ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Cullasuvakarājajātakaṃ
     santi rukkhāti idaṃ satthā sāvatthiyaṃ viharanto verañjakaṇḍaṃ
ārabbha kathesi.
     Satthari verañjāyaṃ vassaṃ vasitvā anupubbena sāvatthiṃ anuppatte
bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso tathāgato khattiyasukhumālo
buddhasukhumālo mahantena iddhānubhāvena samannāgatopi verañjena

--------------------------------------------------------------------------------------------- page356.

Brāhmaṇena nimantito temāsaṃ vasanto mārāvaṭṭanavasena tassa santikā ekadivasampi bhikkhaṃ alabhitvā loluppacāraṃ pahāya temāsaṃ patthapūlakapatthodanena yāpento aññattha na agamāsi aho vata tathāgatānaṃ appīcchasantuṭṭhibhāvoti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte anacchariyaṃ bhikkhave tathāgatassa idāni loluppacārappahānaṃ so pubbepi tiracchānayoniyaṃ nibbatto loluppacāraṃ pahāsīti vatvā atītaṃ āhari. Sabbaṃpi vatthuṃ heṭṭhā kathitaniyāmeneva vitthāretabbaṃ santi rukkhā haritapattā dumā nekaphalā bahū kasmā nu sukkhe koḷāpe suvassa nirato mano. Phalassa upabhuñjimhā nekavassagaṇe bahū aphalampi viditvāna sā ca mitti yathā pure. Sukkhañca rukkhakoḷāpaṃ opattamaphalaṃ dumaṃ ohāya sakuṇā yanti kiṃ dosaṃ passase dija. Ye phalatthā sambhajanti aphaloti jahanti naṃ attatthapaññā dummedhā te honti pakkhapātino. Sādhu sakkhi kataṃ hoti mitti saṃsati santhavo sacetaṃ dhammaṃ rocesi pāsaṃsosi vijānataṃ. So te suva varaṃ dammi pattayāna vihaṅgama varaṃ varassu vaṅkaṅga yaṃkiñci manasicchasi.

--------------------------------------------------------------------------------------------- page357.

Api nāma naṃ puna passe sapattaṃ saphalaṃ dumaṃ daliddova nidhiṃ laddhā nandeyyāhaṃ punappunaṃ. Tato amatamādāya abhisiñci mahīruhaṃ tassa sākhā virūhiṃsu sītacchāyā manoramā. Evaṃ sakka sukhī hohi saha sabbehi ñātibhi yathāhamajja sukhito disvāna saphalaṃ dumaṃ. Suvassa ca varaṃ datvā katvāna saphalaṃ dumaṃ pakkāmi saha bhariyāya devānaṃ nandanaṃ vananti. Atthopi purimavaseneva veditabbo. Anuttānapadamattameva pana vaṇṇayissāma haritapattāti nīlapattasañchannā. Koḷāpeti vāte paharante ākoṭitasaddaṃ viya muñcamāne nissāre. Suvassāti āyasmato suvarājassa kasmā evarūpe rukkhe mano nirato. Phalassāti phalaṃ assa rukkhassa. Nekavassagaṇeti anekavassagaṇe. Bahūti samānepi anekasate na dve na tayo atha kho bahūni. Viditvānāti haṃsarājā idāni amhākaṃ imaṃ rukkhaṃ aphalaṃ viditvāpi yathā pure etena saddhiṃ metti yāva metti taṃ hi mayaṃ na bhindāma mettiṃ bhindantā hi anariyā asappurisā nāma hontīti pakāsento evamāha. Opattanti avapattaṃ nippattaṃ patitapattaṃ. Kiṃ dosaṃ passaseti aññe sakuṇā etaṃ ohāya aññattha gacchanti tvaṃ evaṃgamane kiṃ nāma dosaṃ passasīti. Ye phalatthāti ye pakkhino phalatthāya phalakāraṇā sambhajanti upagacchanti. Aphaloti

--------------------------------------------------------------------------------------------- page358.

Ñatvā etaṃ jahanti. Attatthapaññāti attano atthāya paññā paraṃ anoloketvā attaniyeva ṭhitā etesaṃ paññāti attatthapaññā. Pakkhapātinoti te attanoyeva vuḍḍhiṃ paccāsiṃsamānā mittipakkhaṃ pātenti nāsentīti pakkhapātino nāma honti. Attano pakkheyeva vā patantītipi pakkhapātino. Api nāma nanti haṃsarāja sace mama manoratho nipphajjeyya tayā dinno varo sampajjeyya api nāma ahaṃ imaṃ rukkhaṃ sapattaṃ saphalaṃ puna passeyyaṃ tato daliddova nidhiṃ labhitvā punappunaṃ etaṃ abhinandeyyaṃ taṃ disvāva pamodeyyanti. Amatamādāyāti attano ānubhāvena ṭhito gaṅgodakaṃ gahetvā abhisiñcayīti attho. Imasmiṃ jātake imāya saddhiṃ dve abhisambuddha- gāthā honti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā sakko anuruddho ahosi suvarājā pana ahamevāti. Cullasuvakarājajātakaṃ catutthaṃ.


             The Pali Atthakatha in Roman Book 39 page 355-358. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=7165&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=7165&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1236              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5191              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5239              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5239              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]