgova hotīti attho. So pañcamampi tvaṃsi bhante kaniṭṭho jeṭṭho korakalambakoti musāvādaṃ katvā yāva nābhito paṭhaviṃ pāvisi. Atha naṃ brāhmaṇo punapi sallakkhehi mahārājāti vatvā dve gāthā abhāsi thiyova tassa jāyanti na pumā jāyare kule yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare. Sace hi saccaṃ bhaṇasi hohi rāja yathā pure musā ce bhāsase rāja bhiyyo pavisa cetiyāti. Tattha thiyovāti nibbattanibbattaṭṭhāne musāvādissa dhītarova jāyanti puttā na jāyantīti attho. Rājā anādayitvā chaṭṭhampi tatheva musāvādaṃ bhaṇitvā yāva thanā paṭhaviṃ pāvisi. Punapi brāhmaṇo sallakkhehi mahārājāti vatvā dve gāthā abhāsi

--------------------------------------------------------------------------------------------- page309.

Puttā tassa na bhavanti pakkamanti disodisaṃ yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare. Sace hi saccaṃ bhaṇasi hohi rāja yathā pure musā ce bhāsase rāja bhiyyo pavisa cetiyāti. Tattha pakkamantīti sace musāvādissa puttā honti mātāpitūnaṃ anūpakārā hutvā palāyantīti attho. So pāpamittasaṃsaggadosena tassa vacanaṃ anādayitvā sattamampi tatheva musāvādaṃ akāsi. Athassa paṭhavī vivaraṃ adāsi. Avīcito jālā uṭṭhahitvā gaṇhi. Imā dve gāthā sambuddhagāthā honti sa rājā isinā satto antalikkhacaro pure pāvekkhi paṭhaviṃ pecco hīnatto attapariyāyaṃ. Tasmā hi chandāgamanaṃ nappasaṃsanti paṇḍitā aduṭṭhacitto bhāseyya giraṃ saccūpasañhitanti. Tattha sa rājāti bhikkhave so cetiyo rājā pubbe antalikkhacaro hutvā pacchā isinā abhisatto parihīnasabhāvo hutvā attapariyāyaṃ attano kālapariyāyaṃ patvā paṭhaviṃ pāvisīti attho. Tasmāti yasmā cetiyarājā chandādigamanena avīciparāyano jāto tasmā. Aduṭṭhacittoti chandādīhi adūsitacitto hutvā saccameva bhāseyyāti. Mahājano cetiyarājā isiṃ akkositvā musāvādaṃ katvā avīciṃ paviṭṭhoti bhayappatto ahosi. Rañño pañca puttā āgantvā brāhmaṇassa pādesu patitvā amhākaṃ avassayo hohīti vadiṃsu.

--------------------------------------------------------------------------------------------- page310.

Brāhmaṇo tātā tumhākaṃ pitā dhammaṃ nāsetvā musāvādaṃ katvā isiṃ akkositvā avīciṃ pavisanto dhammo nāmesa hato hanati tumhehi na sakkā idha vasitunti vatvā tesu sabbajeṭṭhakaṃ ehi tāta pācīnadvārena nikkhamitvā ujukameva gaccha gacchanto sabbasetaṃ sattappatiṭṭhitaṃ hatthiratanaṃ passissasi tāya saññāya tattha nagaraṃ māpetvā vasa taṃ nagaraṃ hatthipuraṃ nāma bhavissatīti āha. Dutiyaṃ āmantetvā tāta dakkhiṇadvārena nikkhamitvā ujukameva gaccha gacchanto sabbasetaṃ assaratanaṃ passissasi tāya saññāya tattha nagaraṃ māpetvā vasa taṃ nagaraṃ assapuraṃ nāma bhavissatīti āha. Tatiyaṃ āmantetvā tāta pacchimadvārena nikkhamitvā ujukameva gaccha gacchanto kesarasīhaṃ passissasi tāya saññāya tattha nagaraṃ māpetvā vasa taṃ nagaraṃ sīhapuraṃ nāma bhavissatīti āha. Catutthaṃ āmantetvā tāta uttaradvārena nikkhamitvā ujukameva gaccha gacchanto sabbaratanamayaṃ cakkapañjaraṃ passissasi tāya saññāya tattha nagaraṃ māpetvā vasa taṃ nagaraṃ uttarapañjaraṃ nāma bhavissatīti āha. Pañcamaṃ āmantetvā tāta tayā imasmiṃ ṭhāne vasituṃ na sakkā imasmiṃ nagare mahāthūpaṃ katvā nikkhamitvā pacchimuttarāya disāya ujukameva gaccha gacchanto dve pabbate aññamaññaṃ paharitvā daddhanti saddaṃ karonte passissasi tāya saññāya tattha nagaraṃ māpetvā vasa taṃ nagaraṃ daddhapuraṃ nāma bhavissatīti āha. Te pañcapi janā tāya saññāya gantvā tasmiṃ tasmiṃ ṭhāne nagarāni māpetvā vasiṃsu.

--------------------------------------------------------------------------------------------- page311.

Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi devadatto musāvādaṃ katvā paṭhaviṃ paviṭṭhoti vatvā jātakaṃ samodhānesi tadā cetiyarājā devadatto ahosi kapilabrāhmaṇo pana ahamevāti. Cetiyarājajātakaṃ chaṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 39 page 302-311. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=6075&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=6075&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1163              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4938              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4997              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4997              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]