ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                   Navakanipātajātakaṭṭhakathā
                       ---------
                        gijjhajātakaṃ
     parisaṅkupatho nāmāti idaṃ satthā jetavane viharanto ekaṃ
dubbacaṃ bhikkhuṃ ārabbha kathesi.
     So kira eko kulaputto niyyānikasāsane pabbajitvāpi
atthakāmehi ācariyupajjhāyehi ceva sabrahmacārīhi ca evante
abhikkamitabbaṃ evaṃ paṭikkamitabbaṃ evaṃ āloketabbaṃ evaṃ viloketabbaṃ
evaṃ sammiñjitabbaṃ evaṃ pasāretabbaṃ evaṃ nivāsetabbaṃ evaṃ
pārupitabbaṃ evaṃ patto gahetabbo yāpanamattaṃ bhattaṃ gahetvā
paccavekkhitvāva paribhuñjitabbaṃ indriyesu guttadvārena bhojane
mattaññunā jāgariyamanuyuttena bhavitabbaṃ idaṃ āgantukavattaṃ nāma
jānitabbaṃ idaṃ gamikavattaṃ nāma imāni cuddasa khandhakavattāni
asīti mahāvattāni tattha te sammā vattitabbaṃ ime terasa
dhutaṅgaguṇā nāma ete samādāya vattitabbanti ovadiyamāno
dubbaco ahosi akkhamo appadakkhiṇaggāhī anusāsaniṃ ahaṃ tumhe
na vadāmi tumhe maṃ kasmā vadetha ahameva attano atthaṃ vā
anatthaṃ vā karissāmīti attānaṃ avacanīyaṃ akāsi. Athassa dubbacabhāvaṃ
Ñatvā bhikkhū dhammasabhāyaṃ aguṇakathaṃ kathentā nisīdiṃsu. Satthā
āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte taṃ bhikkhuṃ pakkosāpetvā
saccaṃ kira tvaṃ dubbacosīti pucchitvā saccanti vutte kasmā
bhikkhu evarūpe niyyānikasāsane pabbajitvā atthakāmānaṃ vacanaṃ na
karosi pubbepi tvaṃ vacanaṃ akatvā verabbhavātamukhe cuṇṇavicuṇṇo
jātoti vatvā atītaṃ āhari
     atīte gijjhakūṭe pabbate bodhisatto gijjhayoniyaṃ nibbatti.
Putto panassa supatto nāma gijjharājā anekasahassagijjhaparivāro
thāmasampanno ahosi. So mātāpitaro posesi. Thāma sampannattā
pana atidūraṃpi uppati. Atha naṃ pitā tāta ettakaṃ nāma ṭhānaṃ
atikkamitvā na gantabbanti ovadati. So sādhūti sampaṭicchitvāpi
ekadivasaṃ navavuṭṭhe deve gijjhehi saddhiṃ uppatitvā sese ohāya
atibhūmiṃ gantvā verabbhavātamukhaṃ patvā cuṇṇavicuṇṇabhāvaṃ pāpuṇi.
     Satthā tamatthaṃ pakāsento abhisambuddho hutvā imā gāthā
abhāsi
        parisaṅkupatho nāma   gijjhapatho sanantano
        tatrāsi mātāpitaro gijjho posesi jiṇṇake.
        Tesaṃ ajagaraṃ medaṃ   accāhāsi bahuttato
        pitā puttaṃ avacāsi  jānaṃ uccaṃ papātinaṃ
        supattaṃ pakkhasampannaṃ  tejasiṃ dūragāminaṃ.
           Pariplavattaṃ paṭhaviṃ       yadā tāta vijānahi
           sāgarena parikkhittaṃ     cakkaṃva parimaṇḍalaṃ
           tato tāta nivattassu    māssu eto paraṃ gami.
           Uddhaṃ pattosi vegena   balī pakkhī dijuttamo
           olokayanto vaṅkaṅgo  pabbatāni vanāni ca.
           Addasa paṭhaviṃ gijjho     yathassāsi pitussutaṃ
           sāgarena parikkhittaṃ     cakkaṃva parimaṇḍalaṃ.
           Tañca so samatikkamma    parameva pavattatha
           tañca vātasikhā tikkhā   accāhāsi baliṃ dijaṃ.
           Nāsakkhātigato poso   punareva nivattituṃ
           dijo byasanamāpādi     verabbhānaṃ vasaṃ gato.
           Tassa puttā ca dārā ca ye caññe anujīvino
           sabbe byasanamāpāduṃ    anovādakare dije.
           Evampi idha vuḍḍhānaṃ    yo vākyaṃ nāvabujjhati
           atisīmacaro ditto      gijjho vātītasāsano
           sabbe byasanaṃ papponti  akatvā vuḍḍhasāsananti.
     Tattha parisaṅkupathoti saṅkupatho. Manussā hiraññasuvaṇṇatthāya
gacchantā tasmiṃ padese khāṇuke koṭetvā tesu rajjuyo bandhitvā
gacchanti tena so gijjhapabbate jaṅghamaggo saṅkupathoti vuccati.
Gijjhapathoti gijjhapabbatamatthake mahāmaggo. Sanantanoti porāṇo.
Tatrāsīti tasmiṃ gijjhapabbatamatthake saṅkupathe eko gijjho ahosi
So jiṇṇake mātāpitaro posesi. Ajagaraṃ medanti ajagaramedaṃ.
Accāhāsīti ativiya āhari. Bahuttatoti bahuttaso. Jānaṃ
uccaṃ papātinanti putto te atiuccaṃ ṭhānaṃ laṅghatīti sutvā uccaṃ
papāti ayanti jānanto. Tejasinti purisatejasampannaṃ. Dūragāminanti
teneva tejena dūragāmiṃ. Pariplavattanti uppalinipattaṃ viya udake
uppalavamānaṃ. Vijānahīti vijānāsi. Cakkaṃva parimaṇḍalanti tasmiṃ
te padese ṭhitassa samuddena paricchinno jambudīpo cakkaṃva paññāyati
tato ṭhānā nivattāhīti ovadanto evamāha. Uddhaṃ pattosīti
pitu ovādaṃ akatvā ekadivasaṃ gijjhehi saddhiṃ uppatito te
ohāya pitarā kathitaṭhānaṃ agamāsi. Olokayantoti taṃ ṭhānaṃ
patvā heṭṭhā olokento. Vaṅkaṅgoti vaṅkagīvo. Yathassāsi
pitussutanti yathāssa pitu santikā sutaṃ āsi tatheva addasa.
Yathāssāsītipi pāṭho. Parameva pavattathāti pitarā akkhātaṭhānato
paraṃ ativattantova. Tañca vātasikhā tikkhāti naṃ anovādakaṃ
balimpi samānaṃ dijaṃ tikhiṇaverabbhavātasikhā accāhāsi atihari
cuṇṇavicuṇṇaṃ akāsi. Nāsakkhātigatoti nāsakkhi atigato.
Posoti satto. Anovādakareti tasmiṃ dije paṇḍitānaṃ ovādaṃ
akaronte sabbepi te mahādukkhaṃ pāpuṇiṃsu. Akatvā vuḍḍhasāsananti
vuḍḍhānaṃ hitakāmānaṃ vacanaṃ akatvā evameva byasanaṃ mahādukkhaṃ
pāpuṇāti.
     Tasmā tvaṃ bhikkhu mā gijjhasadiso bhava atthakāmānaṃ vacanaṃ
Karohīti. So  satthārā evaṃ ovadito tato paṭṭhāya subbaco
ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
dubbacagijjho etarahi dubbacabhikkhu ahosi gijjhapitā pana
ahamevāti.
                     Gijjhajātakaṃ paṭhamaṃ.



             The Pali Atthakatha in Roman Book 39 page 339-343. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=6830              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=6830              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1207              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5101              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5144              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5144              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]