ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Cakkavākajātakaṃ
     kāsāyavattheti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ
ārabbha kathesi.
     So kira lolo ahosi paccayaluddho ācariyupajjhāyavattādīni
chaḍḍetvā pātova sāvatthiyaṃ pavisitvā visākhāya gehe anekakhādanīya-
parivāraṃ yāguṃ pivitvā nānaggarasasālimaṃsodanaṃ bhuñjitvāpi tenātitto
tato cullaanāthapiṇḍikassa mahāanāthapiṇḍikassa kosalaraññoti tesaṃ
tesaṃ nivesanāni sandhāya vicarati. Athekadivasaṃ tassa lolabhāvaṃ
ārabbha dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā kāya
nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya

--------------------------------------------------------------------------------------------- page388.

Nāmāti vutte taṃ bhikkhuṃ pakkosāpetvā saccaṃ kira tvaṃ bhikkhu lolosīti pucchitvā saccaṃ bhanteti vutte bhikkhu kasmā lolosi pubbepi tvaṃ lolabhāvena bārāṇasiyaṃ hatthikuṇapādīhi atitto tato nikkhamitvā gaṅgākulle vicaranto himavantaṃ paviṭṭhoti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko lolakāko bārāṇasiyaṃ hatthikuṇapādīni khāditvā vicaranto tehi atitto gaṅgākulle macchaṃ khādissāmīti gantvā tattha matamacche khādanto katipāhaṃ vasitvā himavantaṃ pavisitvā nānāvidhāni phalāphalāni khādanto bahumacchakacchapaṃ mahantaṃ padumasaraṃ gantvā tattha suvaṇṇavaṇṇe dve cakkavāke sevāle khāditvā vasante disvā ime ativiya vaṇṇasampannā sobhaggappattā imesaṃ bhojanaṃ manāpaṃ bhavissati imesaṃ bhojanaṃ pucchitvā ahampi tadeva bhuñjitvā suvaṇṇavaṇṇo bhavissāmīti cintetvā tesaṃ santikaṃ gantvā paṭisanthāraṃ katvā ekasmiṃ sākhā- pariyante nisīditvā tesaṃ pasaṃsanapaṭisaṃyuttaṃ paṭhamaṃ gāthamāha kāsāyavatthe sakuṇe vadāmi duve duve nandamane carante kaṃ aṇḍajaṃ aṇḍajā mānusesu jātiṃ pasaṃsanti tadiṅgha brūthāti. Tattha kāsāyavattheti suvaṇṇavaṇṇe kāsāyavatthe viya. Duve dveti dve dve hutvā. Nandamaneti tuṭṭhacitte. Kaṃ

--------------------------------------------------------------------------------------------- page389.

Aṇḍajaṃ aṇḍajā mānusesu jātiṃ pasaṃsantīti ambho aṇḍajā tumhe mānusesu pasaṃsantā kaṃ aṇḍajaṃ kataraṃ nāma aṇḍajanti vatvā pasaṃsanti kaṃ sakuṇā nāmāti vatvā tumhe manussānaṃ antare vaṇṇantīti attho. Kaṃ aṇḍajaṃ aṇḍajamānusesūtipi pāṭho. Tassattho tumhe aṇḍajesu ca manussesu ca kataraṃ aṇḍajanti vatvā pasaṃsantīti. Taṃ sutvā cakkavāko dutiyaṃ gāthamāha amhe manussesu manussahiṃsa anubbate cakkavāke vadanti kalyāṇabhāvamhe dijesu sammatā abhītarūpā vicarāma aṇṇave na ghāsahetupi karoma pāpanti. Tattha manussahiṃsāti kāko manusse hiṃsati viheṭheti tena taṃ evaṃ ālapati. Anubbateti aññamaññaṃ anugate sammodamāne piyasaṃvāse. Cakkavāketi cakkavākā nāma sā aṇḍajajātīti pasaṃsanti vaṇṇenti kathenti. Dijesūti yattakā pakkhino nāma tesu mayaṃ kalyāṇabhāvātipi manussesu sammatā. Dutiye atthavikappe manussesu amhe cakkavākāti vadanti dijesu pana mayaṃ kalyāṇabhāvāti no dijā vadanti. Aṇṇaveti imasmiṃ ṭhāne saro aṇṇavoti vutto imasmiṃ padumasare mayameva dve janā paresaṃ ahiṃsanato abhītarūpā vicarāmāti attho. Imissā ca pana gāthāya catutthapadaṃ na

--------------------------------------------------------------------------------------------- page390.

Ghāsahetuṃpi karoma pāpanti paṭhanti. Tassattho yasmā mayaṃ ghāsahetu pāpaṃ na karoma tasmā kalyāṇabhāvāti amhe manussesu ca dijesu ca sammatāti. Taṃ sutvā kāko tatiyaṃ gāthamāha kiṃ aṇṇave kāni phalāni bhuñje maṃsaṃ kuto khādatha cakkavākā kiṃ bhojanaṃ bhuñjatha vo anomā balañca vaṇṇo ca anapparūpoti. Tattha kinti pucchāvasena ālapanaṃ. Kiṃ bhojanaṃ cakkavākāti vuttaṃ hoti. Aṇṇaveti imasmiṃ sare. Bhuñjeti bhuñjatha bhuñjitthāti vā attho. Maṃsaṃ kuto khādathāti katarapāṇinaṃ maṃsaṃ khādatha. Bhuñjatha voti vokāro nipātamattaṃ parapadena tassa sambandho balañca vo vaṇṇo ca anapparūpoti. Tato cakkavāko catutthaṃ gāthamāha na aṇṇave santi phalāni dhaṅka maṃsaṃ kuto khādituṃ cakkavāke sevālabhakkhamha avākabhojanā na ghāsahetupi karoma pāpanti. Tattha cakkavāketi cakkavākassa. Avākabhojanāti vikalarahita- udakabhojanā. Amhākamhi sevālo ceva udakañca bhojananti dasseti. Na ghāsahetūti tumhādisā viya mayaṃ ghāsahetu pāpaṃ na karoma.

--------------------------------------------------------------------------------------------- page391.

Tato kāko dve gāthā abhāsi na me idaṃ ruccati cakkavāke asmiṃ bhave bhojanasannikāso ahosi me pubbe tato me aññathā icceva me vimati ettha jātā. Ahampi maṃsāni phalāni bhuñje annāni ca loṇiyateliyāni rasaṃ manussesu labhāmi bhottuṃ sūrova saṅgāmamukhaṃ vijetvā na ca me tādiso vaṇṇo cakkavāka yathā tavāti. Tattha idanti tumhākaṃ bhuñjanabhojanaṃ mayhaṃ na ruccati. Asmiṃ bhave bhojanasannikāsoti imasmiṃ bhavesu bhojanasannikāso yaṃ asmiṃ cakkavākabhave bhojanaṃ tvaṃ tena sannikāso taṃsadiso tadanurūpo ahosi ativiya pasannasarīrosīti attho. Tato me aññathāti ayaṃ mayhaṃ pubbe tumhe disvā ete ettha nānāvidhāni phalāni ceva macchamaṃsañca khādanti tena evaṃ sobhaggappattāti ahosi idāni me ito aññathā hotīti attho. Icceva meti eteneva me kāraṇena ettha tumhākaṃ sarīravaṇṇe vimati jātā kathaṃ nu kho ete evarūpaṃ lūkhabhojanaṃ bhuñjantā suvaṇṇavaṇṇā jātāti. Ahaṃpīti ahaṃ hi ayameva vā pāṭho. Bhuñjeti bhuñjāmi. Annāni cāti bhojanāni ca. Loṇiyateliyānīti loṇatelayuttāni. Rasanti

--------------------------------------------------------------------------------------------- page392.

Manussesu manussaparibhogaṃ paṇītarasaṃ. Vijetvāti yathā sūro viriyo te saṅgāmamukhaṃ vijetvā vilumpitvā paribhuñjati tathā vilumpitvā paribhuñjāmīti attho. Yathā tavāti evaṃ paṇītabhojanaṃ bhuñjantassāpi mama tādiso vaṇṇo natthi yādiso tava tava vacanaṃ na saddahāmīti dīpeti. Athassa vaṇṇasampattiyā abhāvakāraṇaṃ attano ca bhāvakāraṇaṃ kathento cakkavāko sesagāthā abhāsi asuddhabhakkhosi khaṇānupātī kicchena te labbhati annapānaṃ na tussasi rukkhaphalehi dhaṅka maṃsāni vā yāni susānamajjhe. Yo sāhasena adhigamma bhāge paribhuñjati dhaṅka khaṇānupātī tato upakkosati naṃ sabhāvo upakkuṭṭho vaṇṇabalaṃ jahāti. Appampi ce nibbutiṃ bhuñjatī yadi asāhasena aparūpaghātanā balañca vaṇṇo ca tadassa hoti na hi sabbo āhāramayena vaṇṇoti. Tattha asuddhabhakkhosīti tvaṃ thenetvā vañcetvā bhakkhanato asuddhabhakkho. Khaṇānupātīti pamādakkhaṇe anupatanasīlo. Kicchena

--------------------------------------------------------------------------------------------- page393.

Teti tassa tava dukkhena annapānaṃ labbhati. Maṃsāni vāti yāni vā susānamajjhe maṃsāni tehi na tussasi. Tatoti pacchā. Upakkosati naṃ sabhāvoti attāva taṃ puggalaṃ garahati. Upakkuṭṭhoti attanāpi aparehipi akkuṭṭho garahito vippaṭisāritāya vaṇṇañca balañca jahāti. Nibbutiṃ bhuñjati yadīti yadi pana paraṃ aviheṭhetvā appakampi dhammaladdhaṃ nibbutiṃ bhojanaṃ bhuñjati. Tadassa hotīti tadā assa paṇḍitassa sarīre balañca vaṇṇañca hoti. Āhāramayenāti nānappakārena āhāreneva. Idaṃ vuttaṃ hoti bho kāka vaṇṇo nāmesa catusamuṭṭhāno so na āhāramatteneva hoti utucittakammehipi hotiyevāti. Evaṃ cakkavāko anekapariyāyena kākaṃ garahi. Kāko harāyitvā na mayhaṃ tava vaṇṇena atthoti kā kāti vassanto palāyi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi. Tadā kāko lolabhikkhu ahosi cakkavākī rāhulamātā cakkavāko pana ahamevāti. Cakkavākajātakaṃ aṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 39 page 387-393. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=7823&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=7823&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1274              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5296              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5339              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5339              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]