ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Padakusalajātakaṃ
     bahussutanti idaṃ satthā jetavane viharanto ekaṃ dārakaṃ
ārabbha kathesi.
     So kira sāvatthiyaṃ kuṭumbikaputto sattavassakāleyeva
padakusalo ahosi. Athassa pitā imaṃ vīmaṃsissāmīti tassa ajānantasseva
mittagharaṃ agamāsi. So pitu gataṭṭhānaṃ apucchitvāva tassa
padānusārena gantvā pitu santike aṭṭhāsi. Atha naṃ pitā ekadivasaṃva
Pucchi tāta tvaṃ mayi taṃ ajānāpetvā gatepi kathaṃ mama
gataṭṭhānaṃ jānāsīti. Tāta padaṃ te sañjānāmi padakusalo
ahanti. Athassa vīmaṃsanatthāya pitā bhuttapātarāso gharā
nikkhamitvā anantaraṃ paṭivissakagharaṃ gantvā tato tatiyaṃ pavisitvā
tatiyagharāni nikkhamitvā puna attano gharadvāraṃ āgantvā tato
uttaradvāraṃ gantvā dvārena nikkhamitvā nagaraṃ vāmaṃ karonto
jetavanaṃ gantvā satthāraṃ vanditvā dhammaṃ suṇanto nisīdi.
Dārako kahaṃ me pitāti pucchitvā na jānāmāti vutte tassa
padānusārena anantaraṃ paṭivissakagharaṃ ādiṃ katvā pitu gatamaggeneva
jetavanaṃ gantvā satthāraṃ vanditvā pitu santike aṭṭhāsi.
Pitarāpi kathaṃ tāta mama idhāgatabhāvaṃ aññāsīti puṭṭho padaṃ
sañjānitvā padānusārena āgatomhīti āha. Satthā kiṃ kathesi
upāsakāti pucchitvā bhante ayaṃ dārako padakusalo ahaṃ imaṃ
vīmaṃsanto iminā nāma upāyena āgato ayampi maṃ gehe
adisvā mama padānusāreneva āgatoti vutte anacchariyaṃ upāsaka
bhūmiyaṃ padasañjānanaṃ porāṇakapaṇḍitā ākāse padaṃ sañjāniṃsūti
vatvā tena yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa aggamahesī
aticaritvā raññā pucchitā sace ahaṃ tumhe aticarāmi assamukhī
yakkhinī homīti sapathaṃ katvā tato kālaṃ katvā ekasmiṃ pabbatapāde
assamukhī yakkhinī hutvā leṇaguhāyaṃ vasamānā mahāaṭaviyaṃ pubbantato
Aparantagamanamagge anusañcarante manusse gahetvā khādati. Sā
kira tīṇi vassāni vessavaṇaṃ upaṭṭhahitvā āyāmato tiṃsa yojane
vitthārato pañca yojane ṭhāne manusse khādituṃ labhi. Athekadivasaṃ
eko aḍḍho mahaddhano mahābhogo abhirūpo brāhmaṇo bahūhi
manussehi parivuto taṃ maggaṃ abhirūhi. Taṃ disvā yakkhinī tussitvā
pakkhandi. Parivāramanussā palāyiṃsu. Sā vātavegena gantvā
brāhmaṇaṃ gaṇhitvā piṭṭhiyaṃ nipajjāpetvā guhaṃ gacchantī purisasamphassaṃ
paṭilabhitvā kilesavasena tasmiṃ sinehaṃ uppādetvā taṃ akhāditvā
attano sāmikaṃ akāsi. Te ubhopi aññamaññaṃ samaggasaṃvāsaṃ
vasiṃsu. Tato paṭṭhāya yakkhinī manusse gaṇhantī vatthataṇḍulatelādīnipi
gahetvā tassa nānaggarasabhojanaṃ upanetvā attano manussamaṃsaṃ
khādati. Gamanakāle ca tassa palāyanabhayena mahatiyā silāya guhadvāraṃ
pidahitvā gacchati. Evaṃ tesu sammodamānesu vasantesu bodhisatto
nibbattaṭṭhānā cavitvā brāhmaṇaṃ paṭicca tassā kucchismiṃ paṭisandhiṃ
gaṇhi. Sā dasamāsaccayena puttaṃ janetvā putte ca brāhmaṇe
ca balavasinehā hutvā ubhopi posesi. Sā aparabhāge putte
vuḍḍhippatte puttaṃ pitarā saddhiṃ antoguhāyaṃ pavesetvā dvāraṃ
pidahati. Athekadivasaṃ bodhisatto tassā gatakālaṃ ñatvā silaṃ
apanetvā pitaraṃ bahi akāsi. Sā āgantvā kena silā
apanītāti vatvā amma mayā  apanītā andhakāre nisīdituṃ na
sakkomīti vutte puttasinehena na kiñci avoca. Athekadivasaṃ
Bodhisatto pitaraṃ pucchi tāta mayhaṃ mātu mukhaṃ aññādisaṃ
tumhākaṃ aññādisaṃ kiṃ nu kho kāraṇanti. Tāta tava mātā
manussamaṃsakhāditukā yakkhinī mayaṃ ubho manussāti. Tāta yadi
evaṃ idha kasmā vasāma ehi manussapathaṃ gacchāmāti. Tāta
sace mayaṃ palāyissāma ubhopi amhe tava mātā māressatīti.
Bodhisatto mā bhāyi tāta tava manussapathasampādanaṃ mama bhāroti
pitaraṃ samassāsetvā punadivase mātari gatāya pitaraṃ gahetvā palāyi.
Yakkhinī āgantvā te adisvā vātavegena pakkhanditvā te gahetvā
brāhmaṇa kiṃ palāyasi kinte idha natthīti vatvā bhadde mā
maṃ kujjhi puttote maṃ gahetvā palāyatīti vutte puttasinehena
naṃ kiñci avatvā te assāsetvā attano vasanaṭṭhānameva te
gahetvā gatā. Evaṃ punapi tatiyadivase palāyante ānesi. Bodhi-
satto cintesi mayhaṃ mātu paricchinnena okāsena bhavitabbaṃ yannūnāhaṃ
imissā āṇāpavattiṭṭhānasīmaṃ puccheyyaṃ atha naṃ atikkamitvā
palāyissāmāti. So ekadivasaṃ mātaraṃ gahetvā ekamantaṃ nisinno
amma mātu santakaṃ nāma puttānaṃ pāpuṇāti akkhāhi me attano
santakāya bhūmiyā paricchedanti āha. Sā sabbadisāsu pabbatādi-
nimittāni kathetvā āyāmato tiṃsayojanaṃ vitthārato pañcayojanaṃ
ṭhānaṃ puttassa kathetvā idaṃ ettakaṃ ṭhānaṃ sallakkhehi puttāti
āha. So dve tayo divase atikkamitvā mātu aṭaviṃ gatakāle
pitaraṃ khandhe āropetvā mātarā dinnasaññāya vātavegena pakkhanditvā
Paricchedanadītīraṃ sampāpuṇi. Sāpi āgantvā te apassantī
anubandhi. Bodhisatto pitaraṃ gahetvā nadīmajjhaṃ agamāsi. Sā
gantvā nadītīre ṭhatvā attano paricchedaṃ atikkantabhāvaṃ ñatvā
tattheva ṭhatvā tāta pitaraṃ gahetvā ehi mayhaṃ ko doso
tumhākaṃ maṃ nissāya kiṃ nāma na sampajjati nivattetha sāmīti
puttañca patiñca yāci. Atha brāhmaṇo nadiṃ otari. Sā
puttameva yācantī tāta mā evaṃ kari paṭinivattāhīti āha.
Amma mayaṃ manussā tvaṃ yakkhinī na sakkā sabbakālaṃ tava
santike vasitunti neva nivattissāmāti. Neva nivattissasi tātāti.
Āma ammāti. Tāta yadi na nivattissasi loke jīvitaṃ nāma
dukkhaṃ sippaṃ ajānantā jīvituṃ na sakkonti ahaṃ ekaṃ cintāmaṇiṃ
nāma vijjaṃ jānāmi tassānubhāvena dvādasasaṃvaccharamatthake gatānampi
padānupadaṃ viya sakkā gaṇhituṃ ayaṃ te jīvikā bhavissati uggaṇha
tāta taṃ anagghaṃ mantanti tathārūpena dukkhena abhibhūtāpi puttasinehena
mantaṃ adāsi. Bodhisatto nadiyā ṭhitakova mātaraṃ vanditvā hattha-
kacchapuṭaṃ katvā mantaṃ gahetvā mātaraṃ vanditvā gaccha ammāti
āha. Tāta tumhesu anivattantesu mayhaṃ jīvitaṃ natthīti vatvā gāthamāha
        ehi putta nivattassu   mā anāthaṃ karohi me
        ajja puttaṃ apassantī   yakkhinī maraṇaṃ gatāti.
Yakkhinīpi uraṃ pahari. Tāvadevassā puttasokena hadayaṃ phali.
Sā maritvā tattheva patitā. Tadā bodhisatto tassā matabhāvaṃ
Ñatvā pitaraṃ pakkositvā mātu santikaṃ gantvā cittakaṃ katvā
jhāpetvā āhaḷanaṃ nibbāpetvā nānāvaṇṇehi pupphehi pūjetvā
roditvā paridevitvā pitaraṃ ādāya bārāṇasiyaṃ gantvā rājadvāre
ṭhatvā padakusalo māṇavo dvāre ṭhitoti rañño paṭivedetvā
tenahi āgacchatūti vutte pavisitvā rājānaṃ vanditvā tāta
tvaṃ kiṃ sippaṃ jānāsīti vutte deva dvādasasaṃvaccharamatthake hatabhaṇḍaṃ
padānupadaṃ gantvā gaṇhituṃ jānāmīti āha. Tenahi maṃ upaṭṭhāhīti.
Devasikaṃ sahassaṃ labhanto upaṭṭhahissāmīti. Sādhu tāta upaṭṭhahīti.
Rājā devasikaṃ sahassaṃ dāpesi. Athekadivasaṃ purohito rājānaṃ
āha mahārāja mayaṃ tassa māṇavassa sippānubhāvena kassaci
kammassa akatattā taṃ sippaṃ atthi vā natthi vāti na jānāma
vīmaṃsissāma tāva nanti. Rājā sādhūti sampaṭicchitvā ubhopi
janā ratanagopakānaṃ saññaṃ datvā ratanasāraṃ gahetvā pāsādā
oruyha rājanivesanantare tikkhattuṃ āvijjhitvā nisseṇiṃ attharitvā
pākāramatthakena bahi otaritvā vinicchayasālaṃ pavisitvā tattha
nisīditvā punāgantvā nisseṇiṃ attharitvā pākāramatthakena otaritvā
antepure pokkharaṇiyā tīraṃ gantvā pokkharaṇiṃ tikkhattuṃ padakkhiṇaṃ
katvā otaritvā antopokkharaṇiyaṃ bhaṇḍaṃ ṭhapetvā gantvā
pāsādaṃ abhirūhiṃsu. Punadivase rājanivesanato corā kira ratanaṃ
hariṃsūti ekakolāhalaṃ ahosi. Rājā ajānanto viya hutvā
Bodhisattaṃ pakkosāpetvā tāta rājanivesanato bahuratanabhaṇḍaṃ hataṃ
handa naṃ anuvijjhituṃ vaṭṭatīti āha. Mahārāja dvādasasaṃvacchara-
matthake hatabhaṇḍaṃ corānaṃ padānupadaṃ gantvā āharaṇasamatthassa
mama anacchariyaṃ ajja rattiṃ hataṃ bhaṇḍaṃ āharituṃ sakkhissāmi taṃ
mā cintayitthāti. Tenahi tāta āharāti. So sādhu devāti
vatvā mātaraṃ vanditvā mantaṃ parivattetvā mahātale ṭhitova
mahārāja dvinnaṃ corānaṃ padaṃ paññāyatīti vatvā rañño ca
purohitassa ca padānusārena sirigabbhaṃ pavisitvā tato nikkhamitvā
pāsādā oruyha rājanivesanantare tikkhattuṃ parigantvā
pāsādānusāreneva pākārasamīpaṃ gantvā pākāre ṭhatvā mahārāja
imasmiṃ ṭhāne pākārato muñcitvā ākāse padaṃ paññāyati nisseṇiṃ
dethāti nisseṇiṃ attharāpetvā pākāramatthakena otaritvā
padānusāreneva vinicchayasālaṃ gantvā puna rājanivesanaṃ āgantvā nisseṇiṃ
attharāpetvā pākāramatthakena oruyha pokkharaṇiṃ gantvā tikkhattuṃ
padakkhiṇaṃ katvā mahārāja corā imaṃ pokkharaṇiṃ otiṇṇāti
vatvā attanā ṭhapitaṃ viya bhaṇḍakaṃ nīharitvā rañño datvā
mahārāja ime dve corā abhiññātamahācorā iminā maggena
rājanivesanaṃ abhirūhiṃsūti āha. Mahājano tuṭṭhapahaṭṭho aṅguliyo
papphoṭesi. Celukkhepā pavattiṃsu. Rājā cintesi ayaṃ māṇavo
padānusārena gantvā corehi ṭhapitabhaṇḍaṭhānameva maññe jānāti
core pana gahetuṃ na sakkotīti. Atha naṃ āha corehi hatabhaṇḍaṃ
Tāva no tayā āhataṃ core pana no gahetvā dātuṃ sakkhissasīti.
Mahārāja idheva corā na dūreti. Ko ca coro ko ca
coroti. Mahārāja yo icchati sova coro hoti tumhākaṃ
bhaṇḍakassa laddhakālato paṭṭhāya corehi ko attho mā
pucchathāti. Tāta ahaṃ tuyhaṃ devasikaṃ sahassaṃ dammi core me
gahetvā dehīti. Mahārāja dhane laddhe kiṃ corehīti. Dhanatopi
no tāta core laddhuṃ vaṭṭatīti. Tenahi mahārāja ime nāma
corāti tumhākaṃ na kathessāmi atīte pavattitakāraṇaṃ pana vo
āharissāmi sace tumhe paññavanto taṃ kāraṇaṃ jānathāti so
evaṃ vatvā atītaṃ āhari
     mahārāja atīte bārāṇasito avidūre nadītīragāmake pāṭalī nāma
eko naṭamāṇavo vasati. So ekasmiṃ ussavadivase bhariyaṃ ādāya
bārāṇasiṃ pavisitvā naccitvā gāyitvā dhanaṃ labhitvā ussavapariyosāne
bahuṃ surābhattaṃ gāhāpetvā attano gāmaṃ gacchanto nadītīraṃ patvā
navodakaṃ āgacchantaṃ disvā bhattaṃ bhuñjitvā suraṃ pivanto nisīditvā
matto attano balaṃ ajānanto mahāvīṇaṃ gīvāya bandhitvā nadiṃ
otaritvā gamissāmīti bhariyaṃ hatthe gahetvā nadiṃ otari.
Vīṇāchiddehi udakaṃ pāvisi. Atha naṃ sā vīṇā udake osīdāpesi.
Bhariyā panassa osīdanabhāvaṃ ñatvā taṃ vissajjetvā uttaritvā
tīre aṭṭhāsi. Naṭapāṭalī sakiṃ ummujjati sakiṃ nimmujjati udakaṃ
pivitvā uddhumātodaro ahosi. Athassa bhariyā cintesi mayhaṃ
Sāmiko idāni marissati ekaṃ gītakaṃ yācitvā parisamajjhe taṃ
gāyantī jīvitaṃ kappessāmīti cintetvā sāmi tvaṃ udake nimmujjasi
ekaṃ me gītakaṃ dehi tena jīvitaṃ kappessāmīti vatvā gāthamāha
        bahussutaṃ cittakathaṃ      gaṅgā vahati pāṭaliṃ
        vuyhamānaka bhaddante   ekaṃ me dehi gāthakanti.
     Tattha gāthakanti khuddakagāthaṃ.
     Atha naṃ naṭapāṭalī bhadde kathaṃ te gītakaṃ dassāmi idāni
mahājanassa paṭisaraṇabhūtaṃ udakaṃ māressatīti vatvā gāthamāha
        yena siñcanti dukkhitaṃ   yena siñcanti āturaṃ
        tassa majjhe marissāmi  jātaṃ saraṇato bhayanti.
     Bodhisatto imaṃ gāthaṃ dassetvā mahārāja yathā udakaṃ
mahājanassa paṭisaraṇaṃ tathā rājānopi tesaṃ santikā bhaye uppajja-
māne taṃ bhayaṃ ko paṭibāhissatīti vatvā mahārāja idaṃ kāraṇaṃ
paṭicchannaṃ mayā pana paṇḍitavedanīyaṃ katvā kathitaṃ jānāhi
mahārājāti āha. Tāta ahaṃ evarūpaṃ paṭicchannaṃ kathaṃ jānāmi
core me gahetvā dehīti āha. Athassa mahāsatto tenahi
mahārāja idaṃ sutvā jānāhīti aparampi kāraṇaṃ āhari
     deva pubbe imissā ca bārāṇasiyā dvāragāme eko
kumbhakāro bhājanatthāya mattikaṃ āharanto ekasmiññeva ṭhāne
nibaddhaṃ gaṇhitvā antopabbhāraṃ mahantaṃ āvāṭaṃ khaṇi. Athekadivasaṃ
tassa mattikaṃ gaṇhantassa akālamahāmegho uṭṭhahitvā mahāvuṭṭhiṃ
Pātesi. Udakaṃ avattharamānaṃ āvāṭaṃ pātesi. Tenassa matthako
bhijji. So paridevanto gāthamāha
        yattha vījāni rūhanti    sattā yattha patiṭṭhitā
        sā me sīsaṃ nippīḷeti  jātaṃ saraṇato bhayanti.
     Tattha nippīḷetīti nipatitvā pīḷeti bhindati.
     Yathā hi deva mahājanassa paṭisaraṇabhūtā mahāpaṭhavī kumbhakārassa
sīsaṃ bhindi evaṃ mahāpaṭhavīsame sabbalokassa paṭisaraṇe narinde
uṭṭhāya corakammaṃ karonte ko paṭibāhissati sakkhissasi mahārāja
evaṃ paṭicchādetvā kathitaṃ coraṃ jānitunti. Tāta mayhaṃ paṭicchanna-
kāraṇaṃ natthi ayaṃ coroti evaṃ me coraṃ gahetvā dehīti.
So rājānaṃ rakkhanto tvaṃ coroti avatvā aparampi udāharaṇaṃ
āhari
     mahārāja pubbe imasmiṃyeva nagare ekassa purisassa gehe
āditte so anto pavisitvā bhaṇḍakaṃ nīharāti aññaṃ āṇāpesi.
Tasmiṃ pavisitvā nīharante gehadvāraṃ pidahi. So dhūmandho
hutvā nikkhamanamaggaṃ alabhanto uppannaḍāhadukkho hutvā anto
ṭhito paridevanto gāthamāha
        yena bhattāni paccanti   sītaṃ yena vihaññati
        so maṃ ḍahati gattāni    jātaṃ saraṇato bhayanti.
     Tattha so maṃ ḍahatīti so me ḍāhati. Ayameva vā pāṭho.
     Mahārāja aggi viya mahājanassa paṭisaraṇabhūto eko manusso
Ratanabhaṇḍikaṃ hari mā maṃ coraṃ pucchasīti. Tāta mayhaṃ coraṃ
dehiyevāti. So rājānaṃ tvaṃ coroti avatvā aparampi udāharaṇaṃ
āhari
     deva pubbe imasmiṃyeva nagare eko puriso atibahuṃ bhuñjitvā
jīrāpetuṃ asakkonto vedanāpatto hutvā paridevanto gāthamāha
        yena bhattena yāpenti   puthū brāhmaṇakhattiyā
        so maṃ bhutto byāpādi   jātaṃ saraṇato bhayanti.
     Tattha so maṃ bhutto byāpādīti so odano bhutto maṃ
byāpādeti māreti.
     Mahārāja bhattaṃ viya mahājanassa paṭisaraṇabhūto eko bhaṇḍakaṃ
hari tasmiṃ laddhe kiṃ coraṃ pucchasīti. Tāta sakkonto coraṃ
me dehīti. So aparampi udāharaṇaṃ āhari
     mahārāja pubbe imasmiṃyeva nagare ekassa vāto uṭṭhahitvā
gattāni bhañji. So paridevanto gāthamāha
        gimhānaṃ pacchime māse   vātamicchanti paṇḍitā
        so me bhañjati gattāni   jātaṃ saraṇato bhayanti.
     Iti mahārāja saraṇato bhayaṃ uppannaṃ jānetaṃ kāraṇanti.
Tāta corameva dehīti. So tassa saññāpanatthaṃ aparampi
udāharaṇaṃ āhari
     mahārāja atīte himavantappadese sākhāviṭapasampanno mahārukkho
ahosi anekasahassānaṃ sakuṇānaṃ nivāso. Tassa dve sākhā
Aññamaññaṃ ghaṭṭesuṃ. Tato dhūmo uppajji aggicuṇṇāni
patiṃsu. Taṃ disvā sakuṇajeṭṭhako gāthamāha
        yaṃ nissitā jagatiruhaṃ    (vihaṅgamā) soyaṃ aggiṃ pamuñcati
        disvā bhajatha vaṅkaṅgā  jātaṃ saraṇato bhayanti.
     Tattha jagatiruhanti mahiruhaṃ.
     Yathā hi deva rukkho pakkhīnaṃ paṭisaraṇaṃ evaṃ rājā
mahājanassa tasmiṃ corikaṃ karonte ko paṭibāhissati sallakkhehi
devāti. Tāta mayhaṃ corameva dehīti. Athassa so aparampi
udāharaṇaṃ āhari
     mahārāja ekasmiṃ kāsikagāme aññatarassa kulassa pacchimabhāge
kakkhalasuṃsumāranadī atthi. Tassa ca kulassa ekova putto tassa
pitari kālakate mātaraṃ paṭijaggi. Tassa mātā anicchamānassevekaṃ
kuladhītaraṃ ānesi. Atha sā pubbabhāge sassuṃ sampiyāyitvā pacchā
puttadhītāhi vaḍḍhamānā taṃ nīharitukāmā ahosi. Tassāpi mātā
tasmiṃyeva ghare vasati. Atha sā sāmikassa santike sassuyā
nānappakāraṃ dosaṃ vatvā paribhinditvā ahaṃ te mātaraṃ posetuṃ
na sakkomi mārehi nanti vatvā manussamaraṇaṃ nāma bhāriyaṃ
kathaṃ naṃ māremīti vutte niddokkamanakāle naṃ mañcakeneva gahetvā
suṃsumāranadiyaṃ khipissāma atha naṃ suṃsumārā khādissantīti āha.
Tuyhaṃ pana mātā kuhinti. Tassāyeva santike sayatīti. Tenahi
gaccha tassā nipannamañcake rajjuṃ bandhitvā saññaṃ karohīti. Atha
Sā tathā katvā katā me saññāti āha. Itaro thokaṃ
adhivāsehi manussā tāva sayantūti niddāyanto viya nipajjitvā
gantvā taṃ rajjuṃ bhariyāya mātu mañcake bandhitvā bhariyaṃ pabodhe vā
ubhopi gantvā mañcakeneva saddhiṃ ukkhipitvā nadiyaṃ pakkhipiṃsu.
Tattha naṃ niddāyamānaṃ suṃsumārā viddhaṃsetvā khādiṃsu. Punadivase
mātu parivattitabhāvaṃ ñatvā sāmi mama mātā māritā idāni
tava mātaraṃ mārehīti vatvā tenahi sādhūti vutte susāne cittakaṃ
katvā aggimhi naṃ pakkhipitvā māressāmāti āha. Atha naṃ
niddāyamānaṃ ubhopi susānaṃ netvā ṭhapayiṃsu. Tattha sāmiko bhariyaṃ
āha aggi te ābhatoti pammuṭṭhā na ābhato sāmīti.
Tenahi gantvā ānehīti. Na sakkhissāmi sāmi tayi gatepi ṭhātuṃ
na sakkhissāmi ubhopi gacchissāmāti. Tesu gatesu mahallikā
sītavātena pabodhitā susānabhāvaṃ ñatvā ime maṃ māretukāmā
aggiatthāya gatāti ca upadhāretvā na me balaṃ jānantīti ekaṃ
matakalevaraṃ gahetvā mañcake nipajjāpetvā upari pilotikāya
paṭicchādetvā sayaṃ palāyitvā tattheva leṇaguhaṃ pāvisi. Itare aggiṃ
āharitvā mahallikāti saññāya kalevaraṃ jhāpetvā pakkamiṃsu.
Atha ekena ca corena tasmiṃ guhaleṇe pubbe bhaṇḍikā ṭhapitā
so taṃ gṇhissāmīti āgantvā mahallikaṃ disvā ekā yakkhinī
bhavissati bhaṇḍikā me amanussapariggahitā jātāti ekaṃ bhūtavejjaṃ
ānesi. Atha vejjo mantaṃ karonto guhaṃ pāvisi. Atha naṃ
Sā āha nāhaṃ yakkhinī ehi ubhopi imaṃ dhanaṃ khādissāmāti.
Kathaṃ saddahitabbanti. Tava jivhaṃ mama jivhāya ṭhapehīti. So
tathā akāsi. Athassa sā jivhaṃ ḍaṃsitvā chinditvā pātesi.
Bhūtavejjo addhā esā yakkhinīti jivhāya lohitaṃ paggharanto
viravamāno palāyi. Atha mahallikāpi punadivase maṭṭhasāṭakaṃ
nivāsetvā nānāratanabhaṇḍikaṃ gahetvā gharaṃ agamāsi. Atha suṇisā
taṃ disvā kahaṃ te amma idaṃ laddhanti pucchi. Amma etasmiṃ
susāne dārucittakāya jhāpitā evarūpaṃ labhantīti. Tenahi amma
mayāpi sakkā laddhunti. Mādisī hutvā labhissasīti. Atha sā
pilandhanabhaṇḍikalobhena sāmikassa kathetvā tattha attānaṃ jhāpesi.
Atha naṃ punadivase sāmiko taṃ apassanto amma imāya ca
velāya tvaṃ āgatā suṇisā pana nāgacchatīti. Taṃ sutvā sā
taṃ are pāpapurisa kiṃ matā nāma āgacchantīti tajjetvā gāthamāha
        yamānayiṃ somanassaṃ    māliniṃ candanussadaṃ
        sā maṃ gharā nīharati   jātaṃ saraṇato bhayanti.
     Tattha somanassanti somanassaṃ uppādetvā somanassāti
vā pāṭho. Somanassarati hutvāti attho. Idaṃ vuttaṃ hoti
yamahaṃ imaṃ me nissāya putto puttadhītāhi vaḍḍhissatīti maññāmi
mahallikakāle posessatīti māliniṃ candanussadaṃ katvā alaṅkaritvā
somanassaṃ ānesiṃ sā maṃ ajja gharā nīharati saraṇato bhayaṃ
uppannanti.
     Iti mahārāja suṇisā viya sassuyā mahājanassa rājā paṭisaraṇaṃ
tato bhaye uppanne kiṃ sakkā kātuṃ sallakkhehi devāti. Taṃ sutvā
rājā tāta nāhaṃ tayā āhataṃ kāraṇaṃ jānāmi corameva
dehīti. So rājānaṃ rakkhissāmīti puna aparampi kāraṇaṃ āhari
     deva pubbe imasmiññeva nagare eko puriso patthanaṃ katvā
puttaṃ labhi. So tassa jātakāle putto me laddhoti pītisomanassa-
jāto taṃ posetvā vayappattakāle dārena saṃyojetvā aparabhāge
jaraṃ patvā kammantaṃ adhiṭṭhātuṃ nāsakkhi. Atha naṃ putto tvaṃ
kammaṃ kātuṃ na sakkosi ito nikkhamāti gehato nīhari. So
kicchena kasirena bhikkhāya jīvitaṃ kappento paridevamāno gāthamāha
       yena jātena nandissaṃ    yassa vibhavamicchisaṃ
       so maṃ gharā nicchubhati     jātaṃ saraṇato bhayanti.
     Tattha so manti so putto maṃ gharato nīharati svāhaṃ
bhikkhaṃ caritvā dukkhaṃ jīvāmi saraṇatoyeva me bhayaṃ jātanti.
     Mahārāja yathā pitā nāma mahallako paṭibalena puttena
rakkhitabbo evaṃ sabbopi janapado raññā rakkhitabbo idañca
bhayaṃ uppajjamānaṃ sabbasatte rakkhantassa rañño santikā uppannaṃ
iminā kāraṇena asuko nāma coroti jāna devāti. Taṃ sutvā
rājā tāta nāhaṃ kāraṇaṃ vā akāraṇaṃ vā jānāmi corameva
dehi tvaññeva vā coro hohīti evaṃ rājā punappunaṃ
māṇavaṃ anuyuñji. Atha naṃ so evamāha kiṃ pana mahārāja
Ekaṃseneva coraggahaṇaṃ ārocethāti. Āma tātāti. Tenahi
asuko ca asuko ca coroti parisamajjhe pakāsessāmīti. Evaṃ
karohi tātāti. So tassa vacanaṃ sutvā ayaṃ rājā attānaṃ
rakkhituṃ na detīti gaṇhissāmi idāni coranti sannipatite jānapade
āmantetvā imā dve gāthā āha
       suṇantu me jānapadā       negamā ca samāgatā
       yatodakaṃ tadādittaṃ         yato khemaṃ tato bhayaṃ
       rājā vilumpate raṭṭhaṃ      brāhmaṇo ca purohito
       attaguttā viharatha         jātaṃ saraṇato bhayanti.
     Tattha yatodakaṃ tadādittanti yaṃ udakaṃ tadeva ādittaṃ.
Yato khemanti yato rājato khemena bhavitabbaṃ tatova bhayaṃ
uppannaṃ. Attaguttā viharathāti tumhedāni anāthā jātā attānaṃ
mā vināsetha attanāva guttā hutvā attano santakaṃ dhanadhaññaṃ
rakkhatha rājā nāma mahājanassa paṭisaraṇabhūto tatova tumhākaṃ
bhayaṃ uppannaṃ rājā ca purohito ca vilopakhādakacorā sace
core gahetukāmattha ime dve gaṇhitvā kammakaraṇaṃ karothāti.
     Atha te tassa kathaṃ sutvā cintayiṃsu ayaṃ rājā rakkhaṇārahopi
samāno idāni aññassupari dosaṃ āropetvā attano bhaṇḍakaṃ
sayameva pokkharaṇiyaṃ ṭhapetvā coraṃ pariyesāpeti ito dāni
paṭṭhāya puna corakammassa akaraṇatthāya mārema naṃ pāparājānanti.
Atha te daṇḍamuggarādihatthā uṭṭhāya tattheva rājānañca purohitañca
Pothetvā jīvitakkhayaṃ pāpetvā mahāsattaṃ abhisiñcitvā rajje
patiṭṭhāpesuṃ.
     Iti satthā imaṃ dhammadesanaṃ āharitvā anacchariyaṃ upāsaka
paṭhaviyaṃ padasañjānanaṃ porāṇakapaṇḍitā evaṃ ākāse padaṃ jāniṃsūti
vatvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne
upāsako ca putto ca sotāpattiphale patiṭṭhitā. Tadā pitā
kassapo ahosi padakusalo māṇavo ahamevāti.
                   Padakusalajātakaṃ chaṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 39 page 364-380. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=7349              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=7349              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1255              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5242              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5286              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5286              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]