ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Indriyajātakaṃ
     yo indriyānanti idaṃ satthā jetavane viharanto purāṇa-
dutiyikapalobhanaṃ ārabbha kathesi.
     Sāvatthiyaṃ kireko kulaputto satthu dhammadesanaṃ sutvā na
sakkā agāramajjhe vasantena ekantaparipuṇṇaṃ ekantaparisuddhaṃ
brahmacariyaṃ carituṃ niyyānike sāsane pabbajitvā dukkhassantaṃ
karissāmīti ghare vibhavaṃ puttadārassa niyyādetvā satthāraṃ pabbajjaṃ
yāci. Satthāpissa pabbajjaṃ dāpeti. Tassa ācariyaupajjhāyehi
saddhiṃ piṇḍāya carito navakattā ceva bhikkhūnaṃ bahubhāvena ca
kulaghare vā āsanasālāya vā āsanaṃ na pāpuṇāti. Saṅghanavaka-
koṭiyaṃ pīṭhakaṃ vā phalakaṃ vā pāpuṇāti. Āhāropi uḷukapiṭṭhena
ghaṭṭitabhinnapiṭṭhakañjikaṃ vā yāgu vā pūtisukkhakhajjakaṃ vā jhāmasukkhakuro
vā pāpuṇāti yāpanappamāṇaṃ na hoti. So attanā laddhaṃ
gahetvā purāṇadutiyikāya santikaṃ gacchati. Athassa sā pattaṃ
gahetvā vanditvā pattato bhattaṃ nīharitvā susampāditāni

--------------------------------------------------------------------------------------------- page312.

Yāgubhattasūpabyañjanāni deti. Mahallako rasataṇhāya bajjhitvā purāṇadutiyikaṃ jahituṃ na sakkoti. Sā cintesi baddho nu kho noti vīmaṃsissāmi nanti. Athekadivasaṃ janapadamanussaṃ setamattikāya nahāpetvā gehe nisīdāpetvā aññepissa katipaye parivāramanusse āṇāpetvā thokaṃ thokaṃ pānabhojanaṃ dāpesi. Te khādantā bhuñjantā nisīdiṃsu. Te gehadvāre cakkesu goṇe bandhāpetvā ekaṃ sakaṭaṃ ṭhapāpesi sayaṃ pana piṭṭhigabbhe nisīditvā pūve paci. Atha mahallako āgantvā dvāre aṭṭhāsi. Taṃ disvā eko mahallakapuriso ayye eko thero dvāre ṭhitoti āha. Vanditvā aticchāpehīti. So aticchatha bhanteti punappunaṃ kathetvā taṃ agacchantaṃ disvā ayye thero na gacchatīti āha. Sā gantvā sāṇiṃ ukkhipitvā oloketvā ambho amhākaṃ dārakapitāti vatvā nikkhamitvā vanditvā pattaṃ gahetvā gehaṃ pavesetvā bhojetvā bhojanapariyosāne vanditvā tumhe idheva parinibbāyitha mayaṃ ettakaṃ kālaṃ aññaṃ kulaṃ na gaṇhimhā assāmike pana ghare gharāvāso na saṇṭhāti mayaṃ aññaṃ kulaṃ gaṇhāma dūrajanapadaṃ gacchissāma tumhe appamattā hotha sace me doso atthi khamathāti āha. Mahallakassa hadayaṃ phālakālo viya ahosi. Atha naṃ ahaṃ taṃ jahituṃ na sakkomi mā gaccha vibbhamissāmi asukaṭṭhāne me sāṭakaṃ pesehi pattacīvaraṃ paṭicchāpetvā āgacchis- sāmīti āha. Sā sādhūti sampaṭicchi. Mahallako vihāraṃ

--------------------------------------------------------------------------------------------- page313.

Gantvā ācariyupajjhāye pattacīvaraṃ paṭicchāpento kasmā āvuso evaṃ karosīti vutte purāṇadutiyikaṃ jahituṃ na sakkomi vibbhamissāmīti āha. Atha naṃ te anicchantaññeva satthu santikaṃ netvā kiṃ bhikkhave imaṃ anicchantaññeva ānayitthāti vutte bhante ayaṃ ukkaṇṭhitvā vibbhamitukāmoti vadiṃsu. Atha naṃ satthā saccaṃ kira tvaṃ ukkaṇṭhitosīti pucchitvā saccaṃ bhanteti ko taṃ ukkaṇṭhāpetīti purāṇadutiyikā bhanteti vutte bhikkhu na idāneva sā itthī tuyhaṃ anatthakārikā pubbepi tvaṃ etaṃ nissāya catūhi jhānehi parihīno mahādukkhaṃ patvā maṃ nissāya tamhā dukkhā muñcitvā naṭṭhaṃ jhānaṃ paṭilabhatīti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa purohitaṃ paṭicca tassā brāhmaṇiyā kucchismiṃ nibbatti. Jātadivase cassa sakalanagare āvudhāni pajjaliṃsu. Tenassa jotipāloti nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā rañño sippaṃ dassetvā issariyaṃ pahāya kiñci ajānāpetvā aggadvārena nikkhamitvā araññaṃ pavisitvā sakkadattiye kapiṭṭhaassame isipabbajjaṃ pabbajitvā jhānābhiññā nibbattesi. Taṃ tattha vasantaṃ anekāni isisatāni parivāresuṃ. Mahāsamāgamo ahosi satta antevāsikā jeṭṭhakā ahesuṃ tesaṃ sālissaro nāma isi kapiṭṭhaassamā nikkhamitvā suraṭṭhajanapade sātodakāya nāma nadiyā

--------------------------------------------------------------------------------------------- page314.

Tīre anekasahassaisiparivāro vasi. Meṇḍissaro nāma isi pajotakarañño vijite kalambamūlakaṃ nāma nigamaṃ nissāya anekasahassa- isiparivāro vasi. Pabbato nāma isi ekaṃ aṭavijanapadaṃ nissāya anekasahassaisiparivāro vasi. Kāḷadevilo nāma isi avantikaraṭṭhe dakkhiṇāpathe ekaṃ ghanaselaṃ nissāya anekasahassaisiparivāro vasi. Kisavaccho nāma isi ekakova daṇḍakīrañño kumbhavatiṃ nāma nagaraṃ nissāya uyyāne vasi. Anusissatāpaso pana bodhisattassa upaṭṭhāko santike vasi. Nārado nāma isi kāḷadevilassa kaniṭṭho majjhimap- padese araññe añjanagirimhi pabbatajālantare ekakova ekasmiṃ guhāleṇe vasi. Añjanagirino pana avidūre eko ākiṇṇamanusso nigamo atthi. Tesaṃ antare mahatī nadī taṃ bahū manussā osaranti. Uttamarūpadharā vaṇṇadāsiyo purise palobhayamānā tassā nadiyā tīre nisīdanti. Nāradatāpaso tāsu ekaṃ disvā paṭibaddhacitto hutvā jhānaṃ antaradhāpetvā nirāhāro parisussanto kilesavasaṅgato sattāhaṃ nipajji. Athassa bhātā kāḷadevilo āvajjento taṃ kāraṇaṃ ñatvā ākāsenāgantvā leṇaṃ pāvisi. Nārado taṃ disvā kasmā bhavaṃ āgatosīti āha. Bhavaṃ aphāsuko taṃ bhavantaṃ paṭijaggituṃ āgatosmīti. Atha naṃ so avatthukaṃ bhavaṃ kathesi alikaṃ tucchaṃ kathesīti musāvādena niggaṇhi. So na taṃ pahātuṃ vaṭṭatīti sālissaraṃ ānesi meṇḍissaraṃ ānesi pabbatissaraṃ ānesi. Itaro te musāvādena niggaṇhi. Kāḷadevilo sarabhaṅgasatthāraṃ

--------------------------------------------------------------------------------------------- page315.

Ānessāmīti ākāsena gantvā taṃ ānesi. So āgantvā taṃ disvā indriyavasaṃ gatoti ñatvā kaccisi nārada indriyānaṃ vasaṃ gatoti pucchi. Itarena kathaṃ sutvāva uṭṭhāya vanditvā āma ācariyāti vutte nārada indriyavasaṃ gatā nāma imasmiṃ attabhāve sussantā dukkhaṃ anubhavitvā dutiyattabhāve niraye nibbattantīti vatvā paṭhamaṃ gāthamāha yo indriyānaṃ kāmena vasaṃ nārada gacchati so pariccajjubho loke jīvanteva visussatīti. Tattha yo indriyānanti nārada yo puriso rūpādīsu subhākāraṃ gahetvā kilesakāmavasena channaṃ indriyānaṃ vasaṃ gacchati. Pariccajjubhoti so puriso manussalokañca devalokañcāti ubho loke pariccajitvā nirayādīsu nibbattatīti attho. Jīvanteva visussatīti jīvantoyeva attanā icchitaṃ kilesavatthuṃ alabhanto sokena visussati mahādukkhaṃ pāpuṇāti. Taṃ sutvā nārado ācariya kāmasevanaṃ nāma sukhaṃ evarūpaṃ sukhaṃ kiṃ sandhāya dukkhanti vadasīti pucchi. Athassa sarabhaṅgo tenahi suṇāhīti dutiyaṃ gāthamāha sukhassānantaraṃ dukkhaṃ dukkhassānantaraṃ sukhaṃ sosi patto sukhadukkhaṃ pāṭikaṅkha varaṃ sukhanti. Tattha sukhassānantaranti kāmasukhassa anantaraṃ nirayadukkhaṃ. Dukkhassāti sīlarakkhaṇadukkhassa anantaraṃ dibbamānusakasukhañceva

--------------------------------------------------------------------------------------------- page316.

Nibbānasukhañca. Idaṃ vuttaṃ hoti nārada ime sattā kāmasevana- samayena kālaṃ karitvā ekantadukkhe niraye nibbattanti. Sīlaṃ rakkhantā vipassanāya kammaṃ karontā ca pana kilamanti te dukkhena sīlaṃ rakkhitvā sīlaphalena vuttappakāraṃ sukhaṃ paṭilabhanti idaṃ sandhāyāhaṃ evaṃ vadāmīti. Sosi pattoti so tvaṃ nārada idāni jhānasukhaṃ nāsetvā tato sukhā mahantaṃ kāmanissitaṃ cetasikadukkhaṃ patto. Pāṭikaṅkhāti idaṃ kilesadukkhaṃ chaḍḍetvā puna tadeva varaṃ uttamaṃ jhānasukhaṃ iccha patthehīti. Nārado idaṃ ācariya dukkhaṃ nāhantaṃ adhivāsetuṃ sakkomīti āha. Atha naṃ mahāsatto nārada dukkhaṃ nāma uppannaṃ adhivāse- tabbamevāti vatvā tatiyaṃ gāthamāha kicchakāle kicchasaho so kicchaṃ nātivattati sa kicchantaṃ sukhaṃ dhīro yogaṃ samadhigacchatīti. Tattha nātivattatīti nānuvattati ayameva vā pāṭho. Idaṃ vuttaṃ hoti nārada yo kāyikacetasikadukkhasaṅkhātassa kicchassa uppanna- kāle appamatto tassa kicchassa haraṇupāyaṃ karonto kicchasaho hutvā taṃ kicchaṃ na anuvattati tassa vase avattitvā tehi tehi upāyehi taṃ kicchaṃ abhibhavati vināseti sa dhīro kicchassa antimasaṅkhātaṃ nirāmisaṃ sukhaṃ adhigacchati taṃ vā kicchantaṃ yogasukhaṃ adhigacchati akilamanto pāpuṇātīti. So ācariya kāmasukhaṃ nāma uttamasukhaṃ na taṃ jahituṃ sakkomīti

--------------------------------------------------------------------------------------------- page317.

Āha. Atha naṃ mahāsatto nārada dhammo nāma na kenaci kāraṇena nāsetabboti vatvā catutthaṃ gāthamāha na heva kāmānaṃ kāmā nānatthā natthakāraṇā na katañca niraṃkatvā dhammā cavitumarahasīti. Tattha kāmānaṃ kāmāti kāmānaṃ kāmā vatthukāmānaṃ patthanāyāti attho. Nānatthā natthakāraṇāti na anatthato na atthakāraṇā. Na katañca niraṃkatvāti katañca nipphāditaṃ jhānaṃ niraṃkatvā. Idaṃ vuttaṃ hoti nārada na heva vatthukāmapatthanāya dhammā cavitumarahasi ekasmiṃ anatthe uppanne taṃ paṭihanitukāmo nānatthā natthenapi kāraṇabhūtena dhammā cavitumarahasi. Asuko nāma me attho uppajjissatīti evaṃ atthakāraṇā pana dhammā cavitumarahasi kataṃ puna nipphādituṃ jhānasukhaṃ niraṃkatvāpi nāsetvā neva dhammā cavitumarahasīti. Evaṃ sarabhaṅgena catūhi gāthāhi dhamme desite kāḷadevilo attano kaniṭṭhaṃ ovadanto pañcamaṃ gāthamāha dakkhaṃ gahapataṃ sādhu saṃvibhajjañca bhojanaṃ ahāso atthalābhesu atthabyāpatti abyathoti. Tattha dakkhaṃ gahapatanti nārada gharāvāsaṃ vasantānaṃ gahapatīnaṃ bhoguppādanatthāya anālasyachekaṃ kusalabhāvasaṅkhātaṃ dukkhaṃ nāma sādhu dakkhabhāvo laddhako. Saṃvibhajjañca bhojananti dukkhena uppāditabhogānaṃ dhammikasamaṇabrāhmaṇehi saṃvibhajitvā paribhogakāraṇaṃ dutiyaṃ sādhu. Ahāso atthalābhesūti mahante issariye uppanne pamādavasena

--------------------------------------------------------------------------------------------- page318.

Ahāso anubbilāviggataṃ tatiyaṃ sādhu. Atthabyāpattīti yadā pana attano atthabyāpatti yasavināso hoti tadā abyatho akilamanaṃ catutthaṃ sādhu tasmā tvaṃ nārada jhānaṃ me antarahitanti mā soci sace indriyānaṃ vasaṃ nāgamissasi naṭṭhampi te jhānaṃ puna pākatikameva bhavissatīti. Taṃ puna kāḷadevilena nāradassa ovaditabhāvaṃ ñatvā satthā abhisambuddho hutvā chaṭṭhaṃ gāthamāha ettāva tesaṃ paṇḍiccaṃ asito devilo bravi nayito kiñci pāpiyo yo indriyānaṃ vasaṃ vajeti. Tassattho bhikkhave ettakaṃ etaṃ paṇḍiccaṃ soyaṃ devilo abravi yo pana kilesavasena indriyānaṃ vasaṃ vajeti ito añño pāpiyo natthīti. Atha naṃ sarabhaṅgo āmantetvā nārada idaṃ tāva suṇohi paṭhamameva kattabbayuttakaṃ yo na karoti so araññaṃ paviṭṭhamāṇavako viya socati paridevatīti vatvā atītaṃ āhari atīte ekasmiṃ kāsīnigame eko brāhmaṇamāṇavo abhirūpo ahosi thāmasampanno nāgabalo. So cintesi kimme kasikammādīni katvā mātāpitupaṭṭhehi kiṃ puttadārena kiṃ dānādipuññehi katehi kiñci aposetvā kiñci puññaṃ akatvā araññaṃ pavisitvā mige māretvā attānameva posessāmīti so pañcāvudhasannaddho himavantaṃ gantvā nānāmige vadhitvā khādanto antohimavante vidhiniyā

--------------------------------------------------------------------------------------------- page319.

Nāma nadiyā tīre giriparikkhittaṃ mahantaṃ pabbatajālaṃ patvā tattha mige vadhitvā aṅgāre pakkamaṃsaṃ khādanto vāsaṃ kappesi. So cintesi ahaṃ sadā thāmasampanno nāma na bhavissāmi dubbalakāle araññe carituṃ nāsakkhissāmi idāneva nānāvaṇṇe mige pabbatajālaṃ pavesetvā dvāraṃ yojetvā araññaṃ anāhiṇḍantova yathāruciyā migaṃ vadhitvā khādissāmīti. So tathā akāsi. Athassa kāle atikkante taṃ kammaṃ matthakaṃ pattaṃ diṭṭhadhammavedanīyaṃ jātaṃ attano hatthapādehi na labhi gantuṃ aparāparaṃ parivattetuṃ nāsakkhi neva kiñci khādanīyaṃ bhojanīyaṃ na pānīyaṃ pivi sarīraṃ milāyi manussapeto ahosi gimhakāle paṭhavī viya sarīraṃ bhijjitvā rājiyo dassesi. So durūpo dussaṇṭhito mahādukkhaṃ anubhavi. Evaṃ addhāne gate sīviraṭṭhe sīvirājā nāma araññe aṅgārapakkamaṃsaṃ khādissāmīti amaccānaṃ rajjaṃ niyyādetvā pañcāvudhasannaddho araññaṃ pavisitvā mige vadhitvā maṃsaṃ khādanto anupubbena taṃ padesaṃ patvā taṃ purisaṃ disvā bhīto satiṃ upaṭṭhapetvā kosi tvaṃ ambho purisāti pucchi. Sāmi manussapeto ahaṃ attano katakammassa phalaṃ anubhavāmi tvaṃ pana kosīti. Sīvirājāhamasmīti. Atha kasmā idhāgatosīti. Migamaṃsaṃ khādanatthāyāti. Athassa so ahampi mahārāja imināva kāraṇenāgantvā manussapeto jātoti sabbaṃ vitthārena kathetvā attano dukkhitabhāvaṃ rañño ācikkhanto sesagāthā abhāsi

--------------------------------------------------------------------------------------------- page320.

Amittānaṃva hatthatthaṃ sīvi pappoti māmiva kammaṃ vijjañca dakkheyyaṃ vivāhaṃ sīlamaddavaṃ eteva yase hāpetvā nibbatto sehi kammehi. Sohaṃ sahassajīnova abandhu aparāyano ariyadhammā atikkanto yathā peto tathevahaṃ. Sukhakāme dukkhāpetvā āpannosmi padaṃ imaṃ yohaṃ sukhaṃ nādhigacchāmi ṭhito bhāṇumakāsivāti. Tattha amittānaṃva hatthatthanti amittānaṃ hatthe atthaṃ vināsaṃ viya. Sīvīti rājānaṃ ālapati. Pappoti māmivāti mādiso pāpakamme pāpuṇāti attanova kammena vināsaṃ pāpuṇātīti vuttaṃ hoti. Kammanti kasikammādibhedaṃ ājīvasādhakaṃ kiccaṃ. Vijjanti nānappakārakaṃ hatthisippādikaṃ sippaṃ. Dakkheyyanti nānappakārena bhoguppādanena kosallaṃ. Vivāhanti āvāhavivāhasambaddhaṃ. Sīlamaddavanti pañcavidhasīlañceva muduvacanahitakāmapāpanīvāraṇakalyāṇamittatā ca so hi idha maddavoti adhippeto. Eteva yase hāpetvāti ete ettake yasadāyakadhamme hāpetvā. Nibbatto sehi kammehīti attano kammehi nibbatto. Idaṃ vuttaṃ hoti ahaṃ mahārāja imasmiṃ loke issariyadāyakaṃ kattabbayuttakaṃ kammaṃ akatvā sippaṃ asikkhitvā upāyena bhoge anuppādetvā āvāhavivāhaṃ akatvā sīlaṃ arakkhitvā maṃ akiccaṃ karontaṃ nīvāraṇasamatthe kalyāṇamitte abhajitvā ime ettake yasadāyakattā yaseti saṅkhyaṃ gate

--------------------------------------------------------------------------------------------- page321.

Lokappavattidhamme avahāpetvā chaḍḍetvā imaṃ araññaṃ pavisitvā sayaṃ katehi pāpakammehi idāni manussapeto hutvā nibbattosmīti. Sahassajīnovāti sahassajinapuriso viyāti attho. Sacāhaṃ sammā- paṭipajjitvā bhoge uppādeyyaṃ tehi anekasahassehi bhogehi jīnotipi attho. Aparāyanoti asaraṇo nippatīti attho. Ariyadhammāti sappurisadhammato. Yathā petoti yathā mato peto hutvā uppajjeyya jīvamānoyeva tathā manussapeto jātosmīti attho. Sukhakāme dukkhāpetvāti sukhakāme satte dukkhāpetvā. Sukhakāmotipi pāṭho. Sayaṃ sukhakāmo paraṃ dukkhāpetvāti attho. Āpannosmi padaṃ imanti imaṃ evarūpaṃ koṭṭhāsaṃ pattosmi pathantipi pāṭho. Idaṃ dukkhassa pathabhūtaṃ attabhāvaṃ pattosmīti attho. Ṭhito bhāṇumakāsivāti bhāṇumā vuccati aggi vītacchitaṅgārehi samantā parikiṇṇo viya sarīre uṭṭhitena mahāḍāhena ḍahanto kāyikacetasikasukhaṃ na vindāmīti vadati. Evañca pana vatvā ahaṃ mahārāja sukhakāmo paraṃ dukkhāpetvā diṭṭheva dhamme manussapetosmi tasmā tvaṃ pāpakammaṃ mā kari attano nagaraṃ gantvā dānādīni puññāni karohīti āha. Rājā tathā katvā saggapadaṃ pūresi. Sarabhaṅgasatthā imaṃ kāraṇaṃ āharitvā tāpasaṃ saññāpesi. So tassa kathāya saṃvegaṃ paṭilabhitvā taṃ vanditvā khamāpetvā

--------------------------------------------------------------------------------------------- page322.

Kasiṇaparikammaṃ katvā naṭṭhajjhānaṃ paṭipākatikaṃ akāsi. Sarabhaṅgo tassa tattha vasituṃ adatvā ādāya attano assamaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā nārado ukkaṇṭhitabhikkhu ahosi sālissaro sārīputto meṇḍissaro kassapo pabbato anuruddho kāḷadevilo kaccāyano anusisso ānando kisavaccho moggallāno sarabhaṅgo pana ahamevāti. Indriyajātakaṃ sattamaṃ.


             The Pali Atthakatha in Roman Book 39 page 311-322. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=6262&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=6262&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1171              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4983              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5032              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5032              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]