ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                        Dīpījātakaṃ
     khamanīyaṃ yāpanīyanti idaṃ satthā veḷuvane viharanto ekaṃ eḷikaṃ
ārabbha kathesi.
     Ekasmiṃ hi samaye mahāmoggallānatthero giriparikkhitte
ekadvāre giribbajasenāsane vihāsi. Dvārasamīpeyevassa caṅkamo
ahosi. Tadā eḷakapālakā eḷakā ettha carantīti giribbajaṃ
pavesetvā kīḷantā viharanti. Tesu ekadivasaṃ sāyaṃ āgantvā

--------------------------------------------------------------------------------------------- page335.

Eḷake gahetvā gacchantesu ekā eḷikā dūreva kīḷamānā eḷake nikkhamante adisvā ohiyi. Taṃ pacchā nikkhamantaṃ eko dīpiko disvā khādissāmi nanti giribbajadvāre aṭṭhāsi. Sāpi itocito ca olokentī taṃ disvā esa maṃ māretvā khāditukāmatāya ṭhito sace nivattitvā palāyissāmi jīvitaṃ me natthi ajja mayā purisākāraṃ kātuṃ vaṭṭatīti cintetvā siṅgāni ukkhipitvā tassābhimukhī vegena pakkhanditvā dīpikassa ito gaṇhissāmīti vipphanditova gahaṇaṃ anupagantvā vegena palāyitvā eḷakānaṃ antaraṃ pāvisi. Thero tesaṃ taṃ kiriyaṃ disvā punadivase gantvā tathāgatassa ārocetvā evaṃ bhante sā eḷikā attano upāyakusalatāya parakkamaṃ katvā dīpikato muñcīti āha. Satthā moggallāna idāni tāva dīpiko taṃ gahetuṃ nāsakkhi pubbe pana naṃ viravantiṃ māretvā khādīti vatvā tena yācito atītaṃ āhari atīte magadharaṭṭhe bodhisatto ekasmiṃ gāme mahābhogakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā jhānābhiññaṃ nibbattetvā ciraṃ himavante vasitvā loṇambilasevanatthāya rājagahaṃ gantvā ekasmiṃyeva giribbaje paṇṇasālaṃ māpetvā vāsaṃ kappesi. Tadā imināva niyāmeneva eḷakapālakesu eḷake carantesu ekadivasaṃ ekaṃ eḷakiṃ pacchā nikkhamantiṃ disvā eko dīpiko khādissāmi nanti dvāre aṭṭhāsi. Sāpi taṃ disvā ajja mayhaṃ jīvitaṃ natthi ekenupāyena iminā saddhiṃ madhurapaṭisanthāraṃ katvā

--------------------------------------------------------------------------------------------- page336.

Hadayamaddavassa janetvā jīvitaṃ rakkhissāmīti cintetvā dūratova tena saddhiṃ paṭisanthāraṃ karontī āgacchamānā paṭhamaṃ gāthamāha khamanīyaṃ yāpanīyaṃ kacci mātula te sukhaṃ sukhaṃ te ammā avaca sukhakāmā hi te mayanti. Tattha sukhaṃ te ammāti mayhaṃ mātāpi tumhākaṃ sukhaṃ iccheyyāsīti ajja maṃ avacāti attho. Mayanti mātula mayaṃpi tumhākaṃ sukhameva icchāmāti. Taṃ sutvā dīpiko ayaṃ dhuttikā maṃ mātulavādena vañcetukāmā na me kakkhalabhāvaṃ jānātīti cintetvā dutiyaṃ gāthamāha naṅguṭṭhaṃ me apakkamma heṭhayitvāna eḷiki sājja mātulavādena muñcitabbā nu maññasīti. Tassattho tvaṃ mama naṅguṭṭhamaṇḍalaṃ akkamitvā heṭhayitvā āgacchasi sā tvaṃ ajja mātulavādena muñcitabbāhamasmīti maññasi nu evaṃ maññasi. Taṃ sutvā itarā mātula mā evaṃ karīti vatvā tatiyaṃ gāthamāha puratthābhimukho nisinnosi ahaṃ taṃ mukhamāgatā pacchato tuyhaṃ naṅguṭṭhaṃ kathaṃ khohaṃ apakkamīti. Tattha mukhanti abhimukhaṃ. Kathaṃ khohanti tava pacchato ṭhitaṃ ahaṃ kathaṃ apakkamīti attho. Atha naṃ so kiṃ kathesi eḷike mama naṅguṭṭharahitaṭṭhānaṃ nāma natthīti vatvā catutthaṃ gāthamāha

--------------------------------------------------------------------------------------------- page337.

Yāvatā caturo dīpā sasamuddā sapabbatā tāvatā mayhaṃ naṅguṭṭhaṃ kathaṃ kho taṃ vivajjayīti. Tattha tāvatāti ettakaṃ ṭhānaṃ mama naṅguṭṭhaṃ parikkhipitvā gatanti vadati. Taṃ sutvā eḷikā ayaṃ pāpo madhurakathāya na allīyati paṭisattu hutvā sallaṃ kathessāmīti pañcamaṃ gāthamāha pubbeva metaṃ akkhiṃsu mātā pitā ca bhātaro dīghaṃ duṭṭhassa naṅguṭṭhaṃ samhi vehāyasāgatāti. Tattha akkhiṃsūti pubbeva me etaṃ mātā ca pitā ca bhātaro ca ācikkhiṃsu. Samhīti sā ahaṃ ñātakānaṃ santikā tava naṅguṭṭhassa dīghabhāvaṃ sutvā tava naṅguṭṭhaṃ pariharantī vehāyasā ākāsena āgatāti. Atha naṃ so jānāmi te ahaṃ ākāsenāgatabhāvaṃ āgacchantī pana mayhaṃ bhakkhe nāsetvā āgatāsīti vatvā chaṭṭhaṃ gāthamāha tañca disvāna āyantiṃ antalikkhasmiṃ hi eḷaki migasaṅgho palāyittha bhakkho me nāsito tayāti. Taṃ sutvā itarā maraṇabhayabhītā aññaṃ kāraṇaṃ āharituṃ asakkontī mātula mā evarūpaṃ kakkhalakammaṃ kari jīvitaṃ me dehīti vilapī. Itaropi taṃ vilapantiṃyeva khandhe gahetvā māretvā khādi. Imā dve abhisambuddhagāthā abhāsi

--------------------------------------------------------------------------------------------- page338.

Iccevaṃ vilapantiyā eḷakiyā ruhaṃghaso galakaṃ andhāvamaddi natthi duṭṭhe subhāsitaṃ. Neva duṭṭhe nayo atthi na dhammo na subhāsitaṃ nikkamme duṭṭhe yuñjetha so ca sabbhi na rajjatīti. Tattha ruhaṃghasoti ruhirabhakkho lohitapāyito dīpiko. Galakaṃ andhāvamaddīti gīvaṃ maddi ḍaṃsitvā phāletīti attho. Nayoti kāraṇaṃ. Dhammoti sabhāvo. Subhāsitanti sukathitavacanaṃ. Sabbametaṃ duṭṭhe natthīti attho. Nikkamme duṭṭhe yuñjethāti bhikkhave duṭṭhe puggale parakkameva yuñjeyya. So ca sabbhi na rajjatīti so pana puggalo sabbhi sundaraṃ subhāsitaṃ na rajjati na sampiyāyatīti attho. Tāpaso taṃ tesaṃ kiriyaṃ sabbaṃ addasa. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā eḷakī etarahi eḷakī dīpiko ca etarahi dīpiko tāpaso pana ahamevāti. Dīpijātakaṃ dasamaṃ. Kaccānivaggo. Aṭṭhakanipātavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 39 page 334-338. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=6743&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=6743&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1199              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5069              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5114              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5114              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]