ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                       Atthanajatakam
     ganga kumudiniti idam sattha jetavane viharanto ekam ukkanthita-
bhikkhum arabbha kathesi.
     Tam bhikkhum sattha saccam kira tvam bhikkhu ukkanthitositi
pucchitva saccam bhanteti kimkaranati kilesavasenati bhikkhu
matugamo nama akatannu mittadubbhi avissasaniyo atite pandita
devasikam sahassam dentapi matugamam tosetum nasakkhimsu sa eka-
divasamattam sahassam alabhitvava te givayam gahapetva niharapesi
evam akatannu matugamo ma tassa karanakilesavasam gacchati
vatva atitam ahari
     atite baranasiyam brahmadatte rajjam karente tassa ca
putto brahmadattakumaro baranasisetthino ca putto mahadhanakumaro
nama te sahapamsukilikasahaya ahesum ekacariyakuleyeva sippam
ugganhimsu. Kumaro pitu accayena rajje patitathasi. Setthiputto
tassa santikeyeva ahosi. Baranasiyanca eka nagarasobhini
vannadasi abhirupa ahosi sobhaggappatta. Setthiputto devasikam
sahassam datva niccakale tayeva saddhim abhiramanto pitu accayena
Setthitthanam labhitvapi tam na vijahati tatheva devasikam sahassam datva
abhirami. Setthiputto divasassa tayo vare rajupatthanam gacchati.
Athassa ekadivasam sayam rajupatthanam gatassa ranna saddhim sallapantasseva
suriyo atthangamito andhakaram jatam. So rajakula nikkhamitva
idani geham gantva agamanavela natthi nagarasobhiniyayeva geham
gamissamiti upatthake uyyojetva ekakova tassa geham pavisi.
Atha nam sa disvava ayyaputta sahassam abhatanti aha. Bhadde
aham ajja ativikalo jato tasma geham agantva manusse
uyyojetva ekakova pavitthosmi sve pana te dve sahasse dassamiti.
Sa cintesi sacaham ajja okasam karissami annesupi divasesu
tucchahattho agamissati evam me dhanam parihayissati na danissa
okasam karissamiti. Atha nam evamaha sami mayam vannadasiyo
nama amhakam sahakeli nama natthi ahara sahassanti. Bhadde
sve digunam aharissamiti punappunam yaci. Nagarasobhini dasiyo
anapesi etassa idha thatva oloketum ma adattha givayam
nam gahetva niharitva duvaram pidahathati. Ta tatha akamsu.
So cintesi aham imaya saddhim asitikotidhanam khadim sa mam
ekadivasam tucchahattham disva givayam gahetva niharapesi aho
matugamo nama papo nillajjo akatannu mittadubbhiti so
matugamassa agunam anussarantova virajji patikulasannam patilabhi
gharavasepi ukkanthito kim me gharavasena ajjeva nikkhamitva
Pabbajissamiti puna geham agantva rajanampi adisvava nagara
nikkhamitva arannam pavisitva gangatire assamam mapetva isipabbajjam
pabbajitva jhanabhinnam uppadetva vanamulaphalaharo tattha vasam
kappesi. Raja tam apassanto kaham me sahayoti pucchi.
Nagarasobhiniyapi katakammam sakalanagare pakatam jatam. Athassa tamattham
acikkhitva iti te deva sahayo lajjaya gharampi agantva
arannam pavisitva pabbajitoti kathayimsu. Raja nagarasobhinim pakkosa-
petva saccam kira tvam ekadivasam sahassam alabhitva mama sahayam
givayam gahapetva niharapesiti pucchi. Saccam devati. Pape
jammi sigham mama sahayassa gatatthanam gantva tam  anehi no ce
anesi jivitam te natthiti. Sa ranno vacanam sutva bhita ratham
aruyha mahantena parivarena nagara nikkhamitva tassa gatatthanam
pariyesanti sutavasena sutva tattha gantva vanditva ayya maya
andhabalabhavavena katam dosam khamatha ahampi na punevam karissamiti
yacitva sadhu khamami natthi me tayi aghatoti vutte sace
me khamatha maya saddhim ratham abhiruhatha nagaram gamissama nagaram
gatakale yam mama ghare atthi sabbam dassamiti aha. So tassa
vacanam sutva bhadde idani taya saddhim gantum na sakka yatha
pana imasmim loke yena na bhavitabbam tam bhavissati api nama
tada gaccheyyanti vatva pathamam gathamaha
        Ganga kumudini santa     sankhavanna ca kokila
        jambu talaphalam dajja     atha nuna tada siyati.
     Tassattho bhadde yatha hi kumudasara kumudehi sanchanna
titthanti tatheva sace sakalapi mahaganga kumudini sighasotabhavam pahaya
santa upasanta siya sabbe kokila ca sankhavanna bhaveyyum
sabbopica jamburukkho talaphalam dadeyya. Atha nuna tada siyati
atha tadise kale amhakampi samagamo nuna siya bhaveyya namati
vuttam hoti.
     Evanca pana vatva punapi taya ehi ayya gacchamevati
vutte gacchissamati vatva kismim kaleti asukasminca
asukasmincati vatva sesagatha abhasi
        yada kacchapalomanam      pavaro tividho siya
        hemantikam pavuranam       atha nuna tada siya.
        Yada makasapadanam       addhalo sukato siya
        sudalho ca akampi ca     atha nuna tada siya.
        Yada sasavisananam       nisseni sukata siya
        saggassarohanatthaya     atha nuna tada  siya.
        Yada nissenimaruyha     candam khadeyyum musika
        rahunca paripateyyum      atha nuna tada siya.
        Yada suraghatam pitva     makkhika ganacarini
        angare vasam kappeyyum  atha nuna tada siya.
        Yada bimbotthasampanno   gadrabho sumukho siya
        kusalo naccagitassa       atha nuna tada siya.
        Yada kaka ca uluka    mantayimsu rahogata
        annamannam pihayeyyum      atha nuna tada siya.
        Yada mulasapattanam       chattam thiratam siya
        vassassa patighataya      atha nuna tada siya.
        Yada kuluko sakuno      pabbatam gandhamadanam
        tundenadaya gaccheyya   atha nuna tada siya.
        Yada samuddikam navam     sayantam savatakaram
        ceto adaya gaccheyya  atha nuna tada siyati.
     Tattha tividhoti eko kacchapalomamayena pupphena eko tulena
eko ubhayenati evam tippakaro. Hemantikam pavurananti
himapatasamaye pavurana bhavitum samattho. Atha nuna tada siyati
atha tasmim kale mama taya saddhim ekamseneva samsaggo siya.
Evam sabbattha pacchimapadam yojetabbam. Addhalo sukatoti abhiruhitva
yujjhantam purisasatam dharetum yada sakkoti evam sukato. Paripateyyunti
palapeyyum. Angareti vitacchitangarasanthare. Vasam
kappeyyunti ekekam suraghatam pivitva matta vaseyyum. Bimbottha-
sampannoti bimbaphalasadisehi otthehi samannagato. Sumukhoti
suvannadasasadisamukho. Pihayeyyunti annamannassa sampattim
icchanta pihayeyyum patthayeyyum. Mulasapattananti sanhanam
Mulasagacchapattanam. Kulukoti eko khuddakasakuno. Samuddikanti
samudde pakkhandikam mahanavam. Sayantam savatakaranti yantena ceva
vattakarena ca saddhim sabbam sambharayuttam. Ceto adayati
yada ca evarupam navam khuddako gamadarako hatthena gahetva
gaccheyyati attho.
     Iti mahasatto imina atthanaparikappena ekadasa gatha
abhasi. Tam sutva nagarasobhini mahasattam khamapetva nagaram gantva
ranno tam karanam arocetva attano jivitam yacitva ganhi.
     Sattha imam dhammadesanam aharitva evam bhikkhu matugamo
nama akatannu mittadubbhiti vatva saccani pakasetva jatakam
samodhanesi. Saccapariyosane ukkanthitabhikkhu sotapattiphale
patitthahi. Tada raja anando ahosi tapaso pana ahamevati.
                    Atthanajatakam navamam.



             The Pali Atthakatha in Roman Book 39 page 329-334. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=6630&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=6630&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1188              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5043              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5087              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5087              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]