ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page39.

Sirikālakaṇṇijātakaṃ kā nu kālena vaṇṇenāti idaṃ satthā jetavane viharanto anāthapiṇḍikaṃ ārabbha kathesi. So hi sotāpattiphale patiṭṭhitakālato paṭṭhāya akhaṇḍāni pañca sīlāni rakkhati. Bhariyāpissa puttadhītaropi dāsāpi bhatiṃ gahetvā kammaṃ karontā kammakarāpi sabbe rakkhiṃsuyeva. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso anāthapiṇḍiko suci ceva suciparivāro ca hutvā caratīti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi porāṇakapaṇḍitāpi suci ceva suciparivārā ca ahesunti vatvā tehi yācito atītaṃ āhara atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhī hutvā dānaṃ adāsi sīlaṃ rakkhi uposathakammaṃ kari bhariyāpissa pañca sīlāni rakkhati puttadhītaropi dāsakammakaraporisāpi rakkhanti. So suciparivāraseṭṭhītveva paññāyittha. Athekadivasaṃ so cintesi sace mayā suciparivārasīlo koci āgamissati tassa mama nisīdanapallaṅkaṃ vā nipajjanasayanaṃ vā dātuṃ na yuttaṃ anucchiṭṭhaṃ aparibhuttaṃ dātuṃ vaṭṭatīti. Atha attano upaṭṭhāneyeva ekapassena aparibhuttaṃ pallaṅkañca sayanañca paññāpesi. Tasmiṃ samaye

--------------------------------------------------------------------------------------------- page40.

Cātummahārājikadevaloke virūpakkhamahārājassa dhītā kālakaṇṇī ca nāma dhataraṭṭhamahārājassa dhītā sirī ca nāmāti imā dve bahuṃ gandhamālaṃ ādāya anotatte kīḷissāmāti anotattatitthaṃ āgacchiṃsu. Tasmiṃ pana anotattadahe bahūni titthāni tesu buddhānaṃ titthe buddhāva nahāyanti paccekabuddhānaṃ titthe paccekabuddhāva nahāyanti bhakkhūnaṃ titthe bhikkhūva nahāyanti tāpasānaṃ titthe tāpasāva nahāyanti cātummahārājikādīsu chasu saggesu devaputtānaṃ titthe devaputtāva nahāyanti devadhītānaṃ titthe devadhītāva nahāyanti. Tatrīmā dve gantvā ahaṃ paṭhamaṃ nahāyissāmi ahaṃ paṭhamanti titthatthāya kalahaṃ kariṃsu. Kālakaṇṇī ahaṃ lokaṃ pālemi vicāremi tasmā paṭhamaṃ nahāyituṃ yuttamhīti vadati. Sirī ahaṃ mahārājassa issariyadāyikāya sammāpaṭipadāya ṭhitā tasmā paṭhamaṃ nahāyituṃ yuttamhīti vadati. Tā amhesu kaṃ paṭhamaṃ nahāyituṃ yuttarūpaṃ vā ayuttarūpaṃ vā cattāro mahārājā jānissantīti tesaṃ santikaṃ gantvā amhesu kā paṭhamaṃ anotattadahe nahāyituṃ yuttarūpāti pucchiṃsu. Dhataraṭṭhavirūpakkhā na sakkā amhehi vinicchitunti viruḷhakavessavaṇānaṃ bhāramakaṃsu. Te amhepi vinicchituṃ na sakkhissāma sakkassa pādamūlameva pesissāmāti tā sakkassa santikaṃ pesesuṃ. Sakko tāsaṃ vacanaṃ sutvā cintesi imā dvepi mama parisānaññeva dhītaro na sakkā mayā imaṃ aṭṭaṃ vinicchitunti. Atha sakko āha bārāṇasiyaṃ suciparivāro nāma seṭṭhī atthi tassa ghare

--------------------------------------------------------------------------------------------- page41.

Anucchiṭṭhāsanañceva anucchiṭṭhasayanañca paññattaṃ yā tattha nisīdituṃ vā sayituṃ vā labhati sā paṭhamaṃ nahāyituṃ yuttarūpāti. Taṃ sutvā kālakaṇṇī taṃkhaṇaññeva nīlavatthaṃ nivāsetvā nīlavilepanaṃ vilimpitvā nīlamaṇipilandhanaṃ pilandhitvā yantapāsāṇo viya devalokato otaritvā majjhimayāmasamanantarameva seṭṭhino pāsādassa upaṭṭhānadvāre sayanassa avidūre ṭhāne nīlaraṃsiṃ vissajjetvā ākāse aṭṭhāsi. Seṭṭhī oloketvā naṃ addasa saha dassanenevassa appiyā ahosi amanāpā. So tāya saddhiṃ sallapanto paṭhamaṃ gāthamāha kā nu kālena vaṇṇena na cāsi piyadassanā kā vā tvaṃ kassa vā dhītā kathaṃ jānemu taṃ mayanti. Tattha kālenāti nīlena. Vaṇṇenāti sarīravaṇṇena vatthābharaṇavaṇṇena ca. Na cāsi piyadassanāti dhātuso bhikkhave sattā saṃsarantīti vuttaṃ. Ayañca devadhītā anācārā dussīlā tasmā sā saha dassanenevassa appiyā jātā tenevamāha kā vā tvanti kā ca tvaṃ ayameva vā pāṭho. Taṃ sutvā kālakaṇṇī dutiyaṃ gāthamāha mahārājassahaṃ dhītā virūpakkhassa caṇḍiyā ahaṃ kālī alakkhikā kālakaṇṇīti maṃ vidū okāsaṃ yācito dehi vasemu tava santiketi.

--------------------------------------------------------------------------------------------- page42.

Tattha caṇḍiyāti kodhanā kodhanabhāvena hi mayhaṃ caṇḍīti nāmaṃ kariṃsu. Alakkhikāti nippaññā. Maṃ vidūti evaṃ maṃ cātummahārājikadevaloke jānanti. Vasemūti mayaṃ ajja ekarattiṃ tava santike vaseyyāma ekasmiṃ me anucchiṭṭhāsanasayane okāsaṃ dehīti. Taṃ sutvā tato bodhisatto tatiyaṃ gāthamāha kiṃ sīle kiṃ samācāre purise nivisase tuvaṃ puṭṭhā me kāli akkhāhi kathaṃ jānemu taṃ mayanti. Tattha nivisaseti tava citte nivisasi patiṭṭhahasi. Tato sā attano guṇaṃ kathentī catutthaṃ gāthamāha makkhī palāsī sārambhī issukī maccharī satho so mayhaṃ puriso kanto laddhaṃ yassa vinassatīti. Tassattho yo puriso attano kataguṇaṃ na jānāti guṇamakkhiko hoti attano kissamiñci kāraṇe kathite kiṃ ahaṃ etaṃ na jānāmīti yugaggāhaṃ gaṇhati aññehi kiñci kataṃ disvā sārambhavasena kāraṇuttaraṃ karoti pare lābhaṃ labhante na tussati mayhaṃ issariyaṃ paresaṃ mā hotu mayhameva hotūti sakasampattiṃ gahetvā parassa tiṇaggena telabindumpi na deti kerāṭiyalakkhaṇena samannāgato hutvā attano santakaṃ parassa adatvā tehi tehi upāyehi parasantakameva khādati yassa laddhaṃ dhanaṃ vā dhaññaṃ vā nassati na tiṭṭhati surādhutto vā akkhadhutto vā itthīdhutto vā hutvā laddhaṃ laddhaṃ vināsetiyeva ayaṃ etehi guṇehi

--------------------------------------------------------------------------------------------- page43.

Samannāgato puriso mayhaṃ kanto piyo manāpo evarūpe ahaṃ citte patiṭṭhahāmīti. Atha sā sayameva pañcamachaṭṭhamasattamāpi gāthā abhāsi kodhano upanāhī ca pisuṇo ca vibhedako kaṇṭhakavāco pharuso so me kantataro tato. Ajja suveti puriso sadatthaṃ nāvabujjhati ovajjamāno kuppati seyyaso atimaññati. Davappaluddho puriso sabbamittehi dhaṃsati so mayhaṃ puriso kanto tasmiṃ homi anāmayāti. Tā imināva nayena vitthāretabbā. Saṅkhepattho panettha kodhanoti appamattakenāpi kujjhanako. Upanāhīti parassa aparādhaṃ hadaye ṭhapetvā sucirenapi hi tassa anatthakārako. Pisuṇoti pisuṇavāco. Vibhedakoti appamattakenāpi mittabhindanako. Kaṇṭhakavācoti sadosavāco. Pharusoti thaddhavāco. Kantataroti so puriso mayhaṃ purimāpi kantataro piyataro. Ajja suveti idaṃ kammaṃ ajja kātabbaṃ idaṃ sve idaṃ tatiyadivasādīsūti evaṃ yo sadatthaṃ attano kiccaṃ nāvabujjhati na jānāti. Ovajjamānoti ovādiyamāno. Seyyaso atimaññatīti jātigottakulappadesasīlācāraguṇehi uttaritaraṃ uttamapuggalaṃ tvaṃ mayhaṃ kiṃ pahosīti atikkamitvā maññati. Davappaluddhoti rūpādīsu kāmaguṇesu nirantaradavena paluddho abhibhūto vasaṃ gatoti. Dhaṃsatīti tayā mayhaṃ kiṃ katanti

--------------------------------------------------------------------------------------------- page44.

Ādīni vatvā sabbeheva mittehi dhaṃsati parihāyati. Haṃ cathayāhīti ahaṃ etehi guṇehi samannāgato puggalo niddukkho nissoko hotīti taṃ labhitvā aññattha anālayā hutvā vasāmīti. Atha naṃ garahanto mahāsatto aṭṭhamaṃ gāthamāha apehi etto tvaṃ kāli netaṃ amhesu vijjati aññaṃ janapadaṃ gaccha nigame rājadhāniyoti. Tattha apehīti apagaccha. Netaṃ amhesūti etaṃ makkhādikaṃ tava piyabhāvakaraṇaṃ amhesu na vijjati natthi. Nigame rājadhāniyoti aññe nigamepi aññā rājadhāniyopi aññattha gaccha yattha mayaṃ taṃ na passāma tattha gacchāti dīpeti. Taṃ sutvā kālakaṇṇī taṃ atītā hutvā anantaraṃ gāthamāha ahampi cetaṃ jānāmi netaṃ tumhesu vijjati santi loke alakkhikā saṅgharanti bahuṃ dhanaṃ ahaṃ devo ca me bhātā ubho naṃ vidhamāmaseti. Tattha netaṃ tumhesūti yaṃ mama piyabhāvakaraṇaṃ makkhādikaṃ yena ahaṃ attanāpi samannāgatā taṃ tumhesu natthīti ahampi etaṃ jānāma. Santi loke alakkhikāti aññe pana bālā loke nissīlā nippaññā santi. Saṅgharantīti te nissīlā nippaññāpi samānā etehi makkhikādīhi bahuṃ dhanaṃ saṅgharanti piṇḍaṃ karonti. Ubho nanti taṃ pana etehi saṅgharitvā ṭhapitaṃ dhanaṃ ahañca mayhameva bhātā devo ca nāma devaputto te ubhopi ekato hutvā

--------------------------------------------------------------------------------------------- page45.

Vidhamāmase. Amhākaṃ pana devaloke bahū dibbaparibhogā atthi dibbāni sayanāni tvaṃ dadeyyāsi vā na vā ko me tayā panatthoti vatvā pakkāmi. Tassā pakkantakāle sirīdevadhītā suvaṇṇavaṇṇehi gandhavilepanehi suvaṇṇālaṅkārenāgantvā upaṭṭhānadvāre pītaraṃsiṃ vissajjetvā samehi pādehi samaṃ paṭhaviyaṃ patiṭṭhāya sagāravā aṭṭhāsi. Taṃ disvā mahāsatto paṭhamaṃ gāthamāha kā nu dibbena vaṇṇena paṭhabyā supatiṭṭhitā kā vā tvaṃ kassa vā dhītā kathaṃ jānemu taṃ mayanti. Tattha dibbenāti visiṭṭhena uttamena. Taṃ sutvā sirī dutiyaṃ gāthamāha mahārājassahaṃ dhītā dhataraṭṭhassa sirīmato ahaṃ sirī ca lakkhī ca bhūripaññāti maṃ vidū okāsaṃ yācito dehi vasemu tava santiketi. Tattha sirī ca lakkhī cāti sirīti ca lakkhīti ca ahamevaṃnāmā na aññā. Bhūripaññāti maṃ vidūti maṃ cātummahārājikadevaloke paṭhavīsamāya vipulāya paññāya samannāgatāti jānanti. Vasemu tava santiketi anucchiṭṭhāsane ceva anucchiṭṭhasayane ca ekarattiṃ vaseyyāma okāsaṃ me dehīti. Tato paraṃ bodhisatto āha

--------------------------------------------------------------------------------------------- page46.

Kiṃsīle kiṃsamācāre purise nivisase tuvaṃ puṭṭhā me lakkhi akkhāhi yathā jānemu taṃ mayaṃ. Yo vāpi sīte athavāpi uṇhe vātātape ḍaṃsasiriṃsape ca uddhaṃ pipāsaṃ abhibhuyya sabbaṃ rattindivaṃ yo satataṃ niyutto kālāgatañca na hāpeti atthaṃ so me manāpo nivase vatamhi. Akkodhano mittavā cāgavā ca sīlūpapanno asathojubhūto saṅgāhako sakhilo saṇhavāco mahattapattopi nivātavutti tassāha pose vipulā bhavāmi ummī samuddassa yathāpi vaṇṇaṃ. Yo cāpi mitte athavā amitte seṭṭhe sarikkhe athavāpi hīne atthaṃ carantaṃ athavā anatthaṃ āvī raho saṅgahameva vatte vācaṃ na vajjā pharusaṃ kadāci mattassa jīvassa ca tassa homi.

--------------------------------------------------------------------------------------------- page47.

Etesa yo aññataraṃ labhetvā kantā sirī majjati appamañño taṃ dittarūpaṃ visame carantaṃ karīsajātaṃva vivajjayāmi. Attanā kurute lakkhiṃ alakkhiṃ kurutattanā na hi lakkhiṃ alakkhiṃ vā añño aññassa kārakoti. Seṭṭhissa pucchā hoti siriyā visajjanaṃ. Tattha ḍaṃsasiriṃsape cāti ḍaṃsā vuccati piṅgalamakkhikā sabbā vā makkhikajātikā idha ḍaṃsāti adhippeto. Siriṃsapāti dīghajātikā. Ḍaṃsā ca siriṃsapā ḍaṃsasiriṃsapā tasmiṃ ḍaṃsasiriṃsape. Idaṃ vutta hoti yo mahāseṭṭhipuriso sīte vā uṇhe vā vātātape vā ḍaṃsasiriṃsape vā sati etehi sītādīhi pīḷiyamānopi etāni ceva sītādīni khuddaṃ pipāsañcāti sabbampetaṃ parissayaṃ abhibhuyya abhibhavitvā tiṇaṃ viya agaṇetvā rattindivaṃ kasivaṇijjādīsu ceva dānasīlādīsu ca satataṃ attano kammesu niyutto attānaṃ yojetvā vattati. Kālāgatañcāti kasikālādīsu kasiādīni dhanapariccāgasīlarakkhaṇadhammassavanādīsu kālesu ca dhanapariccajjanādibhedaṃ diṭṭhadhammasamparāye sukhāvahaṃ atthaṃ na hāpeti yuttapayuttakāle karotiyeva so mayhaṃ manāpo tasmiñca purise ahaṃ niccaṃ vasāmīti. Akkodhanoti adhivāsanakkhantiyā samannāgato. Mittavāti kalyāṇamittena samannāgato. Cāgavāti dhanapariccāgayutto. Saṅgāhakoti mittasaṅgahaāmisasaṅgahadhammasaṅgahānaṃ

--------------------------------------------------------------------------------------------- page48.

Kārako. Sakhiloti muduvāco. Saṇhavācoti visaṭṭhavacano. Mahattapattopi nivātavuttīti mahantaṃ ṭhānaṃ vipulaṃ issariyaṃ pattopi yasena anuddhato nīcavutti paṇḍitānaṃ ovādakaro hoti. Tassāha poseti tasmiṃ ahaṃ purise. Vipulā bhavāmīti akhuddakā homi so hi mahatiyā siriyā padaṭṭhāno. Ummī samuddassa yathāpi vaṇṇanti yathā nāma samuddassa vaṇṇaṃ olokentānaṃ uparupari āgacchamānā ummi vipulā viya khāyati evāhaṃ tasmiṃ puggale vipulā homīti dīpeti. Āvī rahoti sammukhā ca parammukhā ca. Saṅgahameva vatteti etasmiṃ mittādibhede puggale catubbidhasaṅgahameva vatteti pavatteti. Na vajjāti yo kadāci kismiṃci kāle pharusavacanaṃ na vadeyya madhuravacanova hoti. Matassa jīvassāti tassāhaṃ puggalassa matassapi jīvantassapi bhajitā homi. Idha lokepi paralokepi tādisameva bhajāmīti dasseti. Etesa yoti etesaṃ sītābhibhavanādīnaṃ heṭṭhā vuttaguṇānaṃ yo puggalo ekaṃpi guṇaṃ pamajjati pamussati punappunaṃ nānuyuñjatīti attho. Sirīti kantā sirī kantasiri. Kantaṃ sirinti tayopi pāṭhā. Tesaṃ vasena ayaṃ atthayojanā yo puggalo siriṃ labhitvā kantā me siri yathāṭhāne ṭhitāti etesaṃ aññataraṃ guṇaṃ pamajjati pamussati. Yo vā puggalo kantasiri viya siriṃ icchanto etesaṃ guṇānaṃ aññataraṃ labhitvā pamajjati. Yo vā puggalo labhitvā kantaṃ manāpaṃ siriṃ etesaṃ guṇānaṃ aññataraṃ pamajjati. Appapaññoti nippañño. Taṃ dittarūpaṃ visame carantanti

--------------------------------------------------------------------------------------------- page49.

Ahaṃ ādittasabhāvaṃ kāyaduccaritādibhedaṃ visamaṃ carantaṃ sucijātiko manusso vā puggalo gūthakūpaṃ viya dūrato vivajjeyya evaṃ vissajjeyyāmīti. Añño aññassa kārakoti evaṃ sante lakkhiṃ vā alakkhiṃ vā añño puriso aññassa kārako nāma natthi. Yo koci attano lakkhiṃ vā alakkhiṃ vā karotīti. Evaṃ vatvā mahāsatto sirideviyā vacanaṃ sutvā abhinanditvā idaṃ anucchavikaṃ pallaṅkañca āsanañca tuyhaṃyeva anucchavikanti pallaṅke ca āsane ca nisīda ceva nipajja cāti āha. Sā tattha vasitvā paccūsakāle nikkhamitvā cātummahārājikadevaloke gantvā anotattadahe paṭhamaṃ nahāyituṃ alabhi 1-. Taṃpi sayanaṃ siridevatāya paribhuttabhāvena sirisayanaṃ nāma jātaṃ. Sirisayanassa ayaṃ vaṃso. Iminā kāraṇena yāvajjatanā sirisayananti vuccati. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā siridevī uppalavaṇṇā ahosi suciparivāraseṭṭhī pana ahamevāti. Sirikālakaṇṇijātakaṃ sattamaṃ. @Footnote: 1 paṭhamaṃ nahāyi.


             The Pali Atthakatha in Roman Book 39 page 39-49. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=772&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=772&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=869              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3952              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3918              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3918              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]