ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                       Indriyajatakam
     yo indriyananti idam sattha jetavane viharanto purana-
dutiyikapalobhanam arabbha kathesi.
     Savatthiyam kireko kulaputto satthu dhammadesanam sutva na
sakka agaramajjhe vasantena ekantaparipunnam ekantaparisuddham
brahmacariyam caritum niyyanike sasane pabbajitva dukkhassantam
karissamiti ghare vibhavam puttadarassa niyyadetva sattharam pabbajjam
yaci. Satthapissa pabbajjam dapeti. Tassa acariyaupajjhayehi
saddhim pindaya carito navakatta ceva bhikkhunam bahubhavena ca
kulaghare va asanasalaya va asanam na papunati. Sanghanavaka-
kotiyam pithakam va phalakam va papunati. Aharopi ulukapitthena
ghattitabhinnapitthakanjikam va yagu va putisukkhakhajjakam va jhamasukkhakuro
va papunati yapanappamanam na hoti. So attana laddham
gahetva puranadutiyikaya santikam gacchati. Athassa sa pattam
gahetva vanditva pattato bhattam niharitva susampaditani
Yagubhattasupabyanjanani deti. Mahallako rasatanhaya bajjhitva
puranadutiyikam jahitum na sakkoti. Sa cintesi baddho nu kho
noti vimamsissami nanti. Athekadivasam janapadamanussam setamattikaya
nahapetva gehe nisidapetva annepissa katipaye parivaramanusse
anapetva thokam thokam panabhojanam dapesi. Te khadanta
bhunjanta nisidimsu. Te gehadvare cakkesu gone bandhapetva
ekam sakatam thapapesi sayam pana pitthigabbhe nisiditva puve
paci. Atha mahallako agantva dvare atthasi. Tam disva
eko mahallakapuriso ayye eko thero dvare thitoti aha.
Vanditva aticchapehiti. So aticchatha bhanteti punappunam kathetva
tam agacchantam disva ayye thero na gacchatiti aha.
Sa gantva sanim ukkhipitva oloketva ambho amhakam
darakapitati vatva nikkhamitva vanditva pattam gahetva geham
pavesetva bhojetva bhojanapariyosane vanditva tumhe idheva
parinibbayitha mayam ettakam kalam annam kulam na ganhimha assamike
pana ghare gharavaso na santhati mayam annam kulam ganhama durajanapadam
gacchissama tumhe appamatta hotha sace me doso atthi
khamathati aha. Mahallakassa hadayam phalakalo viya ahosi. Atha
nam  aham tam jahitum na sakkomi ma gaccha vibbhamissami
asukatthane me satakam pesehi pattacivaram paticchapetva agacchis-
samiti aha. Sa sadhuti sampaticchi. Mahallako viharam
Gantva acariyupajjhaye pattacivaram paticchapento kasma avuso
evam karositi vutte puranadutiyikam jahitum na sakkomi
vibbhamissamiti aha. Atha nam te anicchantanneva satthu santikam
netva kim bhikkhave imam anicchantanneva anayitthati vutte
bhante ayam ukkanthitva vibbhamitukamoti vadimsu. Atha nam sattha
saccam kira tvam ukkanthitositi pucchitva saccam bhanteti ko
tam ukkanthapetiti puranadutiyika bhanteti vutte bhikkhu na
idaneva sa itthi tuyham anatthakarika pubbepi tvam etam nissaya
catuhi jhanehi parihino mahadukkham patva mam nissaya tamha
dukkha muncitva nattham jhanam patilabhatiti vatva atitam ahari
     atite baranasiyam brahmadatte rajjam karente bodhisatto tassa
purohitam paticca tassa brahmaniya kucchismim nibbatti. Jatadivase
cassa sakalanagare avudhani pajjalimsu. Tenassa jotipaloti namam
karimsu. So vayappatto takkasilayam sabbasippani ugganhitva
ranno sippam dassetva issariyam pahaya kinci ajanapetva
aggadvarena nikkhamitva arannam pavisitva sakkadattiye
kapitthaassame isipabbajjam pabbajitva jhanabhinna nibbattesi. Tam
tattha vasantam anekani isisatani parivaresum. Mahasamagamo ahosi
satta antevasika jetthaka ahesum tesam salissaro nama isi
kapitthaassama nikkhamitva suratthajanapade satodakaya nama nadiya
Tire anekasahassaisiparivaro vasi. Mendissaro nama isi
pajotakaranno vijite kalambamulakam nama nigamam nissaya anekasahassa-
isiparivaro vasi. Pabbato nama isi ekam atavijanapadam nissaya
anekasahassaisiparivaro vasi. Kaladevilo nama isi avantikaratthe
dakkhinapathe ekam ghanaselam nissaya anekasahassaisiparivaro vasi.
Kisavaccho nama isi ekakova dandakiranno kumbhavatim nama nagaram
nissaya uyyane vasi. Anusissatapaso pana bodhisattassa upatthako
santike vasi. Narado nama isi kaladevilassa kanittho majjhimap-
padese aranne anjanagirimhi pabbatajalantare ekakova ekasmim
guhalene vasi. Anjanagirino pana avidure eko akinnamanusso
nigamo atthi. Tesam antare mahati nadi tam bahu manussa osaranti.
Uttamarupadhara vannadasiyo purise palobhayamana tassa nadiya
tire nisidanti. Naradatapaso tasu ekam disva patibaddhacitto
hutva jhanam antaradhapetva niraharo parisussanto kilesavasangato
sattaham nipajji. Athassa bhata kaladevilo avajjento tam karanam
natva akasenagantva lenam pavisi. Narado tam disva
kasma bhavam agatositi aha. Bhavam aphasuko tam bhavantam patijaggitum
agatosmiti. Atha nam so avatthukam bhavam kathesi alikam tuccham
kathesiti musavadena nigganhi. So na tam pahatum vattatiti
salissaram anesi mendissaram anesi pabbatissaram anesi.
Itaro te musavadena nigganhi. Kaladevilo sarabhangasattharam
Anessamiti akasena gantva tam anesi. So agantva tam
disva indriyavasam gatoti natva kaccisi narada indriyanam vasam
gatoti pucchi. Itarena katham sutvava utthaya vanditva ama
acariyati vutte narada indriyavasam gata nama imasmim attabhave
sussanta dukkham anubhavitva dutiyattabhave niraye nibbattantiti vatva
pathamam gathamaha
        yo indriyanam kamena   vasam narada gacchati
        so pariccajjubho loke   jivanteva visussatiti.
     Tattha yo indriyananti narada yo puriso rupadisu subhakaram
gahetva kilesakamavasena channam indriyanam vasam gacchati. Pariccajjubhoti
so puriso manussalokanca devalokancati ubho loke pariccajitva
nirayadisu nibbattatiti attho. Jivanteva visussatiti jivantoyeva
attana icchitam kilesavatthum alabhanto sokena visussati mahadukkham
papunati.
     Tam sutva narado acariya kamasevanam nama sukham evarupam
sukham kim sandhaya dukkhanti vadasiti pucchi. Athassa sarabhango tenahi
sunahiti dutiyam gathamaha
        sukhassanantaram dukkham    dukkhassanantaram sukham
        sosi patto sukhadukkham   patikankha varam sukhanti.
     Tattha sukhassanantaranti kamasukhassa anantaram nirayadukkham.
Dukkhassati silarakkhanadukkhassa anantaram dibbamanusakasukhanceva
Nibbanasukhanca. Idam vuttam hoti narada ime satta kamasevana-
samayena kalam karitva ekantadukkhe niraye nibbattanti. Silam
rakkhanta vipassanaya kammam karonta ca pana kilamanti te dukkhena
silam rakkhitva silaphalena vuttappakaram sukham patilabhanti idam sandhayaham
evam vadamiti. Sosi pattoti so tvam narada idani jhanasukham
nasetva tato sukha mahantam kamanissitam cetasikadukkham patto.
Patikankhati idam kilesadukkham chaddetva puna tadeva varam uttamam
jhanasukham iccha patthehiti.
     Narado idam acariya dukkham nahantam adhivasetum sakkomiti
aha. Atha nam mahasatto narada dukkham nama uppannam adhivase-
tabbamevati vatva tatiyam gathamaha
        kicchakale kicchasaho   so kiccham nativattati
        sa kicchantam sukham dhiro   yogam samadhigacchatiti.
     Tattha nativattatiti nanuvattati ayameva va patho. Idam
vuttam hoti narada yo kayikacetasikadukkhasankhatassa kicchassa uppanna-
kale appamatto tassa kicchassa haranupayam karonto kicchasaho
hutva tam kiccham na anuvattati tassa vase avattitva tehi tehi
upayehi tam kiccham abhibhavati vinaseti sa dhiro kicchassa antimasankhatam
niramisam sukham adhigacchati tam va kicchantam yogasukham adhigacchati akilamanto
papunatiti.
     So acariya kamasukham nama  uttamasukham na tam jahitum sakkomiti
Aha. Atha nam mahasatto narada dhammo nama na kenaci
karanena nasetabboti vatva catuttham gathamaha
        na heva kamanam kama   nanattha natthakarana
        na katanca niramkatva      dhamma cavitumarahasiti.
     Tattha kamanam kamati kamanam kama vatthukamanam patthanayati
attho. Nanattha natthakaranati na anatthato na atthakarana. Na
katanca niramkatvati katanca nipphaditam jhanam niramkatva. Idam vuttam
hoti narada na heva vatthukamapatthanaya dhamma cavitumarahasi ekasmim
anatthe uppanne tam patihanitukamo nanattha natthenapi karanabhutena
dhamma cavitumarahasi. Asuko nama me attho uppajjissatiti
evam atthakarana pana dhamma cavitumarahasi katam puna nipphaditum
jhanasukham niramkatvapi nasetva neva dhamma cavitumarahasiti.
     Evam sarabhangena catuhi gathahi dhamme desite kaladevilo
attano kanittham ovadanto pancamam gathamaha
        dakkham gahapatam sadhu       samvibhajjanca bhojanam
        ahaso atthalabhesu     atthabyapatti abyathoti.
     Tattha dakkham gahapatanti narada gharavasam vasantanam gahapatinam
bhoguppadanatthaya analasyachekam kusalabhavasankhatam dukkham nama sadhu
dakkhabhavo laddhako. Samvibhajjanca bhojananti dukkhena uppaditabhoganam
dhammikasamanabrahmanehi samvibhajitva paribhogakaranam dutiyam sadhu.
Ahaso atthalabhesuti mahante issariye uppanne pamadavasena
Ahaso anubbilaviggatam tatiyam sadhu. Atthabyapattiti yada
pana attano atthabyapatti yasavinaso hoti tada abyatho
akilamanam catuttham sadhu tasma tvam narada jhanam me antarahitanti
ma soci sace indriyanam vasam nagamissasi natthampi te jhanam
puna pakatikameva bhavissatiti.
     Tam puna kaladevilena naradassa ovaditabhavam natva sattha
abhisambuddho hutva chattham gathamaha
        ettava tesam pandiccam  asito devilo bravi
        nayito kinci papiyo    yo indriyanam vasam vajeti.
     Tassattho bhikkhave ettakam etam pandiccam soyam devilo
abravi yo pana kilesavasena indriyanam vasam vajeti ito anno
papiyo natthiti.
     Atha nam sarabhango amantetva narada idam tava sunohi
pathamameva kattabbayuttakam yo na karoti so arannam pavitthamanavako
viya socati paridevatiti vatva atitam ahari
     atite ekasmim kasinigame eko brahmanamanavo abhirupo
ahosi thamasampanno nagabalo. So cintesi kimme kasikammadini
katva matapitupatthehi kim puttadarena kim danadipunnehi
katehi kinci aposetva kinci punnam akatva arannam pavisitva
mige maretva attanameva posessamiti so pancavudhasannaddho
himavantam gantva nanamige vadhitva khadanto antohimavante vidhiniya
Nama nadiya tire giriparikkhittam mahantam pabbatajalam patva tattha
mige vadhitva angare pakkamamsam khadanto vasam kappesi. So
cintesi aham sada thamasampanno nama na bhavissami dubbalakale
aranne caritum nasakkhissami idaneva nanavanne mige pabbatajalam
pavesetva dvaram yojetva arannam anahindantova yatharuciya
migam vadhitva khadissamiti. So tatha akasi. Athassa kale
atikkante tam kammam matthakam pattam ditthadhammavedaniyam jatam attano
hatthapadehi na labhi gantum aparaparam parivattetum nasakkhi neva
kinci khadaniyam bhojaniyam na paniyam pivi sariram milayi manussapeto
ahosi gimhakale pathavi viya sariram bhijjitva rajiyo dassesi.
So durupo dussanthito mahadukkham anubhavi. Evam addhane gate
siviratthe siviraja nama aranne angarapakkamamsam khadissamiti
amaccanam rajjam niyyadetva pancavudhasannaddho arannam pavisitva
mige vadhitva mamsam khadanto anupubbena tam padesam patva tam purisam
disva bhito satim upatthapetva kosi tvam ambho purisati pucchi.
Sami manussapeto aham attano katakammassa phalam anubhavami tvam
pana kositi. Sivirajahamasmiti. Atha kasma idhagatositi.
Migamamsam khadanatthayati. Athassa so ahampi maharaja iminava
karanenagantva manussapeto jatoti sabbam vittharena kathetva
attano dukkhitabhavam ranno acikkhanto sesagatha abhasi
        Amittanamva hatthattham     sivi pappoti mamiva
        kammam vijjanca dakkheyyam  vivaham silamaddavam
        eteva yase hapetva nibbatto sehi kammehi.
        Soham sahassajinova      abandhu aparayano
        ariyadhamma atikkanto   yatha peto tathevaham.
        Sukhakame dukkhapetva  apannosmi padam imam
        yoham sukham nadhigacchami   thito bhanumakasivati.
     Tattha amittanamva hatthatthanti amittanam hatthe attham vinasam
viya. Siviti rajanam alapati. Pappoti mamivati madiso
papakamme papunati attanova kammena vinasam papunatiti vuttam
hoti. Kammanti kasikammadibhedam ajivasadhakam kiccam. Vijjanti
nanappakarakam hatthisippadikam sippam. Dakkheyyanti nanappakarena
bhoguppadanena kosallam. Vivahanti avahavivahasambaddham. Silamaddavanti
pancavidhasilanceva muduvacanahitakamapapanivaranakalyanamittata ca so
hi idha maddavoti adhippeto. Eteva yase hapetvati ete
ettake yasadayakadhamme hapetva. Nibbatto sehi kammehiti
attano kammehi nibbatto. Idam vuttam hoti aham maharaja
imasmim loke issariyadayakam kattabbayuttakam kammam akatva sippam
asikkhitva upayena bhoge anuppadetva avahavivaham akatva
silam arakkhitva mam akiccam karontam nivaranasamatthe kalyanamitte
abhajitva ime ettake yasadayakatta yaseti sankhyam gate
Lokappavattidhamme avahapetva chaddetva imam arannam pavisitva
sayam katehi papakammehi idani manussapeto hutva nibbattosmiti.
Sahassajinovati sahassajinapuriso viyati attho. Sacaham samma-
patipajjitva bhoge uppadeyyam tehi anekasahassehi bhogehi jinotipi
attho. Aparayanoti asarano nippatiti attho. Ariyadhammati
sappurisadhammato. Yatha petoti yatha mato peto hutva uppajjeyya
jivamanoyeva tatha manussapeto jatosmiti attho. Sukhakame
dukkhapetvati sukhakame satte dukkhapetva. Sukhakamotipi patho.
Sayam sukhakamo param dukkhapetvati attho. Apannosmi padam
imanti imam evarupam kotthasam pattosmi pathantipi patho.
Idam dukkhassa pathabhutam attabhavam pattosmiti attho. Thito
bhanumakasivati bhanuma vuccati aggi vitacchitangarehi samanta
parikinno viya sarire utthitena mahadahena dahanto kayikacetasikasukham
na vindamiti vadati.
     Evanca pana vatva aham maharaja sukhakamo param dukkhapetva
dittheva dhamme manussapetosmi tasma tvam papakammam ma kari
attano nagaram gantva danadini punnani karohiti aha.
Raja tatha katva saggapadam puresi.
     Sarabhangasattha imam karanam aharitva tapasam sannapesi.
So tassa kathaya samvegam patilabhitva tam vanditva khamapetva
Kasinaparikammam katva natthajjhanam patipakatikam akasi. Sarabhango
tassa tattha vasitum adatva adaya attano assamam gato.
     Sattha imam dhammadesanam aharitva saccani pakasetva
jatakam samodhanesi saccapariyosane ukkanthitabhikkhu sotapattiphale
patitthahi. Tada narado ukkanthitabhikkhu ahosi salissaro
sariputto mendissaro kassapo pabbato anuruddho kaladevilo
kaccayano anusisso anando kisavaccho moggallano sarabhango
pana ahamevati.
                   Indriyajatakam sattamam.



             The Pali Atthakatha in Roman Book 39 page 311-322. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=6262&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=6262&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1171              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4983              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5032              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5032              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]