ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                     Mahasuvarajajatakam
     dumo yada hotiti idam sattha jetavane viharanto annataram
bhikkhum arabbha kathesi.
     So kira satthu santike kammatthanam gahetva kosalajanapade
annataram paccantagamam upanissaya aranne vihasi. Manussa
tassa rattitthanadivatthanadini sampadetva gamanagamanasampannatthane
senasanam katva sakkaccam upatthahimsu. Tassa vassupagatassa pathamamaseyeva
so gamo jhayi. Manussanam bijamattampi avasittham nahosi. Te
tassa panitapindapatam datum nasakkhimsu. So sappayasenasanepi
pindapatena kilamanto maggam va phalam va nibbattetum nasakkhi.
Atha nam temasaccayena sattharam vanditum agatam sattha patisantharam
katva kacci bhikkhu pindapatena na kilantosi senasanam sappayam
ahositi pucchi. So tamattham arocesi. Sattha tassa tam
senasanam sappayanti natva bhikkhu samanena nama senasanasappaye
sati loluppacaram pahaya kincideva yathaladdham paribhunjitva santutthena
samanadhammam katum vattati poranakapandita tiracchanayoniyam nibbattetva
attano nivasanarukkhe sukkhacunnam khadantapi loluppacaram
pahaya santuttha mittadhammam abhinditva annattha na agamimsu
tvam kasma pindapato paritto lukhoti sappayasenasanam pariccajiti
Vatva tena yacito atitam ahari
     atite kira himavante gangatire ekasmim udumbaravane anekasata-
sahassa suvaka vasimsu. Tattheko suvaraja attano nivasanarukkhassa
phalesu khinesu yadeva avasittham hoti ankuro va patto va taco
va papatika va tam khaditva gangaya paniyam pivitva paramappiccho
santuttho hutva annattha na gacchati. Tassa paramappicchasantuttha-
bhavagunena sakkassa bhavanam kampi. Sakko  avajjamano tam
disva tassa vimamsanattham attano anubhavena tam rukkham sukkhapesi.
Rukkho khanukamatto hutva chiddavachiddo vatena paharanto akotiya-
mano viya atthasi. Tassa chiddehi cunnani nikkhamanti.
Suvaraja tani cunnani khaditva gangayam paniyam pivitva annattha
agantva vatatapam aganetva udumbarakhanukamatthake nisidati.
Sakko tassa paramappicchabhavam natva mittadhamme gunam kathapetva
varamassa datva udumbaram amataphalam karitva agamissamiti eko
hamsaraja hutva sujam asurakannam purato katva tam udumbaravanam
gantva avidure ekassa rukkhassa sakhaya nisiditva tena saddhim
katham samutthapento pathamam gathamaha
                dumo yada hoti phalupapanno
                bhunjanti nam vihangama sampatanta
                khinanti natvana dumam phalaccayena
                disodisam yanti tato vihangamati.
     Tassattho suvaraja rukkho nama yada phalasampanno hoti
tada tam sakhato sakham sampatanta vihangama bhunjanti tam pana
khinam natva phalanam accayena tato rukkhato disodisam vihangama
gacchantiti.
     Evanca pana vatva tato uyyojetum dutiyam gathamaha
                cara carikam lohitatunda ma mari
                kim tvam suva sukkhadumamhi jhayasi
                tadingha bruhi vassantasannibha
                kasma suva sukkhadumam na rincasiti.
     Tattha jhayasiti kimkarana sukkhakhanumatthake jhayanto pajjhayanto
titthasi. Inghati codanatthe nipato. Vassantasannibhati vassantakale
vanasando subhagunasamakinno viya nilobhaso hoti tena tam
vassantasannibhati alapati. Na rincasiti na chaddesi.
     Atha nam suvaraja aham hamsa attano katannukataveditaya
imam na jahamiti vatva dve gatha abhasi
                ye ve sakhinam sakharo bhavanti
                panaccaye sukkharukkhesu hamsa
                khinam akhinanti na tam jahanti
                santo satam dhammamanussaranto.
                Soham satam annatarosmi hamsa
                nati ca me hoti sakha ca rukkho
                Tam nussahe jivikattho pahatum
                khinanti natvana na hesa dhammoti.
     Tattha ye ve sakhinam sakharo bhavantiti ye ca sahayanam sahaya
honti. Khinam akhinanti pandita nama attano sahayabhogaparikkhayena
khinampi na jahanti. Satam dhammamanussarantoti panditanam pavenim
anussaramano. Nati ca meti hamsaraja ayam rukkho sampiyayanatthena
mayham nati ca sahavannacaranataya sakha ca. Jivikatthoti tamaham
jivikaya atthiko hutva pahatum na sakkomi.
     Sakko tassa katham sutva tuttho pasamsitva varam datukamo
dve gatha abhasi
        sadhu sakkhi katam hoti   metti samsati santhavo
        sacetam dhammam rocesi   pasamsosi vijanatam.
        So te suva varam dammi  pattayana vihangama
        varam varassu vankanga    yamkinci manasicchasiti.
     Tattha sadhuti sampahamsanena sadhu sakkhi katam hoti. Metti
samsati santhavoti sakhibhavo ca metti ca parisamajjha santhavo cati
yam metti katam sadhu hoti laddhakam bhaddakameva. Sacetam dhammanti
sace etam mettidhammam. Vijanatanti evam sante vinnunam pasamsi-
tabbayuttakositi attho. So teti so aham tuyham. Varassuti
iccha. Manasicchasiti yamkinci manasa icchasi sabbam tam dadami teti.
Suvaraja varam varanto sattamam gathamaha
                varanca me hamsa bhavam dadeyya
                ayam hi rukkho punavayu labbhe
                so sakhava phalima samvirulho
                madhutthiko titthatu sobhamanoti.
     Tattha sakhavati sakhasampanno. Phalimati phalinihi sakhahi
upeto. Samvirulhoti samantato virulhapatto tarunapattasampanno
hutva. Madhutthikoti samvijjamanamadhukaphalesu makkhikamadhu viya madhuraphalo
hutvati attho.
     Athassa sakko varam dadamano atthamam gathamaha
                tam passa samma phalimam ularam
                sahava te hotu udumbarena
                so sakhava phalima samvirulho
                madhutthiko titthatu sobhamanoti.
     Tattha sahava te hotu udumbarenati tava udumbarena saddhim
saha ekatova vaso hotu.
     Evanca pana vatva attabhavam vijahitva attano ca sujaya ca
anubhavam dassetva gangato hatthena udakam gahetva udumbarakhanukam
pahari. Tavadeva sakhavitapasampanno madhuraphalo rukkho utthahitva
mundamanipabbato viya vilasanto atthasi. Suvaraja tam disva
somanassappatto sakkassa thutim karonto navamam gathamaha
        Evam sakka sukhi hohi   saha sabbehi natibhi
        yathahamajja sukhito     disvana phalitam dumanti.
     Sakkopi tassa varam datva udumbaram amataphalam katva saddhim
sujataya attano thanameva gato.
     Tamattham dipayamana osane abhisambuddhagatha thapita
        suvassa varam datvana    katvana saphalam dumam
        pakkami saha bhariyaya   devanam nandanam vananti.
     Sattha imam dhammadesanam aharitva evam bhikkhu poranakapandita
tiracchanayoniyam nibbattetvapi nilloluppacara ahesum tvam kasma
evarupe sasane pabbajitva loluppacaram carasi gaccha tattheva
vasahiti kammatthanamassa kathetva jatakam samodhanesi. So
bhikkhu tattha gantva vipassanam vaddhento arahattam papuni.
Tada sakko anuruddho ahosi suvaraja ahamevati.
                  Mahasuvarajajatakam tatiyam.



             The Pali Atthakatha in Roman Book 39 page 350-355. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=7049&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=7049&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1226              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5158              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5202              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5202              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]