ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page394.

Haliddarāgajātakaṃ sutītikkhanti idaṃ satthā jetavane viharanto thūlakumāripalobhanaṃ ārabbha kathesi. Vatthu terasanipāte cullanāradajātake āvībhavissati. Atītavatthumhi pana sā kumārikā tassa tāpasakumārassa sīlaṃ bhinditvā attano vase ṭhitabhāvaṃ ñatvā imaṃ vañcetvā manussapathaṃ nessāmīti cintetvā rūpādikāmaguṇavirahite araññe rakkhitasīlaṃ nāma na mahapphalaṃ hoti manussapathe rūpādīnaṃ paccupaṭṭhāne mahapphalaṃ hoti ehi mayā saddhiṃ tattha gantvā sīlaṃ rakkhāhi kinte araññenāti vatvā paṭhamaṃ gāthamāha sutītikkhaṃ araññamhi pantamhi sayanāsane ye ca gāme tītikkhanti te uḷāratarā tayāti. Tattha sutītikkhanti suṭṭhu adhivāsanaṃ. Tītikkhantīti sītādīni adhivāsenti. Taṃ sutvā tāpasakumāro pitā me araññaṃ gato tasmiṃ āgate taṃ āpucchitvā gamissāmīti āha. Sā cintesi pitā kirassa atthi sace maṃ so passissati kājakoṭiyāva pothetvā vināsaṃ pāpessati mayā paṭhamameva gantabbanti. Atha naṃ āha tenahi ahaṃ maggasaññaṃ kurumānā paṭhamataraṃ gacchāmi tvaṃ pacchā āgacchāhīti. So tassā gatakāle neva dārūni āhari na pānīyaṃ na paribhojanīyaṃ upaṭṭhāpesi kevalaṃ pajjhāyantova nisīdi. Pitu

--------------------------------------------------------------------------------------------- page395.

Āgamanakālepi paccuggamanaṃ nākāsi. Atha naṃ pitā itthīnaṃ vasaṅgato esoti ñatvāpi kasmā tāta neva dārūni āhari na pānīyaṃ na paribhojanīyaṃ upaṭṭhāpesi pajjhāyantoyeva pana nisinnosīti āha. Tāpasakumāro tāta araññe kira rakkhitasīlaṃ na mahapphalaṃ hoti manussapathe mahapphalaṃ hoti ahaṃ tattha gantvā sīlaṃ rakkhissāmi sahāyo me pacchā āgaccheyyāsīti vatvā purato gato ahaṃ teneva saddhiṃ gamissāmi tattha pana vasantena mayā kathaṃrūpo puriso sevitabboti pucchanto dutiyaṃ gāthamāha araññā gāmamāgamma kiṃsīlaṃ kiṃvataṃ ahaṃ purisaṃ tāta seveyyaṃ taṃ me akkhāhi pucchitoti. Athassa pitā kathento sesagāthā abhāsi yo te vissāsate tāta vissāsañca khameyya te sussūsī ca tītikkhī ca taṃ bhajehi ito gato. Yassa kāyena vācāya manasā natthi dukkaṭaṃ orasīva patiṭṭhāya taṃ bhajehi ito gato. Yo ca dhammena carati carantopi na maññati visuddhakāriṃ sappaññaṃ taṃ bhajehi ito gato. Haliddarāgaṃ kapicittaṃ purisaṃ rāgavirāginaṃ tādisaṃ tāta mā sevi nimmanussampi ce siyā. Āsīvisaṃva kupitaṃ mīḷhalittaṃ mahāpathaṃ ārakā parivajjehi yānīva visamaṃ pathaṃ.

--------------------------------------------------------------------------------------------- page396.

Anatthā tāta vaḍḍhanti bālaṃ accūpasevato māssu bālena saṅgacchi amitteneva sabbadā. Taṃ tāhaṃ tāta yācāmi karassu vacanaṃ mama māssu bālena saṅgacchi dukkho bālehi saṅgamoti. Tattha yo te vissāsateti yo tava vissāseyya. Khameyya teti yo ca attani tayā kataṃ vissāsaṃ khameyya. Sussūsī ca tītikkhī cāti tava vacanaṃ sussūsāya ceva vacanādhivāsanena ca samannāgato yo bhaveyyāti attho. Orasīva patiṭṭhāyāti yathā mātu oraso putto patiṭṭhāti evaṃ patiṭṭhāya patiṭṭhahitvā attano mātaraṃ viya maññamāno taṃ bhajeyyāsīti vadati. Yo ca dhammena caratīti yo tividhasucaritadhammeneva iriyati. Na maññatīti tathā carantopi ca ahaṃ dhammaṃ carāmīti mānaṃ na karoti. Visuddhakārinti visuddhānaṃ dasannaṃ kusalakammapathānaṃ kārakaṃ. Rāgavirāginanti rāginañca virāginañca rajjitvā taṃkhaṇameva virajjanasabhāvaṃ. Nimmanussampi ce siyāti sacepi sakalajambudīpatalaṃ nimmanussaṃ hoti soyeveko manusso tiṭṭhati tathāpi tādisaṃ mā sevi. Mahāpathanti gūthamakkhitaṃ maggaṃ viya. Yānīvāti yānena gacchanto viya. Visamanti ninnauṇṇatakhāṇupāsāṇādi- visamaṃ. Bālaṃ accūpasevatoti bālaṃ apaññaṃ atisevantassa. Sabbadāti tāta bālena saddhiṃ saṃvāso nāma amittasaṃvāso viya sabbadā niccakālameva dukkho. Taṃ tāhanti tena kāraṇena taṃ ahaṃ. So evaṃ pitarā ovadito tāta ahaṃ manussapathaṃ gantvā

--------------------------------------------------------------------------------------------- page397.

Tumhādise paṇḍite na labhissāmi tattha gantuṃ bhāyāmi idheva tumhākaṃ santike vasissāmīti āha. Athassa pitā bhiyyopi ovādaṃ datvā kasiṇaparikammaṃ ācikkhi. So na cirasseva abhiññā ca samāpattiyo ca uppādetvā saddhiṃ pitarā brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā tāpasakumāro ukkaṇṭhitabhikkhu ahosi kumārikā thūlakumārikāva pitā pana ahamevāti. Haliddarāgajātakaṃ navamaṃ.


             The Pali Atthakatha in Roman Book 39 page 394-397. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=7955&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=7955&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1283              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5328              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5383              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5383              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]