ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Indriyajātakaṃ
     yo indriyānanti idaṃ satthā jetavane viharanto purāṇa-
dutiyikapalobhanaṃ ārabbha kathesi.
     Sāvatthiyaṃ kireko kulaputto satthu dhammadesanaṃ sutvā na
sakkā agāramajjhe vasantena ekantaparipuṇṇaṃ ekantaparisuddhaṃ
brahmacariyaṃ carituṃ niyyānike sāsane pabbajitvā dukkhassantaṃ
karissāmīti ghare vibhavaṃ puttadārassa niyyādetvā satthāraṃ pabbajjaṃ
yāci. Satthāpissa pabbajjaṃ dāpeti. Tassa ācariyaupajjhāyehi
saddhiṃ piṇḍāya carito navakattā ceva bhikkhūnaṃ bahubhāvena ca
kulaghare vā āsanasālāya vā āsanaṃ na pāpuṇāti. Saṅghanavaka-
koṭiyaṃ pīṭhakaṃ vā phalakaṃ vā pāpuṇāti. Āhāropi uḷukapiṭṭhena
ghaṭṭitabhinnapiṭṭhakañjikaṃ vā yāgu vā pūtisukkhakhajjakaṃ vā jhāmasukkhakuro
vā pāpuṇāti yāpanappamāṇaṃ na hoti. So attanā laddhaṃ
gahetvā purāṇadutiyikāya santikaṃ gacchati. Athassa sā pattaṃ
gahetvā vanditvā pattato bhattaṃ nīharitvā susampāditāni
Yāgubhattasūpabyañjanāni deti. Mahallako rasataṇhāya bajjhitvā
purāṇadutiyikaṃ jahituṃ na sakkoti. Sā cintesi baddho nu kho
noti vīmaṃsissāmi nanti. Athekadivasaṃ janapadamanussaṃ setamattikāya
nahāpetvā gehe nisīdāpetvā aññepissa katipaye parivāramanusse
āṇāpetvā thokaṃ thokaṃ pānabhojanaṃ dāpesi. Te khādantā
bhuñjantā nisīdiṃsu. Te gehadvāre cakkesu goṇe bandhāpetvā
ekaṃ sakaṭaṃ ṭhapāpesi sayaṃ pana piṭṭhigabbhe nisīditvā pūve
paci. Atha mahallako āgantvā dvāre aṭṭhāsi. Taṃ disvā
eko mahallakapuriso ayye eko thero dvāre ṭhitoti āha.
Vanditvā aticchāpehīti. So aticchatha bhanteti punappunaṃ kathetvā
taṃ agacchantaṃ disvā ayye thero na gacchatīti āha.
Sā gantvā sāṇiṃ ukkhipitvā oloketvā ambho amhākaṃ
dārakapitāti vatvā nikkhamitvā vanditvā pattaṃ gahetvā gehaṃ
pavesetvā bhojetvā bhojanapariyosāne vanditvā tumhe idheva
parinibbāyitha mayaṃ ettakaṃ kālaṃ aññaṃ kulaṃ na gaṇhimhā assāmike
pana ghare gharāvāso na saṇṭhāti mayaṃ aññaṃ kulaṃ gaṇhāma dūrajanapadaṃ
gacchissāma tumhe appamattā hotha sace me doso atthi
khamathāti āha. Mahallakassa hadayaṃ phālakālo viya ahosi. Atha
naṃ  ahaṃ taṃ jahituṃ na sakkomi mā gaccha vibbhamissāmi
asukaṭṭhāne me sāṭakaṃ pesehi pattacīvaraṃ paṭicchāpetvā āgacchis-
sāmīti āha. Sā sādhūti sampaṭicchi. Mahallako vihāraṃ
Gantvā ācariyupajjhāye pattacīvaraṃ paṭicchāpento kasmā āvuso
evaṃ karosīti vutte purāṇadutiyikaṃ jahituṃ na sakkomi
vibbhamissāmīti āha. Atha naṃ te anicchantaññeva satthu santikaṃ
netvā kiṃ bhikkhave imaṃ anicchantaññeva ānayitthāti vutte
bhante ayaṃ ukkaṇṭhitvā vibbhamitukāmoti vadiṃsu. Atha naṃ satthā
saccaṃ kira tvaṃ ukkaṇṭhitosīti pucchitvā saccaṃ bhanteti ko
taṃ ukkaṇṭhāpetīti purāṇadutiyikā bhanteti vutte bhikkhu na
idāneva sā itthī tuyhaṃ anatthakārikā pubbepi tvaṃ etaṃ nissāya
catūhi jhānehi parihīno mahādukkhaṃ patvā maṃ nissāya tamhā
dukkhā muñcitvā naṭṭhaṃ jhānaṃ paṭilabhatīti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa
purohitaṃ paṭicca tassā brāhmaṇiyā kucchismiṃ nibbatti. Jātadivase
cassa sakalanagare āvudhāni pajjaliṃsu. Tenassa jotipāloti nāmaṃ
kariṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā
rañño sippaṃ dassetvā issariyaṃ pahāya kiñci ajānāpetvā
aggadvārena nikkhamitvā araññaṃ pavisitvā sakkadattiye
kapiṭṭhaassame isipabbajjaṃ pabbajitvā jhānābhiññā nibbattesi. Taṃ
tattha vasantaṃ anekāni isisatāni parivāresuṃ. Mahāsamāgamo ahosi
satta antevāsikā jeṭṭhakā ahesuṃ tesaṃ sālissaro nāma isi
kapiṭṭhaassamā nikkhamitvā suraṭṭhajanapade sātodakāya nāma nadiyā
Tīre anekasahassaisiparivāro vasi. Meṇḍissaro nāma isi
pajotakarañño vijite kalambamūlakaṃ nāma nigamaṃ nissāya anekasahassa-
isiparivāro vasi. Pabbato nāma isi ekaṃ aṭavijanapadaṃ nissāya
anekasahassaisiparivāro vasi. Kāḷadevilo nāma isi avantikaraṭṭhe
dakkhiṇāpathe ekaṃ ghanaselaṃ nissāya anekasahassaisiparivāro vasi.
Kisavaccho nāma isi ekakova daṇḍakīrañño kumbhavatiṃ nāma nagaraṃ
nissāya uyyāne vasi. Anusissatāpaso pana bodhisattassa upaṭṭhāko
santike vasi. Nārado nāma isi kāḷadevilassa kaniṭṭho majjhimap-
padese araññe añjanagirimhi pabbatajālantare ekakova ekasmiṃ
guhāleṇe vasi. Añjanagirino pana avidūre eko ākiṇṇamanusso
nigamo atthi. Tesaṃ antare mahatī nadī taṃ bahū manussā osaranti.
Uttamarūpadharā vaṇṇadāsiyo purise palobhayamānā tassā nadiyā
tīre nisīdanti. Nāradatāpaso tāsu ekaṃ disvā paṭibaddhacitto
hutvā jhānaṃ antaradhāpetvā nirāhāro parisussanto kilesavasaṅgato
sattāhaṃ nipajji. Athassa bhātā kāḷadevilo āvajjento taṃ kāraṇaṃ
ñatvā ākāsenāgantvā leṇaṃ pāvisi. Nārado taṃ disvā
kasmā bhavaṃ āgatosīti āha. Bhavaṃ aphāsuko taṃ bhavantaṃ paṭijaggituṃ
āgatosmīti. Atha naṃ so avatthukaṃ bhavaṃ kathesi alikaṃ tucchaṃ
kathesīti musāvādena niggaṇhi. So na taṃ pahātuṃ vaṭṭatīti
sālissaraṃ ānesi meṇḍissaraṃ ānesi pabbatissaraṃ ānesi.
Itaro te musāvādena niggaṇhi. Kāḷadevilo sarabhaṅgasatthāraṃ
Ānessāmīti ākāsena gantvā taṃ ānesi. So āgantvā taṃ
disvā indriyavasaṃ gatoti ñatvā kaccisi nārada indriyānaṃ vasaṃ
gatoti pucchi. Itarena kathaṃ sutvāva uṭṭhāya vanditvā āma
ācariyāti vutte nārada indriyavasaṃ gatā nāma imasmiṃ attabhāve
sussantā dukkhaṃ anubhavitvā dutiyattabhāve niraye nibbattantīti vatvā
paṭhamaṃ gāthamāha
        yo indriyānaṃ kāmena   vasaṃ nārada gacchati
        so pariccajjubho loke   jīvanteva visussatīti.
     Tattha yo indriyānanti nārada yo puriso rūpādīsu subhākāraṃ
gahetvā kilesakāmavasena channaṃ indriyānaṃ vasaṃ gacchati. Pariccajjubhoti
so puriso manussalokañca devalokañcāti ubho loke pariccajitvā
nirayādīsu nibbattatīti attho. Jīvanteva visussatīti jīvantoyeva
attanā icchitaṃ kilesavatthuṃ alabhanto sokena visussati mahādukkhaṃ
pāpuṇāti.
     Taṃ sutvā nārado ācariya kāmasevanaṃ nāma sukhaṃ evarūpaṃ
sukhaṃ kiṃ sandhāya dukkhanti vadasīti pucchi. Athassa sarabhaṅgo tenahi
suṇāhīti dutiyaṃ gāthamāha
        sukhassānantaraṃ dukkhaṃ    dukkhassānantaraṃ sukhaṃ
        sosi patto sukhadukkhaṃ   pāṭikaṅkha varaṃ sukhanti.
     Tattha sukhassānantaranti kāmasukhassa anantaraṃ nirayadukkhaṃ.
Dukkhassāti sīlarakkhaṇadukkhassa anantaraṃ dibbamānusakasukhañceva
Nibbānasukhañca. Idaṃ vuttaṃ hoti nārada ime sattā kāmasevana-
samayena kālaṃ karitvā ekantadukkhe niraye nibbattanti. Sīlaṃ
rakkhantā vipassanāya kammaṃ karontā ca pana kilamanti te dukkhena
sīlaṃ rakkhitvā sīlaphalena vuttappakāraṃ sukhaṃ paṭilabhanti idaṃ sandhāyāhaṃ
evaṃ vadāmīti. Sosi pattoti so tvaṃ nārada idāni jhānasukhaṃ
nāsetvā tato sukhā mahantaṃ kāmanissitaṃ cetasikadukkhaṃ patto.
Pāṭikaṅkhāti idaṃ kilesadukkhaṃ chaḍḍetvā puna tadeva varaṃ uttamaṃ
jhānasukhaṃ iccha patthehīti.
     Nārado idaṃ ācariya dukkhaṃ nāhantaṃ adhivāsetuṃ sakkomīti
āha. Atha naṃ mahāsatto nārada dukkhaṃ nāma uppannaṃ adhivāse-
tabbamevāti vatvā tatiyaṃ gāthamāha
        kicchakāle kicchasaho   so kicchaṃ nātivattati
        sa kicchantaṃ sukhaṃ dhīro   yogaṃ samadhigacchatīti.
     Tattha nātivattatīti nānuvattati ayameva vā pāṭho. Idaṃ
vuttaṃ hoti nārada yo kāyikacetasikadukkhasaṅkhātassa kicchassa uppanna-
kāle appamatto tassa kicchassa haraṇupāyaṃ karonto kicchasaho
hutvā taṃ kicchaṃ na anuvattati tassa vase avattitvā tehi tehi
upāyehi taṃ kicchaṃ abhibhavati vināseti sa dhīro kicchassa antimasaṅkhātaṃ
nirāmisaṃ sukhaṃ adhigacchati taṃ vā kicchantaṃ yogasukhaṃ adhigacchati akilamanto
pāpuṇātīti.
     So ācariya kāmasukhaṃ nāma  uttamasukhaṃ na taṃ jahituṃ sakkomīti
Āha. Atha naṃ mahāsatto nārada dhammo nāma na kenaci
kāraṇena nāsetabboti vatvā catutthaṃ gāthamāha
        na heva kāmānaṃ kāmā   nānatthā natthakāraṇā
        na katañca niraṃkatvā      dhammā cavitumarahasīti.
     Tattha kāmānaṃ kāmāti kāmānaṃ kāmā vatthukāmānaṃ patthanāyāti
attho. Nānatthā natthakāraṇāti na anatthato na atthakāraṇā. Na
katañca niraṃkatvāti katañca nipphāditaṃ jhānaṃ niraṃkatvā. Idaṃ vuttaṃ
hoti nārada na heva vatthukāmapatthanāya dhammā cavitumarahasi ekasmiṃ
anatthe uppanne taṃ paṭihanitukāmo nānatthā natthenapi kāraṇabhūtena
dhammā cavitumarahasi. Asuko nāma me attho uppajjissatīti
evaṃ atthakāraṇā pana dhammā cavitumarahasi kataṃ puna nipphādituṃ
jhānasukhaṃ niraṃkatvāpi nāsetvā neva dhammā cavitumarahasīti.
     Evaṃ sarabhaṅgena catūhi gāthāhi dhamme desite kāḷadevilo
attano kaniṭṭhaṃ ovadanto pañcamaṃ gāthamāha
        dakkhaṃ gahapataṃ sādhu       saṃvibhajjañca bhojanaṃ
        ahāso atthalābhesu     atthabyāpatti abyathoti.
     Tattha dakkhaṃ gahapatanti nārada gharāvāsaṃ vasantānaṃ gahapatīnaṃ
bhoguppādanatthāya anālasyachekaṃ kusalabhāvasaṅkhātaṃ dukkhaṃ nāma sādhu
dakkhabhāvo laddhako. Saṃvibhajjañca bhojananti dukkhena uppāditabhogānaṃ
dhammikasamaṇabrāhmaṇehi saṃvibhajitvā paribhogakāraṇaṃ dutiyaṃ sādhu.
Ahāso atthalābhesūti mahante issariye uppanne pamādavasena
Ahāso anubbilāviggataṃ tatiyaṃ sādhu. Atthabyāpattīti yadā
pana attano atthabyāpatti yasavināso hoti tadā abyatho
akilamanaṃ catutthaṃ sādhu tasmā tvaṃ nārada jhānaṃ me antarahitanti
mā soci sace indriyānaṃ vasaṃ nāgamissasi naṭṭhampi te jhānaṃ
puna pākatikameva bhavissatīti.
     Taṃ puna kāḷadevilena nāradassa ovaditabhāvaṃ ñatvā satthā
abhisambuddho hutvā chaṭṭhaṃ gāthamāha
        ettāva tesaṃ paṇḍiccaṃ  asito devilo bravi
        nayito kiñci pāpiyo    yo indriyānaṃ vasaṃ vajeti.
     Tassattho bhikkhave ettakaṃ etaṃ paṇḍiccaṃ soyaṃ devilo
abravi yo pana kilesavasena indriyānaṃ vasaṃ vajeti ito añño
pāpiyo natthīti.
     Atha naṃ sarabhaṅgo āmantetvā nārada idaṃ tāva suṇohi
paṭhamameva kattabbayuttakaṃ yo na karoti so araññaṃ paviṭṭhamāṇavako
viya socati paridevatīti vatvā atītaṃ āhari
     atīte ekasmiṃ kāsīnigame eko brāhmaṇamāṇavo abhirūpo
ahosi thāmasampanno nāgabalo. So cintesi kimme kasikammādīni
katvā mātāpitupaṭṭhehi kiṃ puttadārena kiṃ dānādipuññehi
katehi kiñci aposetvā kiñci puññaṃ akatvā araññaṃ pavisitvā
mige māretvā attānameva posessāmīti so pañcāvudhasannaddho
himavantaṃ gantvā nānāmige vadhitvā khādanto antohimavante vidhiniyā
Nāma nadiyā tīre giriparikkhittaṃ mahantaṃ pabbatajālaṃ patvā tattha
mige vadhitvā aṅgāre pakkamaṃsaṃ khādanto vāsaṃ kappesi. So
cintesi ahaṃ sadā thāmasampanno nāma na bhavissāmi dubbalakāle
araññe carituṃ nāsakkhissāmi idāneva nānāvaṇṇe mige pabbatajālaṃ
pavesetvā dvāraṃ yojetvā araññaṃ anāhiṇḍantova yathāruciyā
migaṃ vadhitvā khādissāmīti. So tathā akāsi. Athassa kāle
atikkante taṃ kammaṃ matthakaṃ pattaṃ diṭṭhadhammavedanīyaṃ jātaṃ attano
hatthapādehi na labhi gantuṃ aparāparaṃ parivattetuṃ nāsakkhi neva
kiñci khādanīyaṃ bhojanīyaṃ na pānīyaṃ pivi sarīraṃ milāyi manussapeto
ahosi gimhakāle paṭhavī viya sarīraṃ bhijjitvā rājiyo dassesi.
So durūpo dussaṇṭhito mahādukkhaṃ anubhavi. Evaṃ addhāne gate
sīviraṭṭhe sīvirājā nāma araññe aṅgārapakkamaṃsaṃ khādissāmīti
amaccānaṃ rajjaṃ niyyādetvā pañcāvudhasannaddho araññaṃ pavisitvā
mige vadhitvā maṃsaṃ khādanto anupubbena taṃ padesaṃ patvā taṃ purisaṃ
disvā bhīto satiṃ upaṭṭhapetvā kosi tvaṃ ambho purisāti pucchi.
Sāmi manussapeto ahaṃ attano katakammassa phalaṃ anubhavāmi tvaṃ
pana kosīti. Sīvirājāhamasmīti. Atha kasmā idhāgatosīti.
Migamaṃsaṃ khādanatthāyāti. Athassa so ahampi mahārāja imināva
kāraṇenāgantvā manussapeto jātoti sabbaṃ vitthārena kathetvā
attano dukkhitabhāvaṃ rañño ācikkhanto sesagāthā abhāsi
        Amittānaṃva hatthatthaṃ     sīvi pappoti māmiva
        kammaṃ vijjañca dakkheyyaṃ  vivāhaṃ sīlamaddavaṃ
        eteva yase hāpetvā nibbatto sehi kammehi.
        Sohaṃ sahassajīnova      abandhu aparāyano
        ariyadhammā atikkanto   yathā peto tathevahaṃ.
        Sukhakāme dukkhāpetvā  āpannosmi padaṃ imaṃ
        yohaṃ sukhaṃ nādhigacchāmi   ṭhito bhāṇumakāsivāti.
     Tattha amittānaṃva hatthatthanti amittānaṃ hatthe atthaṃ vināsaṃ
viya. Sīvīti rājānaṃ ālapati. Pappoti māmivāti mādiso
pāpakamme pāpuṇāti attanova kammena vināsaṃ pāpuṇātīti vuttaṃ
hoti. Kammanti kasikammādibhedaṃ ājīvasādhakaṃ kiccaṃ. Vijjanti
nānappakārakaṃ hatthisippādikaṃ sippaṃ. Dakkheyyanti nānappakārena
bhoguppādanena kosallaṃ. Vivāhanti āvāhavivāhasambaddhaṃ. Sīlamaddavanti
pañcavidhasīlañceva muduvacanahitakāmapāpanīvāraṇakalyāṇamittatā ca so
hi idha maddavoti adhippeto. Eteva yase hāpetvāti ete
ettake yasadāyakadhamme hāpetvā. Nibbatto sehi kammehīti
attano kammehi nibbatto. Idaṃ vuttaṃ hoti ahaṃ mahārāja
imasmiṃ loke issariyadāyakaṃ kattabbayuttakaṃ kammaṃ akatvā sippaṃ
asikkhitvā upāyena bhoge anuppādetvā āvāhavivāhaṃ akatvā
sīlaṃ arakkhitvā maṃ akiccaṃ karontaṃ nīvāraṇasamatthe kalyāṇamitte
abhajitvā ime ettake yasadāyakattā yaseti saṅkhyaṃ gate
Lokappavattidhamme avahāpetvā chaḍḍetvā imaṃ araññaṃ pavisitvā
sayaṃ katehi pāpakammehi idāni manussapeto hutvā nibbattosmīti.
Sahassajīnovāti sahassajinapuriso viyāti attho. Sacāhaṃ sammā-
paṭipajjitvā bhoge uppādeyyaṃ tehi anekasahassehi bhogehi jīnotipi
attho. Aparāyanoti asaraṇo nippatīti attho. Ariyadhammāti
sappurisadhammato. Yathā petoti yathā mato peto hutvā uppajjeyya
jīvamānoyeva tathā manussapeto jātosmīti attho. Sukhakāme
dukkhāpetvāti sukhakāme satte dukkhāpetvā. Sukhakāmotipi pāṭho.
Sayaṃ sukhakāmo paraṃ dukkhāpetvāti attho. Āpannosmi padaṃ
imanti imaṃ evarūpaṃ koṭṭhāsaṃ pattosmi pathantipi pāṭho.
Idaṃ dukkhassa pathabhūtaṃ attabhāvaṃ pattosmīti attho. Ṭhito
bhāṇumakāsivāti bhāṇumā vuccati aggi vītacchitaṅgārehi samantā
parikiṇṇo viya sarīre uṭṭhitena mahāḍāhena ḍahanto kāyikacetasikasukhaṃ
na vindāmīti vadati.
     Evañca pana vatvā ahaṃ mahārāja sukhakāmo paraṃ dukkhāpetvā
diṭṭheva dhamme manussapetosmi tasmā tvaṃ pāpakammaṃ mā kari
attano nagaraṃ gantvā dānādīni puññāni karohīti āha.
Rājā tathā katvā saggapadaṃ pūresi.
     Sarabhaṅgasatthā imaṃ kāraṇaṃ āharitvā tāpasaṃ saññāpesi.
So tassa kathāya saṃvegaṃ paṭilabhitvā taṃ vanditvā khamāpetvā
Kasiṇaparikammaṃ katvā naṭṭhajjhānaṃ paṭipākatikaṃ akāsi. Sarabhaṅgo
tassa tattha vasituṃ adatvā ādāya attano assamaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā nārado ukkaṇṭhitabhikkhu ahosi sālissaro
sārīputto meṇḍissaro kassapo pabbato anuruddho kāḷadevilo
kaccāyano anusisso ānando kisavaccho moggallāno sarabhaṅgo
pana ahamevāti.
                   Indriyajātakaṃ sattamaṃ.



             The Pali Atthakatha in Roman Book 39 page 311-322. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=6262              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=6262              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1171              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4983              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5032              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5032              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]