ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                     Lomasakassapajatakam
     assa indasamo rajati idam sattha jetavane viharanto ekam
ukkanthitabhikkhum arabbha kathesi.
     Tam hi bhikkhum sattha saccam kira tvam bhikkhu ukkanthitositi
pucchitva saccanti vutte bhikkhu sinerukampanavato hi porana-
pannam kim na kampissati yasasamanginopi sabbadisa ayasakyam
papunanti kilesa namete parisuddhasattepi sankilitthe karonti
pageva tadisanti vatva atitam ahari
     atite baranasiranno brahmadattassa putto brahmadattakumaro
nama purohitaputto ca kassapo nama sahayaka hutva ekacariyakule
sabbasippani ugganhimsu. Aparabhage kumaro pitu accayena rajje
patitthasi. Atha kassapo cintesi mayham sahayo raja jato
Idani me mahantam issariyam dassati kim me issariyena aham
matapitaro ca rajananca apucchitva pabbajissamiti so rajananca
matapitaro ca apucchitva himavantam pavisitva isipabbajjam
pabbajitva sattame divase abhinna ca samapattiyo ca nibbattetva
unchacariyaya yapento vihasi. Pabbajitam pana nam lomasakassapoti
sanjanimsu. Paramajitindriyo ghoratapo tapaso ahosi. Tassa
tapatejena sakkassa bhavanam kampi. Atha sakko avajjamano tam
disva cintesi ayam tapaso ativiya uggatejo sakkabhavapi mam
caleyya baranasiranna saddhim ekato hutva tapamassa bhindissamiti.
Atha so sakkanubhavena addharattikasamaye baranasiranno
sirigabbham pavisitva sakalagabbham sarirappabhaya obhasetva ranno
santike akase thito utthehi maharajati rajanam pabodhesi.
Kosi nama tvanti ca vutte sakkohamasmiti aha. Kimattham
agatositi. Maharaja sakalajambudipe ekarajjam icchasi na icchasiti.
Katham na icchamiti. Atha nam sakko tenahi lomasakassapam anetva
pasughatayannam yajapehi sakkasamo ajaramaro hutva sakalajambudipe
rajjam karessasiti vatva pathamam gathamaha
        assa indasamo raja     accantam ajaramaro
        sace tvam yannam yajeyya    isim lomasakassapanti.
     Tattha assati bhavissasi. Yajeyyati sace tvam arannayatanato
isim lomasakassapam anetva yannam yajeyyasi.
Atha sakkassa vacanam sutva raja sadhuti sampaticchi. Atha
sakko tenahi ma papancam kariti vatva pakkami. Raja punadivase
seyham nama amaccam pakkosapetva samma mayham piyasahayassa
lomasakassapassa santikam gantva mama vacanena evam vadehi raja
kira tumhehi pasughatayannam yajapetva sakalajambudipe ekaraja
bhavissati tumhakampi yattakam padesam icchatha tattakam dassati maya
saddhim yannam yajitum agacchathati. Tam sutva so sadhu devati
tapasassa vasanokasam jananattham nagare bherincarapetva ekena
vanacarakena aham janamiti vutte tam purato katva mahantena
parivarena tattha gantva isim vanditva ekamantam nisinno tam
sasanam arocesi. Athassa vacanam sutva tapaso seyha kimetam
kathesiti vatva tam patikkhipanto catasso gatha abhasi
        sasamuddapariyayam          mahim sagarakundalam
        na icche saha nindaya     evam seyha vijanahi.
        Dhiratthu tam yasalabham        dhanalabhanca brahmana
        ya vutti vinipatena      adhammacaranena va.
        Api ce pattamadaya      anagaro paribbaje
        sayeva jivika seyyo    ya ca dhammena esana.
        Api ce pattamadaya      anagaro paribbaje
        annam ahimsayam loke       api rajjena tam varanti.
     Tattha sasamuddapariyayanti sasamuddaparikkhepam. Sagarakundalanti
cattaro dipe parikkhipitva thitasagarehi kannavalliya thapitakundalehi
viya samannagatam. Saha nindayati imina pasughatakammam
katanti imaya nindaya saha cakkavalapariyantam mahapathavipi na
icchamiti vadati. Ya vutti vinipatenati narake vinipatakammena
yava jivitavutti hoti tam dhiratthu garahami tam vuttinti dipeti.
Sayeva jivikati pabbajitassa mattikapattam adaya paragharani
upasankamitva aharapariyesanajivikava yasadhanalabhato satagunena sahassa-
gunena varatarati attho. Api rajjena tam varanti tam anagarassa
sato annam ahimsantassa paribbajanam sakalajambudipe rajjenapi varataranti
attho.
     Amacco tassa katham sutva gantva ranno arocesi. Tam
sutva raja anagacchante kim sakka katunti tunhi ahosi.
Atha punapi sakko addharattikasamaye agantva akase thatva
kim maharaja lomasakassapam anapetva yannam na yajapesiti aha.
Pesitopi nagacchatiti. Tenahi maharaja attano dhitaram candavatim
kumarim alankaretva seyhassa hatthe pesetva sace kiragantva
yannam yajissasi raja te imam kumarim dassatiti vadapehi addha
so kumarikaya patibaddhacitto hutva agamissatiti. Tam sutva
raja sadhuti sampaticchitva punadivase seyhassa hatthe attano
dhitaram thapetva pesesi. Sopi rajadhitaram gahetva tattha gantva
Isim vanditva patisantharam katva devaccharapatibhagam rajadhitaram tassa
dassetva ekamantam atthasi. Atha so indriyani bhinditva
tam olokesi saha olokaneneva patibaddhacitto hutva jhana
parihayi. Amacco tassa patibaddhacittabhavam natva bhante sace
kira yannam yajissatha raja te imam padaparicarikam katva dassatiti.
So kilesavasena kampento imam kira me dassatiti aha. Ama
yannam yajantassa te dassatiti. So sadhu imam labhanto
yajissamiti vatva tam gahetva saha jatahi alankataratham abhiruyha
baranasim agamasi. Rajapi agacchati kirati sutva tassa
yannavate kammam patitthapesi. Atha nam agatam disva sve
yannam yajissatha aham indasamo bhavissami yannapariyosane
tava dhitaram dassamiti aha. Kassapo sadhuti sampaticchi. Atha
nam raja punadivase adaya candavatiya saddhimyeva yannavatam gato.
Tattha hatthiassausabhadisabbacatuppada patipatiya thapitava ahesum.
Kassapo sabbe te hanitva ghatetvava yannam yajitum arabhi.
Tattha nam sannipatito mahajano disva idam te lomasakassapa
ayuttam appatirupam kim nametam karositi vatva paridevanto dve
gatha abhasi
        balam cando balam suriyo   balam samanabrahmana
        balam vela samuddassa    balatibalamitthiyo.
        Yatha uggatapam santam     isim lomasakassapam
        pitu attha candavati     vajapeyyam ayajayiti.
     Tattha balam cando balam suriyoti mahandhakaravidhamane annam balam
nama natthi candimasuriyavettha balavantoti attho. Samanabrahmanati
itthanitthavisayavegasahane khantibalananabalena samannagata samitapapa-
bahitapapa samanabrahmana. Balam vela samuddassati
mahasamuddassa uttaritum adatva udakam avaritva vinasetum samatthataya
vela balam nama. Balatibalamitthiyoti itthiyo pana visadananepi
avitarage attano vasam anetva vinasetum samatthatta etehi
sabbehi balehi atibala nama. Sabbabalehi itthibalameva
mahantataranti attho. Yathati yasma. Pitu atthati pitu
vuddhiatthaya. Idam vuttam hoti yasma idam uggatapam samanam
siladinam gunanam esitatta isim ayam candavati nissilam katva pitu
atthaya vajapeyyam yannam yajeti tasma janitabbametam
balatibalamitthiyoti.
     Tasmim samaye kassapo yannam yajanatthaya mangalahatthim givayam
paharissamiti khaggaratanam ukkhipi. Hatthi tam disva maranabhayatajjito
maharavam ravi. Tassa ravam sutva sesapi hatthiassausabhadayo
maranabhayatajjita bhayena viravimsu. Mahajanopi viravi. Kassapo tam
maharavam sutva samvegappatto hutva attano jatadini olokesi.
Athassa jata massu kacchalomani uralomani pakatani ahelum.
So vippatisari hutva ananurupam vata me papakammam katanti
samvegam pakasento atthamam gathamaha
        tam lobhapakatam kammam      katukam kamahetukam
        tassa mulam gavesissam     chejjam ragam sabandhananti.
     Tassattho maharaja yam etam maya candavatiya lobham uppadetva
tena lobhena pakatam kamahetukam papam katam katukam tikhinavipakam tassaham
ayonisomanasikarasankhatam mulam gavesissam alam me imina khaggena
pannakhaggam niharitva subhanimittabandhanena saddhim sabandhanam ragam
chindissamiti.
     Atha nam raja ma bhayi samma idani te candavati-
kumarikanca sattaratanarasinca dassami yajahi yannanti aha.
Tam sutva kassapo na me maharaja imina kilesena atthoti
vatva osanagathamaha
                dhiratthu kame subahupi loke
                tapova seyyo kamagunehi raja
                tapo karissami pahaya kame
                taveva rattham candavati ca hotuti.
     Tattha subahupiti atibahukepi. Tapo karissamiti silasannamameva
  karissamiti.
     So evam vatva kasinam samannaharitva nattham visesam
Uppadetva akase pallankena nisiditva ranno dhammam desetva
appamatto hohiti ovaditva yannavatam viddhamsetva mahajanassa
abhayadanam dapetva ranno yacantasseva uppatitva attano
vasanatthanameva gantva yavajivam brahmavihare bhavetva brahma-
lokaparayano ahosi.
     Sattha imam dhammadesanam aharitva saccani pakasetva jatakam
samodhanesi. Saccapariyosane ukkanthitabhikkhu arahatte patitthahi.
Tada seyho mahamacco sariputto ahosi lomasakassapo pana
ahamevati.
                  Lomasakassapajatakam sattamam.



             The Pali Atthakatha in Roman Book 39 page 380-387. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=7678&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=7678&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1265              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5273              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5315              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5315              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]