ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Ādittajātakaṃ
     ādittasminti idaṃ satthā jetavane viharanto asadisadānaṃ ārabbha
kathesi. Asadisadānaṃ mahāgovindasuttavaṇṇanāto vitthāretvā kathetabbaṃ.
     Tassa pana dinnadivasato dutiyadivase dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ
āvuso kosalarājā vicinitvā varakkhettaṃ ñatvā buddhappamukhassa
ariyasaṅghassa mahādānaṃ adāsīti. Satthā āgantvā kāya nuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte anacchariyaṃ bhikkhave rañño vicinitvā anuttare puññakkhette
dānapatiṭṭhāpanaṃ porāṇakapaṇḍitā vicinitvāva mahādānaṃ adaṃsūti
vatvā atītaṃ āhari
     Atīte sīviraṭṭhe bheruvanagare bheruvamahārājā nāma dasa rājadhamme
akopetvā catūhi saṅgahavatthūhi mahājanaṃ saṅgaṇhanto mahājanassa
mātāpituṭṭhāne ṭhatvā kapaṇakavaṇibbakayācakānaṃ mahādānaṃ pavattesi.
Tassa samuddavijayā nāma aggamahesī ahosi paṇḍitā ñāṇasampannā.
So ekadivasaṃ dānaggaṃ olokento mayhaṃ dānaṃ dussīlā lolasattā
bhuñjanti taṃ maṃ na hāseti ahaṃ kho pana sīlavantānaṃ agga-
dakkhiṇeyyānaṃ paccekabuddhānaṃ dātukāmo te ca himavantappadese vasanti
ko nu kho te nimantetvā ānessati kaṃ pesessāmīti cintetvā
tamatthaṃ deviyā ārocesi. Atha naṃ sā āha mahārāja mā
cintayittha amhākaṃ dātabbadānabalena sīlabalena saccabalena pupphāni
pesetvā paccekabuddhe nimantetvā tesaṃ āgatakāle sabbaṃ parikkhāra-
sampannaṃ dānaṃ dassāmāti. Rājā sādhūti sampaṭicchitvā sakala-
nagaravāsino sīlaṃ samādiyantūti bheriñcārāpetvā sayampi saparijano
uposathaṅgāni adhiṭṭhāya mahādānaṃ pavattetvā sumanapupphapuṇṇaṃ
suvaṇṇasamuggaṃ gāhāpetvā pāsādā oruyha rājaṅgaṇe ṭhatvā
pañcaṅgāni paṭhaviyaṃ patiṭṭhāpetvā pācīnadisābhimukho vanditvā
pācīnadisāya arahante vandāma sace amhākaṃ koci guṇo atthi amhesu
anukampaṃ katvā amhākaṃ bhikkhaṃ gaṇhathāti vatvā satta pupphamuṭṭhiyo
khipi. Pācīnadisāya paccekabuddhānaṃ abhāvā punadivase nāgamiṃsu.
Dutiyadivase dakkhiṇadisaṃ namassi tatopi nāgatā. Tatiyadivase
pacchimadisaṃ namassi tatopi nāgatā. Catutthadivase uttaradisaṃ
Namassi. Namassitvā ca pana uttarahimavantappadesavāsino paccekabuddhā
amhākaṃ bhikkhaṃ gaṇhantūti satta pupphamuṭṭhiyo vissajjesi. Pupphāni
gantvā nandamūlakapabbhāre pañcannaṃ paccekabuddhasatānaṃ upari patiṃsu.
Te āvajjamānā raññā attano nimantitabhāvaṃ ñatvā punadivase
satta paccekabuddhe āmantetvā mārisā rājā vo nimanteti
tassa saṅgahaṃ karothāti vadiṃsu. Te paccekabuddhā ākāsenāgantvā
rājadvāre otariṃsu. Te disvā rājā somanassajāto vanditvā
pāsādaṃ āropetvā mahantaṃ sakkāraṃ katvā dānaṃ datvā bhatta-
kiccapariyosāne punadivasatthāya punadivasatthāyāti evaṃ cha divase
nimantetvā sattame divase sabbaparikkhāradānaṃ sajjetvā satta-
ratanakhacitāni mañcapīṭhāni paññāpetvā ticīvarādike sabbe samaṇa-
paribhoge sattannaṃ paccekabuddhānaṃ santike ṭhapetvā ime sabbaparikkhāre
tumhākaṃ demāti vanditvā tesaṃ bhattakiccapariyosāne rājā ca
devī ca ubhopi namassamānā aṭṭhaṃsu. Atha nesaṃ anumodanaṃ karonto
saṅghatthero dve gāthā abhāsi
          ādittasmiṃ agārasmiṃ   yiṃ nīharati bhājanaṃ
          taṃ tassa hoti atthāya  no ca yaṃ tattha ḍayhati.
          Evaṃ ādipito loko  jarāya maraṇena ca
          nīharetheva dānena    dinnaṃ hoti sunībhatanti.
     Tattha ādittasminti taṃkhaṇe pajjalite. Bhājananti yaṃkiñci
upakaraṇaṃ. No ca yaṃ tatthāti yaṃ pana tattha ḍayhati antamaso
Tiṇasaṇṭhāropi sabbaṃ tassa anūpakaraṇameva hoti. Jarāya maraṇena
cāti desanāsīsametaṃ. Atthato panesa ekādasahi aggīhi ādipito
nāma. Nīharethevāti tato ekādasahi aggīhi pajjalitā lokā
dasavidhaṃ dānavatthubhedaṃ taṃtaṃ parikkhāradānaṃ cetanāya nikaḍḍhateva.
Dinnaṃ nāma appaṃ vā bahuṃ vā yaṃ dinnaṃ tadeva sunībhataṃ nāma
hotīti.
     Evaṃ saṅghatthero anumodanaṃ katvā appamatto hohi mahārājāti
rañño ovādaṃ datvā ākāse uppatitvā pāsādakaṇṇikaṃ dvidhā
katvā gantvā nandamūlakapabbhāreyeva otari. Tassa dinnaparikkhāropi
teneva saddhiṃ uppatitvā pabbhāreyeva otari. Rañño ca deviyā
ca sakalasarīraṃ pitiyā puṇṇaṃ ahosi. Evaṃ tasmiṃ gate avasesāpi
                yo dhammaladdhassa dadāti dānaṃ
                uṭṭhānaviriyādhigatassa jantu
                atikkamma so vetaraṇiṃ yamassa
                dibbāni ṭhānāni upeti macco.
                Dānañca yuddhañca samānamāhu
                appāpi santā bahuke jinanti
                appampi ce saddahāno dadāti
                teneva so hoti sukhī parattha.
                Viceyya dānaṃ sugatappasaṭṭhaṃ
                ye dakkhiṇeyyā idha jīvaloke
                etesu dinnāni mahapphalāni
                bījāni vuttāni yathā sukhette.
                Yo pāṇabhūtāni aheṭhayanto
                parūpavādā na karoti pāpaṃ
                bhīruṃ pasaṃsanti na hi tattha sūraṃ
                bhayā hi santo na karonti pāpaṃ.
        Hīnena brahmacariyena   khattiye upapajjati
        majjhimena ca devattaṃ   uttamena visujjhati.
                Addhā hi dānaṃ bahudhā pasaṭṭhaṃ
                dānā ca kho dhammapadaṃva seyyo
                pubbeva hi pubbatareva santo
                nibbānamevajjhagamuṃ sapaññāti
evamekekāya gāthāya anumodanaṃ katvā tatheva agamaṃsu saddhiṃ parikkhārehi.
     Tattha dhammaladdhassāti khīṇāsavaṃ ādiṃ katvā yāva sukkha-
vipassakayogāvacaro puggalo dhammassa laddhattā dhammaladdho nāma.
Sveva uṭṭhānaviriyena tassa dhammassa adhigatattā uṭṭhānaviriyādhigato
nāma. Tassa puggalassa yo jantu dadāti dānanti attho.
Dhammena laddhassa uṭṭhānasaṅkhātena viriyena adhigatassa deyyadhammassa
aggaṃ gahetvā yo jantu sīlavantesu dānaṃ dadātipi attho.
Upayogatthe vā sāmivacanaṃ katvā cettha attho veditabbo.
Vetaraṇinti desanāsīsametaṃ. Aṭṭha mahāniraye soḷasañca ussude
atikkamitvāti attho. Dibbāni ṭhānāni upetīti devaloke
uppajjati. Samānamāhūti sadisaṃ vadanti. Khayabhīrukassa hi dānaṃ
natthi bhayabhīrukassa yuddhaṃ natthi jīvite ālayaṃ vijahitvā yujjhantova
yujjhituṃ sakkoti bhogesu ālayaṃ vijahitvāva dāyako dātuṃ sakkoti
teneva taṃ ubhayaṃ samānanti vadanti. Appāpi santāti thokāpi
samānā pariccattajīvitā bahuke jinanti evameva appāpi muñcana-
cetanā bahumpi maccheracittalobhādikilesaggahaṇaṃ jināti. Appampi
ceti thokampi ce deyyadhammaṃ kammañca phalañca saddahanto deti.
Teneva soti tena parittadeyyavatthukena parittakenapi cāgena parattha
sukhī hoti mahārājāti. Viceyya dānanti dakkhiṇañca dakkhiṇeyyañaca
vicinitvā dinnaṃ dānaṃ. Tattha yaṃ vā taṃ vā adatvā aggaṃ
paṇītaṃ deyyadhammaṃ vicinitvā dadanto dakkhiṇaṃpi vicināti nāma.
Yesaṃ tesaṃ vā adatvā sīlādiguṇasampannepi vicinitvā tesaṃ dadanto
dakkhiṇeyyaṃ vicināti nāma. Sugatappasaṭṭhanti evarūpaṃ dānaṃ buddhehipi
pasaṭṭhaṃ. Tattha dakkhiṇeyyavicinataṃ dassetuṃ ye dakkhiṇeyyāti
ādi vuttaṃ. Tattha dakkhiṇeyyāti dakkhiṇāya anucchavikā buddhādayo.
Pāṇabhūtānīti pāṇasaṅkhātāni bhūtāni. Aheṭhayantoti kāruññena
aviheṭhayanto caramāno. Parūpavādāti parūpavādabhayena pāpaṃ na
karoti. Bhīrunti upavādabhīrukaṃ. Na hi tattha sūranta yo pana
Ayonisomanasikārena tasmiṃ upavāde sūro hoti taṃ paṇḍitā nappasaṃsanti.
Bhayā hīti upavādabhayena hi paṇḍitā pāpaṃ na karonti. Hīnena
brahmacariyenāti bāhiratitthāyatane tāva methunaviratisīlamattakaṃ hīnaṃ
brahmacariyaṃ nāma tena khattiyakule upapajjati. Jhānassa upacāramattaṃ
majjhimaṃ tena devaloke uppajjati. Aṭṭha samāpattiyo uttamaṃ
tena brahmaloke upapajjanto visujjhati nāma. Sāsane pana
sīlavantasseva etaṃ devanikāyaṃ paṇidhāya brahmacariyaṃ hīnaṃ nāma
parisuddhasīlasseva samāpattinibbattanaṃ majjhimaṃ nāma .  parisuddhasīle
ṭhatvā vipassanaṃ vaḍḍhetvā arahattuppatti uttamaṃ nāma. Osāna-
gāthāya ayamattho mahārāja kiñcāpi ekaṃseneva dānaṃ bahudhā
pasaṭṭhaṃ vaṇṇitaṃ dānā pana samathavipassanāsaṅkhātaṃ nibbānasaṅkhātañca
dhammakoṭṭhāsabhūtaṃ dhammapadameva uttaritaraṃ. Kiṃkāraṇā. Pubbe
hi imasmiṃ kappe kassapadasabalādayo pubbatareva vessabhūdasabalādayo
santo sappurisā sapaññā samathavipassanaṃ bhāvetvā nibbānameva
ajjhagamuṃ adhigatāti.
     Evaṃ satta paccekabuddhā anumodanāya rañño amatamahānibbānaṃ
vaṇṇetvā rājānaṃ appamādena ovaditvā vuttanayeneva attano
vasanaṭṭhānameva gatā. Rājāpi saddhiṃ aggamahesiyā yāvajīvaṃ
dānaṃ datvā tato cavitvā saggapadaṃ pūresi.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ pubbepi paṇḍitā
viceyyadānaṃ adaṃsūti vatvā jātakaṃ samodhānesi tadā
Paccekabuddhā parinibbāyiṃsu samuddavijayā rāhulamātā ahosi bheruvarājā
ahamevāti.
                   Ādittajātakaṃ aṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 39 page 322-329. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=6493              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=6493              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1180              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5015              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5055              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5055              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]