ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Ādittajātakaṃ
     ādittasminti idaṃ satthā jetavane viharanto asadisadānaṃ ārabbha
kathesi. Asadisadānaṃ mahāgovindasuttavaṇṇanāto vitthāretvā kathetabbaṃ.
     Tassa pana dinnadivasato dutiyadivase dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ
āvuso kosalarājā vicinitvā varakkhettaṃ ñatvā buddhappamukhassa
ariyasaṅghassa mahādānaṃ adāsīti. Satthā āgantvā kāya nuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte anacchariyaṃ bhikkhave rañño vicinitvā anuttare puññakkhette
dānapatiṭṭhāpanaṃ porāṇakapaṇḍitā vicinitvāva mahādānaṃ adaṃsūti
vatvā atītaṃ āhari

--------------------------------------------------------------------------------------------- page323.

Atīte sīviraṭṭhe bheruvanagare bheruvamahārājā nāma dasa rājadhamme akopetvā catūhi saṅgahavatthūhi mahājanaṃ saṅgaṇhanto mahājanassa mātāpituṭṭhāne ṭhatvā kapaṇakavaṇibbakayācakānaṃ mahādānaṃ pavattesi. Tassa samuddavijayā nāma aggamahesī ahosi paṇḍitā ñāṇasampannā. So ekadivasaṃ dānaggaṃ olokento mayhaṃ dānaṃ dussīlā lolasattā bhuñjanti taṃ maṃ na hāseti ahaṃ kho pana sīlavantānaṃ agga- dakkhiṇeyyānaṃ paccekabuddhānaṃ dātukāmo te ca himavantappadese vasanti ko nu kho te nimantetvā ānessati kaṃ pesessāmīti cintetvā tamatthaṃ deviyā ārocesi. Atha naṃ sā āha mahārāja mā cintayittha amhākaṃ dātabbadānabalena sīlabalena saccabalena pupphāni pesetvā paccekabuddhe nimantetvā tesaṃ āgatakāle sabbaṃ parikkhāra- sampannaṃ dānaṃ dassāmāti. Rājā sādhūti sampaṭicchitvā sakala- nagaravāsino sīlaṃ samādiyantūti bheriñcārāpetvā sayampi saparijano uposathaṅgāni adhiṭṭhāya mahādānaṃ pavattetvā sumanapupphapuṇṇaṃ suvaṇṇasamuggaṃ gāhāpetvā pāsādā oruyha rājaṅgaṇe ṭhatvā pañcaṅgāni paṭhaviyaṃ patiṭṭhāpetvā pācīnadisābhimukho vanditvā pācīnadisāya arahante vandāma sace amhākaṃ koci guṇo atthi amhesu anukampaṃ katvā amhākaṃ bhikkhaṃ gaṇhathāti vatvā satta pupphamuṭṭhiyo khipi. Pācīnadisāya paccekabuddhānaṃ abhāvā punadivase nāgamiṃsu. Dutiyadivase dakkhiṇadisaṃ namassi tatopi nāgatā. Tatiyadivase pacchimadisaṃ namassi tatopi nāgatā. Catutthadivase uttaradisaṃ

--------------------------------------------------------------------------------------------- page324.

Namassi. Namassitvā ca pana uttarahimavantappadesavāsino paccekabuddhā amhākaṃ bhikkhaṃ gaṇhantūti satta pupphamuṭṭhiyo vissajjesi. Pupphāni gantvā nandamūlakapabbhāre pañcannaṃ paccekabuddhasatānaṃ upari patiṃsu. Te āvajjamānā raññā attano nimantitabhāvaṃ ñatvā punadivase satta paccekabuddhe āmantetvā mārisā rājā vo nimanteti tassa saṅgahaṃ karothāti vadiṃsu. Te paccekabuddhā ākāsenāgantvā rājadvāre otariṃsu. Te disvā rājā somanassajāto vanditvā pāsādaṃ āropetvā mahantaṃ sakkāraṃ katvā dānaṃ datvā bhatta- kiccapariyosāne punadivasatthāya punadivasatthāyāti evaṃ cha divase nimantetvā sattame divase sabbaparikkhāradānaṃ sajjetvā satta- ratanakhacitāni mañcapīṭhāni paññāpetvā ticīvarādike sabbe samaṇa- paribhoge sattannaṃ paccekabuddhānaṃ santike ṭhapetvā ime sabbaparikkhāre tumhākaṃ demāti vanditvā tesaṃ bhattakiccapariyosāne rājā ca devī ca ubhopi namassamānā aṭṭhaṃsu. Atha nesaṃ anumodanaṃ karonto saṅghatthero dve gāthā abhāsi ādittasmiṃ agārasmiṃ yiṃ nīharati bhājanaṃ taṃ tassa hoti atthāya no ca yaṃ tattha ḍayhati. Evaṃ ādipito loko jarāya maraṇena ca nīharetheva dānena dinnaṃ hoti sunībhatanti. Tattha ādittasminti taṃkhaṇe pajjalite. Bhājananti yaṃkiñci upakaraṇaṃ. No ca yaṃ tatthāti yaṃ pana tattha ḍayhati antamaso

--------------------------------------------------------------------------------------------- page325.

Tiṇasaṇṭhāropi sabbaṃ tassa anūpakaraṇameva hoti. Jarāya maraṇena cāti desanāsīsametaṃ. Atthato panesa ekādasahi aggīhi ādipito nāma. Nīharethevāti tato ekādasahi aggīhi pajjalitā lokā dasavidhaṃ dānavatthubhedaṃ taṃtaṃ parikkhāradānaṃ cetanāya nikaḍḍhateva. Dinnaṃ nāma appaṃ vā bahuṃ vā yaṃ dinnaṃ tadeva sunībhataṃ nāma hotīti. Evaṃ saṅghatthero anumodanaṃ katvā appamatto hohi mahārājāti rañño ovādaṃ datvā ākāse uppatitvā pāsādakaṇṇikaṃ dvidhā katvā gantvā nandamūlakapabbhāreyeva otari. Tassa dinnaparikkhāropi teneva saddhiṃ uppatitvā pabbhāreyeva otari. Rañño ca deviyā ca sakalasarīraṃ pitiyā puṇṇaṃ ahosi. Evaṃ tasmiṃ gate avasesāpi yo dhammaladdhassa dadāti dānaṃ uṭṭhānaviriyādhigatassa jantu atikkamma so vetaraṇiṃ yamassa dibbāni ṭhānāni upeti macco. Dānañca yuddhañca samānamāhu appāpi santā bahuke jinanti appampi ce saddahāno dadāti teneva so hoti sukhī parattha.

--------------------------------------------------------------------------------------------- page326.

Viceyya dānaṃ sugatappasaṭṭhaṃ ye dakkhiṇeyyā idha jīvaloke etesu dinnāni mahapphalāni bījāni vuttāni yathā sukhette. Yo pāṇabhūtāni aheṭhayanto parūpavādā na karoti pāpaṃ bhīruṃ pasaṃsanti na hi tattha sūraṃ bhayā hi santo na karonti pāpaṃ. Hīnena brahmacariyena khattiye upapajjati majjhimena ca devattaṃ uttamena visujjhati. Addhā hi dānaṃ bahudhā pasaṭṭhaṃ dānā ca kho dhammapadaṃva seyyo pubbeva hi pubbatareva santo nibbānamevajjhagamuṃ sapaññāti evamekekāya gāthāya anumodanaṃ katvā tatheva agamaṃsu saddhiṃ parikkhārehi. Tattha dhammaladdhassāti khīṇāsavaṃ ādiṃ katvā yāva sukkha- vipassakayogāvacaro puggalo dhammassa laddhattā dhammaladdho nāma. Sveva uṭṭhānaviriyena tassa dhammassa adhigatattā uṭṭhānaviriyādhigato nāma. Tassa puggalassa yo jantu dadāti dānanti attho. Dhammena laddhassa uṭṭhānasaṅkhātena viriyena adhigatassa deyyadhammassa aggaṃ gahetvā yo jantu sīlavantesu dānaṃ dadātipi attho.

--------------------------------------------------------------------------------------------- page327.

Upayogatthe vā sāmivacanaṃ katvā cettha attho veditabbo. Vetaraṇinti desanāsīsametaṃ. Aṭṭha mahāniraye soḷasañca ussude atikkamitvāti attho. Dibbāni ṭhānāni upetīti devaloke uppajjati. Samānamāhūti sadisaṃ vadanti. Khayabhīrukassa hi dānaṃ natthi bhayabhīrukassa yuddhaṃ natthi jīvite ālayaṃ vijahitvā yujjhantova yujjhituṃ sakkoti bhogesu ālayaṃ vijahitvāva dāyako dātuṃ sakkoti teneva taṃ ubhayaṃ samānanti vadanti. Appāpi santāti thokāpi samānā pariccattajīvitā bahuke jinanti evameva appāpi muñcana- cetanā bahumpi maccheracittalobhādikilesaggahaṇaṃ jināti. Appampi ceti thokampi ce deyyadhammaṃ kammañca phalañca saddahanto deti. Teneva soti tena parittadeyyavatthukena parittakenapi cāgena parattha sukhī hoti mahārājāti. Viceyya dānanti dakkhiṇañca dakkhiṇeyyañaca vicinitvā dinnaṃ dānaṃ. Tattha yaṃ vā taṃ vā adatvā aggaṃ paṇītaṃ deyyadhammaṃ vicinitvā dadanto dakkhiṇaṃpi vicināti nāma. Yesaṃ tesaṃ vā adatvā sīlādiguṇasampannepi vicinitvā tesaṃ dadanto dakkhiṇeyyaṃ vicināti nāma. Sugatappasaṭṭhanti evarūpaṃ dānaṃ buddhehipi pasaṭṭhaṃ. Tattha dakkhiṇeyyavicinataṃ dassetuṃ ye dakkhiṇeyyāti ādi vuttaṃ. Tattha dakkhiṇeyyāti dakkhiṇāya anucchavikā buddhādayo. Pāṇabhūtānīti pāṇasaṅkhātāni bhūtāni. Aheṭhayantoti kāruññena aviheṭhayanto caramāno. Parūpavādāti parūpavādabhayena pāpaṃ na karoti. Bhīrunti upavādabhīrukaṃ. Na hi tattha sūranta yo pana

--------------------------------------------------------------------------------------------- page328.

Ayonisomanasikārena tasmiṃ upavāde sūro hoti taṃ paṇḍitā nappasaṃsanti. Bhayā hīti upavādabhayena hi paṇḍitā pāpaṃ na karonti. Hīnena brahmacariyenāti bāhiratitthāyatane tāva methunaviratisīlamattakaṃ hīnaṃ brahmacariyaṃ nāma tena khattiyakule upapajjati. Jhānassa upacāramattaṃ majjhimaṃ tena devaloke uppajjati. Aṭṭha samāpattiyo uttamaṃ tena brahmaloke upapajjanto visujjhati nāma. Sāsane pana sīlavantasseva etaṃ devanikāyaṃ paṇidhāya brahmacariyaṃ hīnaṃ nāma parisuddhasīlasseva samāpattinibbattanaṃ majjhimaṃ nāma . parisuddhasīle ṭhatvā vipassanaṃ vaḍḍhetvā arahattuppatti uttamaṃ nāma. Osāna- gāthāya ayamattho mahārāja kiñcāpi ekaṃseneva dānaṃ bahudhā pasaṭṭhaṃ vaṇṇitaṃ dānā pana samathavipassanāsaṅkhātaṃ nibbānasaṅkhātañca dhammakoṭṭhāsabhūtaṃ dhammapadameva uttaritaraṃ. Kiṃkāraṇā. Pubbe hi imasmiṃ kappe kassapadasabalādayo pubbatareva vessabhūdasabalādayo santo sappurisā sapaññā samathavipassanaṃ bhāvetvā nibbānameva ajjhagamuṃ adhigatāti. Evaṃ satta paccekabuddhā anumodanāya rañño amatamahānibbānaṃ vaṇṇetvā rājānaṃ appamādena ovaditvā vuttanayeneva attano vasanaṭṭhānameva gatā. Rājāpi saddhiṃ aggamahesiyā yāvajīvaṃ dānaṃ datvā tato cavitvā saggapadaṃ pūresi. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ pubbepi paṇḍitā viceyyadānaṃ adaṃsūti vatvā jātakaṃ samodhānesi tadā

--------------------------------------------------------------------------------------------- page329.

Paccekabuddhā parinibbāyiṃsu samuddavijayā rāhulamātā ahosi bheruvarājā ahamevāti. Ādittajātakaṃ aṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 39 page 322-329. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=6493&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=6493&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1180              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5015              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5055              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5055              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]