ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                       Padakusalajatakam
     bahussutanti idam sattha jetavane viharanto ekam darakam
arabbha kathesi.
     So kira savatthiyam kutumbikaputto sattavassakaleyeva
padakusalo ahosi. Athassa pita imam vimamsissamiti tassa ajanantasseva
mittagharam agamasi. So pitu gatatthanam apucchitvava tassa
padanusarena gantva pitu santike atthasi. Atha nam pita ekadivasamva
Pucchi tata tvam mayi tam ajanapetva gatepi katham mama
gatatthanam janasiti. Tata padam te sanjanami padakusalo
ahanti. Athassa vimamsanatthaya pita bhuttapataraso ghara
nikkhamitva anantaram pativissakagharam gantva tato tatiyam pavisitva
tatiyagharani nikkhamitva puna attano gharadvaram agantva tato
uttaradvaram gantva dvarena nikkhamitva nagaram vamam karonto
jetavanam gantva sattharam vanditva dhammam sunanto nisidi.
Darako kaham me pitati pucchitva na janamati vutte tassa
padanusarena anantaram pativissakagharam adim katva pitu gatamaggeneva
jetavanam gantva sattharam vanditva pitu santike atthasi.
Pitarapi katham tata mama idhagatabhavam annasiti puttho padam
sanjanitva padanusarena agatomhiti aha. Sattha kim kathesi
upasakati pucchitva bhante ayam darako padakusalo aham imam
vimamsanto imina nama upayena agato ayampi mam gehe
adisva mama padanusareneva agatoti vutte anacchariyam upasaka
bhumiyam padasanjananam poranakapandita akase padam sanjanimsuti
vatva tena yacito atitam ahari
     atite baranasiyam brahmadatte rajjam karente tassa aggamahesi
aticaritva ranna pucchita sace aham tumhe aticarami assamukhi
yakkhini homiti sapatham katva tato kalam katva ekasmim pabbatapade
assamukhi yakkhini hutva lenaguhayam vasamana mahaataviyam pubbantato
Aparantagamanamagge anusancarante manusse gahetva khadati. Sa
kira tini vassani vessavanam upatthahitva ayamato timsa yojane
vittharato panca yojane thane manusse khaditum labhi. Athekadivasam
eko addho mahaddhano mahabhogo abhirupo brahmano bahuhi
manussehi parivuto tam maggam abhiruhi. Tam disva yakkhini tussitva
pakkhandi. Parivaramanussa palayimsu. Sa vatavegena gantva
brahmanam ganhitva pitthiyam nipajjapetva guham gacchanti purisasamphassam
patilabhitva kilesavasena tasmim sineham uppadetva tam akhaditva
attano samikam akasi. Te ubhopi annamannam samaggasamvasam
vasimsu. Tato patthaya yakkhini manusse ganhanti vatthatandulateladinipi
gahetva tassa nanaggarasabhojanam upanetva attano manussamamsam
khadati. Gamanakale ca tassa palayanabhayena mahatiya silaya guhadvaram
pidahitva gacchati. Evam tesu sammodamanesu vasantesu bodhisatto
nibbattatthana cavitva brahmanam paticca tassa kucchismim patisandhim
ganhi. Sa dasamasaccayena puttam janetva putte ca brahmane
ca balavasineha hutva ubhopi posesi. Sa aparabhage putte
vuddhippatte puttam pitara saddhim antoguhayam pavesetva dvaram
pidahati. Athekadivasam bodhisatto tassa gatakalam natva silam
apanetva pitaram bahi akasi. Sa agantva kena sila
apanitati vatva amma maya  apanita andhakare nisiditum na
sakkomiti vutte puttasinehena na kinci avoca. Athekadivasam
Bodhisatto pitaram pucchi tata mayham matu mukham annadisam
tumhakam annadisam kim nu kho karananti. Tata tava mata
manussamamsakhadituka yakkhini mayam ubho manussati. Tata yadi
evam idha kasma vasama ehi manussapatham gacchamati. Tata
sace mayam palayissama ubhopi amhe tava mata maressatiti.
Bodhisatto ma bhayi tata tava manussapathasampadanam mama bharoti
pitaram samassasetva punadivase matari gataya pitaram gahetva palayi.
Yakkhini agantva te adisva vatavegena pakkhanditva te gahetva
brahmana kim palayasi kinte idha natthiti vatva bhadde ma
mam kujjhi puttote mam gahetva palayatiti vutte puttasinehena
nam kinci avatva te assasetva attano vasanatthanameva te
gahetva gata. Evam punapi tatiyadivase palayante anesi. Bodhi-
satto cintesi mayham matu paricchinnena okasena bhavitabbam yannunaham
imissa anapavattitthanasimam puccheyyam atha nam atikkamitva
palayissamati. So ekadivasam mataram gahetva ekamantam nisinno
amma matu santakam nama puttanam papunati akkhahi me attano
santakaya bhumiya paricchedanti aha. Sa sabbadisasu pabbatadi-
nimittani kathetva ayamato timsayojanam vittharato pancayojanam
thanam puttassa kathetva idam ettakam thanam sallakkhehi puttati
aha. So dve tayo divase atikkamitva matu atavim gatakale
pitaram khandhe aropetva matara dinnasannaya vatavegena pakkhanditva
Paricchedanaditiram sampapuni. Sapi agantva te apassanti
anubandhi. Bodhisatto pitaram gahetva nadimajjham agamasi. Sa
gantva naditire thatva attano paricchedam atikkantabhavam natva
tattheva thatva tata pitaram gahetva ehi mayham ko doso
tumhakam mam nissaya kim nama na sampajjati nivattetha samiti
puttanca patinca yaci. Atha brahmano nadim otari. Sa
puttameva yacanti tata ma evam kari patinivattahiti aha.
Amma mayam manussa tvam yakkhini na sakka sabbakalam tava
santike vasitunti neva nivattissamati. Neva nivattissasi tatati.
Ama ammati. Tata yadi na nivattissasi loke jivitam nama
dukkham sippam ajananta jivitum na sakkonti aham ekam cintamanim
nama vijjam janami tassanubhavena dvadasasamvaccharamatthake gatanampi
padanupadam viya sakka ganhitum ayam te jivika bhavissati ugganha
tata tam anaggham mantanti tatharupena dukkhena abhibhutapi puttasinehena
mantam adasi. Bodhisatto nadiya thitakova mataram vanditva hattha-
kacchaputam katva mantam gahetva mataram vanditva gaccha ammati
aha. Tata tumhesu anivattantesu mayham jivitam natthiti vatva gathamaha
        ehi putta nivattassu   ma anatham karohi me
        ajja puttam apassanti   yakkhini maranam gatati.
Yakkhinipi uram pahari. Tavadevassa puttasokena hadayam phali.
Sa maritva tattheva patita. Tada bodhisatto tassa matabhavam
Natva pitaram pakkositva matu santikam gantva cittakam katva
jhapetva ahalanam nibbapetva nanavannehi pupphehi pujetva
roditva paridevitva pitaram adaya baranasiyam gantva rajadvare
thatva padakusalo manavo dvare thitoti ranno pativedetva
tenahi agacchatuti vutte pavisitva rajanam vanditva tata
tvam kim sippam janasiti vutte deva dvadasasamvaccharamatthake hatabhandam
padanupadam gantva ganhitum janamiti aha. Tenahi mam upatthahiti.
Devasikam sahassam labhanto upatthahissamiti. Sadhu tata upatthahiti.
Raja devasikam sahassam dapesi. Athekadivasam purohito rajanam
aha maharaja mayam tassa manavassa sippanubhavena kassaci
kammassa akatatta tam sippam atthi va natthi vati na janama
vimamsissama tava nanti. Raja sadhuti sampaticchitva ubhopi
jana ratanagopakanam sannam datva ratanasaram gahetva pasada
oruyha rajanivesanantare tikkhattum avijjhitva nissenim attharitva
pakaramatthakena bahi otaritva vinicchayasalam pavisitva tattha
nisiditva punagantva nissenim attharitva pakaramatthakena otaritva
antepure pokkharaniya tiram gantva pokkharanim tikkhattum padakkhinam
katva otaritva antopokkharaniyam bhandam thapetva gantva
pasadam abhiruhimsu. Punadivase rajanivesanato cora kira ratanam
harimsuti ekakolahalam ahosi. Raja ajananto viya hutva
Bodhisattam pakkosapetva tata rajanivesanato bahuratanabhandam hatam
handa nam anuvijjhitum vattatiti aha. Maharaja dvadasasamvacchara-
matthake hatabhandam coranam padanupadam gantva aharanasamatthassa
mama anacchariyam ajja rattim hatam bhandam aharitum sakkhissami tam
ma cintayitthati. Tenahi tata aharati. So sadhu devati
vatva mataram vanditva mantam parivattetva mahatale thitova
maharaja dvinnam coranam padam pannayatiti vatva ranno ca
purohitassa ca padanusarena sirigabbham pavisitva tato nikkhamitva
pasada oruyha rajanivesanantare tikkhattum parigantva
pasadanusareneva pakarasamipam gantva pakare thatva maharaja
imasmim thane pakarato muncitva akase padam pannayati nissenim
dethati nissenim attharapetva pakaramatthakena otaritva
padanusareneva vinicchayasalam gantva puna rajanivesanam agantva nissenim
attharapetva pakaramatthakena oruyha pokkharanim gantva tikkhattum
padakkhinam katva maharaja cora imam pokkharanim otinnati
vatva attana thapitam viya bhandakam niharitva ranno datva
maharaja ime dve cora abhinnatamahacora imina maggena
rajanivesanam abhiruhimsuti aha. Mahajano tutthapahattho anguliyo
papphotesi. Celukkhepa pavattimsu. Raja cintesi ayam manavo
padanusarena gantva corehi thapitabhandathanameva manne janati
core pana gahetum na sakkotiti. Atha nam aha corehi hatabhandam
Tava no taya ahatam core pana no gahetva datum sakkhissasiti.
Maharaja idheva cora na dureti. Ko ca coro ko ca
coroti. Maharaja yo icchati sova coro hoti tumhakam
bhandakassa laddhakalato patthaya corehi ko attho ma
pucchathati. Tata aham tuyham devasikam sahassam dammi core me
gahetva dehiti. Maharaja dhane laddhe kim corehiti. Dhanatopi
no tata core laddhum vattatiti. Tenahi maharaja ime nama
corati tumhakam na kathessami atite pavattitakaranam pana vo
aharissami sace tumhe pannavanto tam karanam janathati so
evam vatva atitam ahari
     maharaja atite baranasito avidure naditiragamake patali nama
eko natamanavo vasati. So ekasmim ussavadivase bhariyam adaya
baranasim pavisitva naccitva gayitva dhanam labhitva ussavapariyosane
bahum surabhattam gahapetva attano gamam gacchanto naditiram patva
navodakam agacchantam disva bhattam bhunjitva suram pivanto nisiditva
matto attano balam ajananto mahavinam givaya bandhitva nadim
otaritva gamissamiti bhariyam hatthe gahetva nadim otari.
Vinachiddehi udakam pavisi. Atha nam sa vina udake osidapesi.
Bhariya panassa osidanabhavam natva tam vissajjetva uttaritva
tire atthasi. Natapatali sakim ummujjati sakim nimmujjati udakam
pivitva uddhumatodaro ahosi. Athassa bhariya cintesi mayham
Samiko idani marissati ekam gitakam yacitva parisamajjhe tam
gayanti jivitam kappessamiti cintetva sami tvam udake nimmujjasi
ekam me gitakam dehi tena jivitam kappessamiti vatva gathamaha
        bahussutam cittakatham      ganga vahati patalim
        vuyhamanaka bhaddante   ekam me dehi gathakanti.
     Tattha gathakanti khuddakagatham.
     Atha nam natapatali bhadde katham te gitakam dassami idani
mahajanassa patisaranabhutam udakam maressatiti vatva gathamaha
        yena sincanti dukkhitam   yena sincanti aturam
        tassa majjhe marissami  jatam saranato bhayanti.
     Bodhisatto imam gatham dassetva maharaja yatha udakam
mahajanassa patisaranam tatha rajanopi tesam santika bhaye uppajja-
mane tam bhayam ko patibahissatiti vatva maharaja idam karanam
paticchannam maya pana panditavedaniyam katva kathitam janahi
maharajati aha. Tata aham evarupam paticchannam katham janami
core me gahetva dehiti aha. Athassa mahasatto tenahi
maharaja idam sutva janahiti aparampi karanam ahari
     deva pubbe imissa ca baranasiya dvaragame eko
kumbhakaro bhajanatthaya mattikam aharanto ekasminneva thane
nibaddham ganhitva antopabbharam mahantam avatam khani. Athekadivasam
tassa mattikam ganhantassa akalamahamegho utthahitva mahavutthim
Patesi. Udakam avattharamanam avatam patesi. Tenassa matthako
bhijji. So paridevanto gathamaha
        yattha vijani ruhanti    satta yattha patitthita
        sa me sisam nippileti  jatam saranato bhayanti.
     Tattha nippiletiti nipatitva pileti bhindati.
     Yatha hi deva mahajanassa patisaranabhuta mahapathavi kumbhakarassa
sisam bhindi evam mahapathavisame sabbalokassa patisarane narinde
utthaya corakammam karonte ko patibahissati sakkhissasi maharaja
evam paticchadetva kathitam coram janitunti. Tata mayham paticchanna-
karanam natthi ayam coroti evam me coram gahetva dehiti.
So rajanam rakkhanto tvam coroti avatva aparampi udaharanam
ahari
     maharaja pubbe imasmimyeva nagare ekassa purisassa gehe
aditte so anto pavisitva bhandakam niharati annam anapesi.
Tasmim pavisitva niharante gehadvaram pidahi. So dhumandho
hutva nikkhamanamaggam alabhanto uppannadahadukkho hutva anto
thito paridevanto gathamaha
        yena bhattani paccanti   sitam yena vihannati
        so mam dahati gattani    jatam saranato bhayanti.
     Tattha so mam dahatiti so me dahati. Ayameva va patho.
     Maharaja aggi viya mahajanassa patisaranabhuto eko manusso
Ratanabhandikam hari ma mam coram pucchasiti. Tata mayham coram
dehiyevati. So rajanam tvam coroti avatva aparampi udaharanam
ahari
     deva pubbe imasmimyeva nagare eko puriso atibahum bhunjitva
jirapetum asakkonto vedanapatto hutva paridevanto gathamaha
        yena bhattena yapenti   puthu brahmanakhattiya
        so mam bhutto byapadi   jatam saranato bhayanti.
     Tattha so mam bhutto byapaditi so odano bhutto mam
byapadeti mareti.
     Maharaja bhattam viya mahajanassa patisaranabhuto eko bhandakam
hari tasmim laddhe kim coram pucchasiti. Tata sakkonto coram
me dehiti. So aparampi udaharanam ahari
     maharaja pubbe imasmimyeva nagare ekassa vato utthahitva
gattani bhanji. So paridevanto gathamaha
        gimhanam pacchime mase   vatamicchanti pandita
        so me bhanjati gattani   jatam saranato bhayanti.
     Iti maharaja saranato bhayam uppannam janetam karananti.
Tata corameva dehiti. So tassa sannapanattham aparampi
udaharanam ahari
     maharaja atite himavantappadese sakhavitapasampanno maharukkho
ahosi anekasahassanam sakunanam nivaso. Tassa dve sakha
Annamannam ghattesum. Tato dhumo uppajji aggicunnani
patimsu. Tam disva sakunajetthako gathamaha
        yam nissita jagatiruham    (vihangama) soyam aggim pamuncati
        disva bhajatha vankanga  jatam saranato bhayanti.
     Tattha jagatiruhanti mahiruham.
     Yatha hi deva rukkho pakkhinam patisaranam evam raja
mahajanassa tasmim corikam karonte ko patibahissati sallakkhehi
devati. Tata mayham corameva dehiti. Athassa so aparampi
udaharanam ahari
     maharaja ekasmim kasikagame annatarassa kulassa pacchimabhage
kakkhalasumsumaranadi atthi. Tassa ca kulassa ekova putto tassa
pitari kalakate mataram patijaggi. Tassa mata anicchamanassevekam
kuladhitaram anesi. Atha sa pubbabhage sassum sampiyayitva paccha
puttadhitahi vaddhamana tam niharitukama ahosi. Tassapi mata
tasmimyeva ghare vasati. Atha sa samikassa santike sassuya
nanappakaram dosam vatva paribhinditva aham te mataram posetum
na sakkomi marehi nanti vatva manussamaranam nama bhariyam
katham nam maremiti vutte niddokkamanakale nam mancakeneva gahetva
sumsumaranadiyam khipissama atha nam sumsumara khadissantiti aha.
Tuyham pana mata kuhinti. Tassayeva santike sayatiti. Tenahi
gaccha tassa nipannamancake rajjum bandhitva sannam karohiti. Atha
Sa tatha katva kata me sannati aha. Itaro thokam
adhivasehi manussa tava sayantuti niddayanto viya nipajjitva
gantva tam rajjum bhariyaya matu mancake bandhitva bhariyam pabodhe va
ubhopi gantva mancakeneva saddhim ukkhipitva nadiyam pakkhipimsu.
Tattha nam niddayamanam sumsumara viddhamsetva khadimsu. Punadivase
matu parivattitabhavam natva sami mama mata marita idani
tava mataram marehiti vatva tenahi sadhuti vutte susane cittakam
katva aggimhi nam pakkhipitva maressamati aha. Atha nam
niddayamanam ubhopi susanam netva thapayimsu. Tattha samiko bhariyam
aha aggi te abhatoti pammuttha na abhato samiti.
Tenahi gantva anehiti. Na sakkhissami sami tayi gatepi thatum
na sakkhissami ubhopi gacchissamati. Tesu gatesu mahallika
sitavatena pabodhita susanabhavam natva ime mam maretukama
aggiatthaya gatati ca upadharetva na me balam janantiti ekam
matakalevaram gahetva mancake nipajjapetva upari pilotikaya
paticchadetva sayam palayitva tattheva lenaguham pavisi. Itare aggim
aharitva mahallikati sannaya kalevaram jhapetva pakkamimsu.
Atha ekena ca corena tasmim guhalene pubbe bhandika thapita
so tam gnhissamiti agantva mahallikam disva eka yakkhini
bhavissati bhandika me amanussapariggahita jatati ekam bhutavejjam
anesi. Atha vejjo mantam karonto guham pavisi. Atha nam
Sa aha naham yakkhini ehi ubhopi imam dhanam khadissamati.
Katham saddahitabbanti. Tava jivham mama jivhaya thapehiti. So
tatha akasi. Athassa sa jivham damsitva chinditva patesi.
Bhutavejjo addha esa yakkhiniti jivhaya lohitam paggharanto
viravamano palayi. Atha mahallikapi punadivase matthasatakam
nivasetva nanaratanabhandikam gahetva gharam agamasi. Atha sunisa
tam disva kaham te amma idam laddhanti pucchi. Amma etasmim
susane darucittakaya jhapita evarupam labhantiti. Tenahi amma
mayapi sakka laddhunti. Madisi hutva labhissasiti. Atha sa
pilandhanabhandikalobhena samikassa kathetva tattha attanam jhapesi.
Atha nam punadivase samiko tam apassanto amma imaya ca
velaya tvam agata sunisa pana nagacchatiti. Tam sutva sa
tam are papapurisa kim mata nama agacchantiti tajjetva gathamaha
        yamanayim somanassam    malinim candanussadam
        sa mam ghara niharati   jatam saranato bhayanti.
     Tattha somanassanti somanassam uppadetva somanassati
va patho. Somanassarati hutvati attho. Idam vuttam hoti
yamaham imam me nissaya putto puttadhitahi vaddhissatiti mannami
mahallikakale posessatiti malinim candanussadam katva alankaritva
somanassam anesim sa mam ajja ghara niharati saranato bhayam
uppannanti.
     Iti maharaja sunisa viya sassuya mahajanassa raja patisaranam
tato bhaye uppanne kim sakka katum sallakkhehi devati. Tam sutva
raja tata naham taya ahatam karanam janami corameva
dehiti. So rajanam rakkhissamiti puna aparampi karanam ahari
     deva pubbe imasminneva nagare eko puriso patthanam katva
puttam labhi. So tassa jatakale putto me laddhoti pitisomanassa-
jato tam posetva vayappattakale darena samyojetva aparabhage
jaram patva kammantam adhitthatum nasakkhi. Atha nam putto tvam
kammam katum na sakkosi ito nikkhamati gehato nihari. So
kicchena kasirena bhikkhaya jivitam kappento paridevamano gathamaha
       yena jatena nandissam    yassa vibhavamicchisam
       so mam ghara nicchubhati     jatam saranato bhayanti.
     Tattha so manti so putto mam gharato niharati svaham
bhikkham caritva dukkham jivami saranatoyeva me bhayam jatanti.
     Maharaja yatha pita nama mahallako patibalena puttena
rakkhitabbo evam sabbopi janapado ranna rakkhitabbo idanca
bhayam uppajjamanam sabbasatte rakkhantassa ranno santika uppannam
imina karanena asuko nama coroti jana devati. Tam sutva
raja tata naham karanam va akaranam va janami corameva
dehi tvanneva va coro hohiti evam raja punappunam
manavam anuyunji. Atha nam so evamaha kim pana maharaja
Ekamseneva coraggahanam arocethati. Ama tatati. Tenahi
asuko ca asuko ca coroti parisamajjhe pakasessamiti. Evam
karohi tatati. So tassa vacanam sutva ayam raja attanam
rakkhitum na detiti ganhissami idani coranti sannipatite janapade
amantetva ima dve gatha aha
       sunantu me janapada       negama ca samagata
       yatodakam tadadittam         yato khemam tato bhayam
       raja vilumpate rattham      brahmano ca purohito
       attagutta viharatha         jatam saranato bhayanti.
     Tattha yatodakam tadadittanti yam udakam tadeva adittam.
Yato khemanti yato rajato khemena bhavitabbam tatova bhayam
uppannam. Attagutta viharathati tumhedani anatha jata attanam
ma vinasetha attanava gutta hutva attano santakam dhanadhannam
rakkhatha raja nama mahajanassa patisaranabhuto tatova tumhakam
bhayam uppannam raja ca purohito ca vilopakhadakacora sace
core gahetukamattha ime dve ganhitva kammakaranam karothati.
     Atha te tassa katham sutva cintayimsu ayam raja rakkhanarahopi
samano idani annassupari dosam aropetva attano bhandakam
sayameva pokkharaniyam thapetva coram pariyesapeti ito dani
patthaya puna corakammassa akaranatthaya marema nam paparajananti.
Atha te dandamuggaradihattha utthaya tattheva rajananca purohitanca
Pothetva jivitakkhayam papetva mahasattam abhisincitva rajje
patitthapesum.
     Iti sattha imam dhammadesanam aharitva anacchariyam upasaka
pathaviyam padasanjananam poranakapandita evam akase padam janimsuti
vatva saccani pakasetva jatakam samodhanesi. Saccapariyosane
upasako ca putto ca sotapattiphale patitthita. Tada pita
kassapo ahosi padakusalo manavo ahamevati.
                   Padakusalajatakam chatthamam.



             The Pali Atthakatha in Roman Book 39 page 364-380. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=7349&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=7349&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1255              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5242              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5286              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5286              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]