ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Padakusalajātakaṃ
     bahussutanti idaṃ satthā jetavane viharanto ekaṃ dārakaṃ
ārabbha kathesi.
     So kira sāvatthiyaṃ kuṭumbikaputto sattavassakāleyeva
padakusalo ahosi. Athassa pitā imaṃ vīmaṃsissāmīti tassa ajānantasseva
mittagharaṃ agamāsi. So pitu gataṭṭhānaṃ apucchitvāva tassa
padānusārena gantvā pitu santike aṭṭhāsi. Atha naṃ pitā ekadivasaṃva

--------------------------------------------------------------------------------------------- page365.

Pucchi tāta tvaṃ mayi taṃ ajānāpetvā gatepi kathaṃ mama gataṭṭhānaṃ jānāsīti. Tāta padaṃ te sañjānāmi padakusalo ahanti. Athassa vīmaṃsanatthāya pitā bhuttapātarāso gharā nikkhamitvā anantaraṃ paṭivissakagharaṃ gantvā tato tatiyaṃ pavisitvā tatiyagharāni nikkhamitvā puna attano gharadvāraṃ āgantvā tato uttaradvāraṃ gantvā dvārena nikkhamitvā nagaraṃ vāmaṃ karonto jetavanaṃ gantvā satthāraṃ vanditvā dhammaṃ suṇanto nisīdi. Dārako kahaṃ me pitāti pucchitvā na jānāmāti vutte tassa padānusārena anantaraṃ paṭivissakagharaṃ ādiṃ katvā pitu gatamaggeneva jetavanaṃ gantvā satthāraṃ vanditvā pitu santike aṭṭhāsi. Pitarāpi kathaṃ tāta mama idhāgatabhāvaṃ aññāsīti puṭṭho padaṃ sañjānitvā padānusārena āgatomhīti āha. Satthā kiṃ kathesi upāsakāti pucchitvā bhante ayaṃ dārako padakusalo ahaṃ imaṃ vīmaṃsanto iminā nāma upāyena āgato ayampi maṃ gehe adisvā mama padānusāreneva āgatoti vutte anacchariyaṃ upāsaka bhūmiyaṃ padasañjānanaṃ porāṇakapaṇḍitā ākāse padaṃ sañjāniṃsūti vatvā tena yācito atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa aggamahesī aticaritvā raññā pucchitā sace ahaṃ tumhe aticarāmi assamukhī yakkhinī homīti sapathaṃ katvā tato kālaṃ katvā ekasmiṃ pabbatapāde assamukhī yakkhinī hutvā leṇaguhāyaṃ vasamānā mahāaṭaviyaṃ pubbantato

--------------------------------------------------------------------------------------------- page366.

Aparantagamanamagge anusañcarante manusse gahetvā khādati. Sā kira tīṇi vassāni vessavaṇaṃ upaṭṭhahitvā āyāmato tiṃsa yojane vitthārato pañca yojane ṭhāne manusse khādituṃ labhi. Athekadivasaṃ eko aḍḍho mahaddhano mahābhogo abhirūpo brāhmaṇo bahūhi manussehi parivuto taṃ maggaṃ abhirūhi. Taṃ disvā yakkhinī tussitvā pakkhandi. Parivāramanussā palāyiṃsu. Sā vātavegena gantvā brāhmaṇaṃ gaṇhitvā piṭṭhiyaṃ nipajjāpetvā guhaṃ gacchantī purisasamphassaṃ paṭilabhitvā kilesavasena tasmiṃ sinehaṃ uppādetvā taṃ akhāditvā attano sāmikaṃ akāsi. Te ubhopi aññamaññaṃ samaggasaṃvāsaṃ vasiṃsu. Tato paṭṭhāya yakkhinī manusse gaṇhantī vatthataṇḍulatelādīnipi gahetvā tassa nānaggarasabhojanaṃ upanetvā attano manussamaṃsaṃ khādati. Gamanakāle ca tassa palāyanabhayena mahatiyā silāya guhadvāraṃ pidahitvā gacchati. Evaṃ tesu sammodamānesu vasantesu bodhisatto nibbattaṭṭhānā cavitvā brāhmaṇaṃ paṭicca tassā kucchismiṃ paṭisandhiṃ gaṇhi. Sā dasamāsaccayena puttaṃ janetvā putte ca brāhmaṇe ca balavasinehā hutvā ubhopi posesi. Sā aparabhāge putte vuḍḍhippatte puttaṃ pitarā saddhiṃ antoguhāyaṃ pavesetvā dvāraṃ pidahati. Athekadivasaṃ bodhisatto tassā gatakālaṃ ñatvā silaṃ apanetvā pitaraṃ bahi akāsi. Sā āgantvā kena silā apanītāti vatvā amma mayā apanītā andhakāre nisīdituṃ na sakkomīti vutte puttasinehena na kiñci avoca. Athekadivasaṃ

--------------------------------------------------------------------------------------------- page367.

Bodhisatto pitaraṃ pucchi tāta mayhaṃ mātu mukhaṃ aññādisaṃ tumhākaṃ aññādisaṃ kiṃ nu kho kāraṇanti. Tāta tava mātā manussamaṃsakhāditukā yakkhinī mayaṃ ubho manussāti. Tāta yadi evaṃ idha kasmā vasāma ehi manussapathaṃ gacchāmāti. Tāta sace mayaṃ palāyissāma ubhopi amhe tava mātā māressatīti. Bodhisatto mā bhāyi tāta tava manussapathasampādanaṃ mama bhāroti pitaraṃ samassāsetvā punadivase mātari gatāya pitaraṃ gahetvā palāyi. Yakkhinī āgantvā te adisvā vātavegena pakkhanditvā te gahetvā brāhmaṇa kiṃ palāyasi kinte idha natthīti vatvā bhadde mā maṃ kujjhi puttote maṃ gahetvā palāyatīti vutte puttasinehena naṃ kiñci avatvā te assāsetvā attano vasanaṭṭhānameva te gahetvā gatā. Evaṃ punapi tatiyadivase palāyante ānesi. Bodhi- satto cintesi mayhaṃ mātu paricchinnena okāsena bhavitabbaṃ yannūnāhaṃ imissā āṇāpavattiṭṭhānasīmaṃ puccheyyaṃ atha naṃ atikkamitvā palāyissāmāti. So ekadivasaṃ mātaraṃ gahetvā ekamantaṃ nisinno amma mātu santakaṃ nāma puttānaṃ pāpuṇāti akkhāhi me attano santakāya bhūmiyā paricchedanti āha. Sā sabbadisāsu pabbatādi- nimittāni kathetvā āyāmato tiṃsayojanaṃ vitthārato pañcayojanaṃ ṭhānaṃ puttassa kathetvā idaṃ ettakaṃ ṭhānaṃ sallakkhehi puttāti āha. So dve tayo divase atikkamitvā mātu aṭaviṃ gatakāle pitaraṃ khandhe āropetvā mātarā dinnasaññāya vātavegena pakkhanditvā

--------------------------------------------------------------------------------------------- page368.

Paricchedanadītīraṃ sampāpuṇi. Sāpi āgantvā te apassantī anubandhi. Bodhisatto pitaraṃ gahetvā nadīmajjhaṃ agamāsi. Sā gantvā nadītīre ṭhatvā attano paricchedaṃ atikkantabhāvaṃ ñatvā tattheva ṭhatvā tāta pitaraṃ gahetvā ehi mayhaṃ ko doso tumhākaṃ maṃ nissāya kiṃ nāma na sampajjati nivattetha sāmīti puttañca patiñca yāci. Atha brāhmaṇo nadiṃ otari. Sā puttameva yācantī tāta mā evaṃ kari paṭinivattāhīti āha. Amma mayaṃ manussā tvaṃ yakkhinī na sakkā sabbakālaṃ tava santike vasitunti neva nivattissāmāti. Neva nivattissasi tātāti. Āma ammāti. Tāta yadi na nivattissasi loke jīvitaṃ nāma dukkhaṃ sippaṃ ajānantā jīvituṃ na sakkonti ahaṃ ekaṃ cintāmaṇiṃ nāma vijjaṃ jānāmi tassānubhāvena dvādasasaṃvaccharamatthake gatānampi padānupadaṃ viya sakkā gaṇhituṃ ayaṃ te jīvikā bhavissati uggaṇha tāta taṃ anagghaṃ mantanti tathārūpena dukkhena abhibhūtāpi puttasinehena mantaṃ adāsi. Bodhisatto nadiyā ṭhitakova mātaraṃ vanditvā hattha- kacchapuṭaṃ katvā mantaṃ gahetvā mātaraṃ vanditvā gaccha ammāti āha. Tāta tumhesu anivattantesu mayhaṃ jīvitaṃ natthīti vatvā gāthamāha ehi putta nivattassu mā anāthaṃ karohi me ajja puttaṃ apassantī yakkhinī maraṇaṃ gatāti. Yakkhinīpi uraṃ pahari. Tāvadevassā puttasokena hadayaṃ phali. Sā maritvā tattheva patitā. Tadā bodhisatto tassā matabhāvaṃ

--------------------------------------------------------------------------------------------- page369.

Ñatvā pitaraṃ pakkositvā mātu santikaṃ gantvā cittakaṃ katvā jhāpetvā āhaḷanaṃ nibbāpetvā nānāvaṇṇehi pupphehi pūjetvā roditvā paridevitvā pitaraṃ ādāya bārāṇasiyaṃ gantvā rājadvāre ṭhatvā padakusalo māṇavo dvāre ṭhitoti rañño paṭivedetvā tenahi āgacchatūti vutte pavisitvā rājānaṃ vanditvā tāta tvaṃ kiṃ sippaṃ jānāsīti vutte deva dvādasasaṃvaccharamatthake hatabhaṇḍaṃ padānupadaṃ gantvā gaṇhituṃ jānāmīti āha. Tenahi maṃ upaṭṭhāhīti. Devasikaṃ sahassaṃ labhanto upaṭṭhahissāmīti. Sādhu tāta upaṭṭhahīti. Rājā devasikaṃ sahassaṃ dāpesi. Athekadivasaṃ purohito rājānaṃ āha mahārāja mayaṃ tassa māṇavassa sippānubhāvena kassaci kammassa akatattā taṃ sippaṃ atthi vā natthi vāti na jānāma vīmaṃsissāma tāva nanti. Rājā sādhūti sampaṭicchitvā ubhopi janā ratanagopakānaṃ saññaṃ datvā ratanasāraṃ gahetvā pāsādā oruyha rājanivesanantare tikkhattuṃ āvijjhitvā nisseṇiṃ attharitvā pākāramatthakena bahi otaritvā vinicchayasālaṃ pavisitvā tattha nisīditvā punāgantvā nisseṇiṃ attharitvā pākāramatthakena otaritvā antepure pokkharaṇiyā tīraṃ gantvā pokkharaṇiṃ tikkhattuṃ padakkhiṇaṃ katvā otaritvā antopokkharaṇiyaṃ bhaṇḍaṃ ṭhapetvā gantvā pāsādaṃ abhirūhiṃsu. Punadivase rājanivesanato corā kira ratanaṃ hariṃsūti ekakolāhalaṃ ahosi. Rājā ajānanto viya hutvā

--------------------------------------------------------------------------------------------- page370.

Bodhisattaṃ pakkosāpetvā tāta rājanivesanato bahuratanabhaṇḍaṃ hataṃ handa naṃ anuvijjhituṃ vaṭṭatīti āha. Mahārāja dvādasasaṃvacchara- matthake hatabhaṇḍaṃ corānaṃ padānupadaṃ gantvā āharaṇasamatthassa mama anacchariyaṃ ajja rattiṃ hataṃ bhaṇḍaṃ āharituṃ sakkhissāmi taṃ mā cintayitthāti. Tenahi tāta āharāti. So sādhu devāti vatvā mātaraṃ vanditvā mantaṃ parivattetvā mahātale ṭhitova mahārāja dvinnaṃ corānaṃ padaṃ paññāyatīti vatvā rañño ca purohitassa ca padānusārena sirigabbhaṃ pavisitvā tato nikkhamitvā pāsādā oruyha rājanivesanantare tikkhattuṃ parigantvā pāsādānusāreneva pākārasamīpaṃ gantvā pākāre ṭhatvā mahārāja imasmiṃ ṭhāne pākārato muñcitvā ākāse padaṃ paññāyati nisseṇiṃ dethāti nisseṇiṃ attharāpetvā pākāramatthakena otaritvā padānusāreneva vinicchayasālaṃ gantvā puna rājanivesanaṃ āgantvā nisseṇiṃ attharāpetvā pākāramatthakena oruyha pokkharaṇiṃ gantvā tikkhattuṃ padakkhiṇaṃ katvā mahārāja corā imaṃ pokkharaṇiṃ otiṇṇāti vatvā attanā ṭhapitaṃ viya bhaṇḍakaṃ nīharitvā rañño datvā mahārāja ime dve corā abhiññātamahācorā iminā maggena rājanivesanaṃ abhirūhiṃsūti āha. Mahājano tuṭṭhapahaṭṭho aṅguliyo papphoṭesi. Celukkhepā pavattiṃsu. Rājā cintesi ayaṃ māṇavo padānusārena gantvā corehi ṭhapitabhaṇḍaṭhānameva maññe jānāti core pana gahetuṃ na sakkotīti. Atha naṃ āha corehi hatabhaṇḍaṃ

--------------------------------------------------------------------------------------------- page371.

Tāva no tayā āhataṃ core pana no gahetvā dātuṃ sakkhissasīti. Mahārāja idheva corā na dūreti. Ko ca coro ko ca coroti. Mahārāja yo icchati sova coro hoti tumhākaṃ bhaṇḍakassa laddhakālato paṭṭhāya corehi ko attho mā pucchathāti. Tāta ahaṃ tuyhaṃ devasikaṃ sahassaṃ dammi core me gahetvā dehīti. Mahārāja dhane laddhe kiṃ corehīti. Dhanatopi no tāta core laddhuṃ vaṭṭatīti. Tenahi mahārāja ime nāma corāti tumhākaṃ na kathessāmi atīte pavattitakāraṇaṃ pana vo āharissāmi sace tumhe paññavanto taṃ kāraṇaṃ jānathāti so evaṃ vatvā atītaṃ āhari mahārāja atīte bārāṇasito avidūre nadītīragāmake pāṭalī nāma eko naṭamāṇavo vasati. So ekasmiṃ ussavadivase bhariyaṃ ādāya bārāṇasiṃ pavisitvā naccitvā gāyitvā dhanaṃ labhitvā ussavapariyosāne bahuṃ surābhattaṃ gāhāpetvā attano gāmaṃ gacchanto nadītīraṃ patvā navodakaṃ āgacchantaṃ disvā bhattaṃ bhuñjitvā suraṃ pivanto nisīditvā matto attano balaṃ ajānanto mahāvīṇaṃ gīvāya bandhitvā nadiṃ otaritvā gamissāmīti bhariyaṃ hatthe gahetvā nadiṃ otari. Vīṇāchiddehi udakaṃ pāvisi. Atha naṃ sā vīṇā udake osīdāpesi. Bhariyā panassa osīdanabhāvaṃ ñatvā taṃ vissajjetvā uttaritvā tīre aṭṭhāsi. Naṭapāṭalī sakiṃ ummujjati sakiṃ nimmujjati udakaṃ pivitvā uddhumātodaro ahosi. Athassa bhariyā cintesi mayhaṃ

--------------------------------------------------------------------------------------------- page372.

Sāmiko idāni marissati ekaṃ gītakaṃ yācitvā parisamajjhe taṃ gāyantī jīvitaṃ kappessāmīti cintetvā sāmi tvaṃ udake nimmujjasi ekaṃ me gītakaṃ dehi tena jīvitaṃ kappessāmīti vatvā gāthamāha bahussutaṃ cittakathaṃ gaṅgā vahati pāṭaliṃ vuyhamānaka bhaddante ekaṃ me dehi gāthakanti. Tattha gāthakanti khuddakagāthaṃ. Atha naṃ naṭapāṭalī bhadde kathaṃ te gītakaṃ dassāmi idāni mahājanassa paṭisaraṇabhūtaṃ udakaṃ māressatīti vatvā gāthamāha yena siñcanti dukkhitaṃ yena siñcanti āturaṃ tassa majjhe marissāmi jātaṃ saraṇato bhayanti. Bodhisatto imaṃ gāthaṃ dassetvā mahārāja yathā udakaṃ mahājanassa paṭisaraṇaṃ tathā rājānopi tesaṃ santikā bhaye uppajja- māne taṃ bhayaṃ ko paṭibāhissatīti vatvā mahārāja idaṃ kāraṇaṃ paṭicchannaṃ mayā pana paṇḍitavedanīyaṃ katvā kathitaṃ jānāhi mahārājāti āha. Tāta ahaṃ evarūpaṃ paṭicchannaṃ kathaṃ jānāmi core me gahetvā dehīti āha. Athassa mahāsatto tenahi mahārāja idaṃ sutvā jānāhīti aparampi kāraṇaṃ āhari deva pubbe imissā ca bārāṇasiyā dvāragāme eko kumbhakāro bhājanatthāya mattikaṃ āharanto ekasmiññeva ṭhāne nibaddhaṃ gaṇhitvā antopabbhāraṃ mahantaṃ āvāṭaṃ khaṇi. Athekadivasaṃ tassa mattikaṃ gaṇhantassa akālamahāmegho uṭṭhahitvā mahāvuṭṭhiṃ

--------------------------------------------------------------------------------------------- page373.

Pātesi. Udakaṃ avattharamānaṃ āvāṭaṃ pātesi. Tenassa matthako bhijji. So paridevanto gāthamāha yattha vījāni rūhanti sattā yattha patiṭṭhitā sā me sīsaṃ nippīḷeti jātaṃ saraṇato bhayanti. Tattha nippīḷetīti nipatitvā pīḷeti bhindati. Yathā hi deva mahājanassa paṭisaraṇabhūtā mahāpaṭhavī kumbhakārassa sīsaṃ bhindi evaṃ mahāpaṭhavīsame sabbalokassa paṭisaraṇe narinde uṭṭhāya corakammaṃ karonte ko paṭibāhissati sakkhissasi mahārāja evaṃ paṭicchādetvā kathitaṃ coraṃ jānitunti. Tāta mayhaṃ paṭicchanna- kāraṇaṃ natthi ayaṃ coroti evaṃ me coraṃ gahetvā dehīti. So rājānaṃ rakkhanto tvaṃ coroti avatvā aparampi udāharaṇaṃ āhari mahārāja pubbe imasmiṃyeva nagare ekassa purisassa gehe āditte so anto pavisitvā bhaṇḍakaṃ nīharāti aññaṃ āṇāpesi. Tasmiṃ pavisitvā nīharante gehadvāraṃ pidahi. So dhūmandho hutvā nikkhamanamaggaṃ alabhanto uppannaḍāhadukkho hutvā anto ṭhito paridevanto gāthamāha yena bhattāni paccanti sītaṃ yena vihaññati so maṃ ḍahati gattāni jātaṃ saraṇato bhayanti. Tattha so maṃ ḍahatīti so me ḍāhati. Ayameva vā pāṭho. Mahārāja aggi viya mahājanassa paṭisaraṇabhūto eko manusso

--------------------------------------------------------------------------------------------- page374.

Ratanabhaṇḍikaṃ hari mā maṃ coraṃ pucchasīti. Tāta mayhaṃ coraṃ dehiyevāti. So rājānaṃ tvaṃ coroti avatvā aparampi udāharaṇaṃ āhari deva pubbe imasmiṃyeva nagare eko puriso atibahuṃ bhuñjitvā jīrāpetuṃ asakkonto vedanāpatto hutvā paridevanto gāthamāha yena bhattena yāpenti puthū brāhmaṇakhattiyā so maṃ bhutto byāpādi jātaṃ saraṇato bhayanti. Tattha so maṃ bhutto byāpādīti so odano bhutto maṃ byāpādeti māreti. Mahārāja bhattaṃ viya mahājanassa paṭisaraṇabhūto eko bhaṇḍakaṃ hari tasmiṃ laddhe kiṃ coraṃ pucchasīti. Tāta sakkonto coraṃ me dehīti. So aparampi udāharaṇaṃ āhari mahārāja pubbe imasmiṃyeva nagare ekassa vāto uṭṭhahitvā gattāni bhañji. So paridevanto gāthamāha gimhānaṃ pacchime māse vātamicchanti paṇḍitā so me bhañjati gattāni jātaṃ saraṇato bhayanti. Iti mahārāja saraṇato bhayaṃ uppannaṃ jānetaṃ kāraṇanti. Tāta corameva dehīti. So tassa saññāpanatthaṃ aparampi udāharaṇaṃ āhari mahārāja atīte himavantappadese sākhāviṭapasampanno mahārukkho ahosi anekasahassānaṃ sakuṇānaṃ nivāso. Tassa dve sākhā

--------------------------------------------------------------------------------------------- page375.

Aññamaññaṃ ghaṭṭesuṃ. Tato dhūmo uppajji aggicuṇṇāni patiṃsu. Taṃ disvā sakuṇajeṭṭhako gāthamāha yaṃ nissitā jagatiruhaṃ (vihaṅgamā) soyaṃ aggiṃ pamuñcati disvā bhajatha vaṅkaṅgā jātaṃ saraṇato bhayanti. Tattha jagatiruhanti mahiruhaṃ. Yathā hi deva rukkho pakkhīnaṃ paṭisaraṇaṃ evaṃ rājā mahājanassa tasmiṃ corikaṃ karonte ko paṭibāhissati sallakkhehi devāti. Tāta mayhaṃ corameva dehīti. Athassa so aparampi udāharaṇaṃ āhari mahārāja ekasmiṃ kāsikagāme aññatarassa kulassa pacchimabhāge kakkhalasuṃsumāranadī atthi. Tassa ca kulassa ekova putto tassa pitari kālakate mātaraṃ paṭijaggi. Tassa mātā anicchamānassevekaṃ kuladhītaraṃ ānesi. Atha sā pubbabhāge sassuṃ sampiyāyitvā pacchā puttadhītāhi vaḍḍhamānā taṃ nīharitukāmā ahosi. Tassāpi mātā tasmiṃyeva ghare vasati. Atha sā sāmikassa santike sassuyā nānappakāraṃ dosaṃ vatvā paribhinditvā ahaṃ te mātaraṃ posetuṃ na sakkomi mārehi nanti vatvā manussamaraṇaṃ nāma bhāriyaṃ kathaṃ naṃ māremīti vutte niddokkamanakāle naṃ mañcakeneva gahetvā suṃsumāranadiyaṃ khipissāma atha naṃ suṃsumārā khādissantīti āha. Tuyhaṃ pana mātā kuhinti. Tassāyeva santike sayatīti. Tenahi gaccha tassā nipannamañcake rajjuṃ bandhitvā saññaṃ karohīti. Atha

--------------------------------------------------------------------------------------------- page376.

Sā tathā katvā katā me saññāti āha. Itaro thokaṃ adhivāsehi manussā tāva sayantūti niddāyanto viya nipajjitvā gantvā taṃ rajjuṃ bhariyāya mātu mañcake bandhitvā bhariyaṃ pabodhe vā ubhopi gantvā mañcakeneva saddhiṃ ukkhipitvā nadiyaṃ pakkhipiṃsu. Tattha naṃ niddāyamānaṃ suṃsumārā viddhaṃsetvā khādiṃsu. Punadivase mātu parivattitabhāvaṃ ñatvā sāmi mama mātā māritā idāni tava mātaraṃ mārehīti vatvā tenahi sādhūti vutte susāne cittakaṃ katvā aggimhi naṃ pakkhipitvā māressāmāti āha. Atha naṃ niddāyamānaṃ ubhopi susānaṃ netvā ṭhapayiṃsu. Tattha sāmiko bhariyaṃ āha aggi te ābhatoti pammuṭṭhā na ābhato sāmīti. Tenahi gantvā ānehīti. Na sakkhissāmi sāmi tayi gatepi ṭhātuṃ na sakkhissāmi ubhopi gacchissāmāti. Tesu gatesu mahallikā sītavātena pabodhitā susānabhāvaṃ ñatvā ime maṃ māretukāmā aggiatthāya gatāti ca upadhāretvā na me balaṃ jānantīti ekaṃ matakalevaraṃ gahetvā mañcake nipajjāpetvā upari pilotikāya paṭicchādetvā sayaṃ palāyitvā tattheva leṇaguhaṃ pāvisi. Itare aggiṃ āharitvā mahallikāti saññāya kalevaraṃ jhāpetvā pakkamiṃsu. Atha ekena ca corena tasmiṃ guhaleṇe pubbe bhaṇḍikā ṭhapitā so taṃ gṇhissāmīti āgantvā mahallikaṃ disvā ekā yakkhinī bhavissati bhaṇḍikā me amanussapariggahitā jātāti ekaṃ bhūtavejjaṃ ānesi. Atha vejjo mantaṃ karonto guhaṃ pāvisi. Atha naṃ

--------------------------------------------------------------------------------------------- page377.

Sā āha nāhaṃ yakkhinī ehi ubhopi imaṃ dhanaṃ khādissāmāti. Kathaṃ saddahitabbanti. Tava jivhaṃ mama jivhāya ṭhapehīti. So tathā akāsi. Athassa sā jivhaṃ ḍaṃsitvā chinditvā pātesi. Bhūtavejjo addhā esā yakkhinīti jivhāya lohitaṃ paggharanto viravamāno palāyi. Atha mahallikāpi punadivase maṭṭhasāṭakaṃ nivāsetvā nānāratanabhaṇḍikaṃ gahetvā gharaṃ agamāsi. Atha suṇisā taṃ disvā kahaṃ te amma idaṃ laddhanti pucchi. Amma etasmiṃ susāne dārucittakāya jhāpitā evarūpaṃ labhantīti. Tenahi amma mayāpi sakkā laddhunti. Mādisī hutvā labhissasīti. Atha sā pilandhanabhaṇḍikalobhena sāmikassa kathetvā tattha attānaṃ jhāpesi. Atha naṃ punadivase sāmiko taṃ apassanto amma imāya ca velāya tvaṃ āgatā suṇisā pana nāgacchatīti. Taṃ sutvā sā taṃ are pāpapurisa kiṃ matā nāma āgacchantīti tajjetvā gāthamāha yamānayiṃ somanassaṃ māliniṃ candanussadaṃ sā maṃ gharā nīharati jātaṃ saraṇato bhayanti. Tattha somanassanti somanassaṃ uppādetvā somanassāti vā pāṭho. Somanassarati hutvāti attho. Idaṃ vuttaṃ hoti yamahaṃ imaṃ me nissāya putto puttadhītāhi vaḍḍhissatīti maññāmi mahallikakāle posessatīti māliniṃ candanussadaṃ katvā alaṅkaritvā somanassaṃ ānesiṃ sā maṃ ajja gharā nīharati saraṇato bhayaṃ uppannanti.

--------------------------------------------------------------------------------------------- page378.

Iti mahārāja suṇisā viya sassuyā mahājanassa rājā paṭisaraṇaṃ tato bhaye uppanne kiṃ sakkā kātuṃ sallakkhehi devāti. Taṃ sutvā rājā tāta nāhaṃ tayā āhataṃ kāraṇaṃ jānāmi corameva dehīti. So rājānaṃ rakkhissāmīti puna aparampi kāraṇaṃ āhari deva pubbe imasmiññeva nagare eko puriso patthanaṃ katvā puttaṃ labhi. So tassa jātakāle putto me laddhoti pītisomanassa- jāto taṃ posetvā vayappattakāle dārena saṃyojetvā aparabhāge jaraṃ patvā kammantaṃ adhiṭṭhātuṃ nāsakkhi. Atha naṃ putto tvaṃ kammaṃ kātuṃ na sakkosi ito nikkhamāti gehato nīhari. So kicchena kasirena bhikkhāya jīvitaṃ kappento paridevamāno gāthamāha yena jātena nandissaṃ yassa vibhavamicchisaṃ so maṃ gharā nicchubhati jātaṃ saraṇato bhayanti. Tattha so manti so putto maṃ gharato nīharati svāhaṃ bhikkhaṃ caritvā dukkhaṃ jīvāmi saraṇatoyeva me bhayaṃ jātanti. Mahārāja yathā pitā nāma mahallako paṭibalena puttena rakkhitabbo evaṃ sabbopi janapado raññā rakkhitabbo idañca bhayaṃ uppajjamānaṃ sabbasatte rakkhantassa rañño santikā uppannaṃ iminā kāraṇena asuko nāma coroti jāna devāti. Taṃ sutvā rājā tāta nāhaṃ kāraṇaṃ vā akāraṇaṃ vā jānāmi corameva dehi tvaññeva vā coro hohīti evaṃ rājā punappunaṃ māṇavaṃ anuyuñji. Atha naṃ so evamāha kiṃ pana mahārāja

--------------------------------------------------------------------------------------------- page379.

Ekaṃseneva coraggahaṇaṃ ārocethāti. Āma tātāti. Tenahi asuko ca asuko ca coroti parisamajjhe pakāsessāmīti. Evaṃ karohi tātāti. So tassa vacanaṃ sutvā ayaṃ rājā attānaṃ rakkhituṃ na detīti gaṇhissāmi idāni coranti sannipatite jānapade āmantetvā imā dve gāthā āha suṇantu me jānapadā negamā ca samāgatā yatodakaṃ tadādittaṃ yato khemaṃ tato bhayaṃ rājā vilumpate raṭṭhaṃ brāhmaṇo ca purohito attaguttā viharatha jātaṃ saraṇato bhayanti. Tattha yatodakaṃ tadādittanti yaṃ udakaṃ tadeva ādittaṃ. Yato khemanti yato rājato khemena bhavitabbaṃ tatova bhayaṃ uppannaṃ. Attaguttā viharathāti tumhedāni anāthā jātā attānaṃ mā vināsetha attanāva guttā hutvā attano santakaṃ dhanadhaññaṃ rakkhatha rājā nāma mahājanassa paṭisaraṇabhūto tatova tumhākaṃ bhayaṃ uppannaṃ rājā ca purohito ca vilopakhādakacorā sace core gahetukāmattha ime dve gaṇhitvā kammakaraṇaṃ karothāti. Atha te tassa kathaṃ sutvā cintayiṃsu ayaṃ rājā rakkhaṇārahopi samāno idāni aññassupari dosaṃ āropetvā attano bhaṇḍakaṃ sayameva pokkharaṇiyaṃ ṭhapetvā coraṃ pariyesāpeti ito dāni paṭṭhāya puna corakammassa akaraṇatthāya mārema naṃ pāparājānanti. Atha te daṇḍamuggarādihatthā uṭṭhāya tattheva rājānañca purohitañca

--------------------------------------------------------------------------------------------- page380.

Pothetvā jīvitakkhayaṃ pāpetvā mahāsattaṃ abhisiñcitvā rajje patiṭṭhāpesuṃ. Iti satthā imaṃ dhammadesanaṃ āharitvā anacchariyaṃ upāsaka paṭhaviyaṃ padasañjānanaṃ porāṇakapaṇḍitā evaṃ ākāse padaṃ jāniṃsūti vatvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne upāsako ca putto ca sotāpattiphale patiṭṭhitā. Tadā pitā kassapo ahosi padakusalo māṇavo ahamevāti. Padakusalajātakaṃ chaṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 39 page 364-380. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=7349&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=7349&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1255              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5242              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5286              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5286              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]