ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Samuggajātakaṃ
     kuto nu āgacchathāti idaṃ satthā jetavane viharanto ukkaṇṭhita-
bhikkhuṃ ārabbha kathesi.
     Taṃ hi satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā
saccaṃ bhanteti vutte kasmā bhikkhu mātugāmaṃ patthesi mātugāmo
nāmesa asabbho akataññū pubbe dānavarakkhasāpi gilitvā kucchinā
pariharantopi mātugāmaṃ rakkhituṃ ekapurisanissitaṃ kātuṃ nāsakkhiṃsu tvaṃ
kathaṃ sakkhissasīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāme
pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca
samāpattiyo ca nibbattetvā phalāphalehi yāpento vihāsi. Tassa
Paṇṇasālāya avidūre eko dānavarakkhaso vasati. So antarantarā
mahāsattaṃ upasaṅkamitvā dhammaṃ suṇāti. Aṭviyaṃ pana manussānaṃ
sañcaraṇamagge ṭhatvā āgatāgate manusse disvā gahetvā khādati.
Tasmiṃ kāle ekā kāsikaraṭṭhe kuladhītā uttamarūpadharā aññatarasmiṃ
paccantagāme niviṭṭhā hoti. Tassā ekadivasaṃ mātāpitūnaṃ dassanatthāya
āgantvā paccāgamanakāle parivāramanusse disvā so dānavo
bheravarūpena pakkhandi. Manussā gahitagahitā vuṭṭhāni chaḍḍetvā palāyiṃsu.
Dānavo yāne nisinnaṃ abhirūpaṃ mātugāmaṃ disvā paṭibaddhacitto hutvā
taṃ attano guhaṃ netvā bhariyaṃ akāsi. Tato paṭṭhāya sappitaṇḍula-
macchamaṃsādīni ceva madhuraphalāni ca āharitvā taṃ posesi vatthālaṅkārehi
ca taṃ alaṅkaritvā rakkhanatthāya ekasmiṃ karaṇḍake nipajjā-
petvā karaṇḍakaṃ gilitvā kucchinā pariharati. So ekadivasaṃ
nahāyitukāmatāya ekaṃ saraṃ gantvā karaṇḍakaṃ uggilitvā taṃ tato
nīharitvā nahāpetvā vilimpetvā alaṅkaritvā thokaṃ tava sarīraṃ
utuṃ gaṇhāpehīti taṃ karaṇḍakasamīpe ṭhapetvā sayaṃ nahānatitthaṃ
otaritvā taṃ anāsaṅkamāno thokaṃ dūraṃ gantvā nahāyi. Tasmiṃ
samaye vāyussa putto nāma vijjādharo sannaddhakhaggo ākāsena
gacchati. Sā taṃ disvā atha ehīti hatthamuddhamakāsi. Vijjādharo
khippaṃ otari. Atha naṃ sā karaṇḍake pakkhipitvā dānavassa
āgamanaṃ olokentī karaṇḍakupari nisīditvā taṃ āgacchantaṃ disvā
tassa attānaṃ dassetvā tasmiṃ karaṇḍakasamīpaṃ asampatteyeva karaṇḍakaṃ
Vivaritvā anto pavisitvā vijjādharassa upari nipajjitvā attano
sāṭakaṃ pārupi. Dānavo āgantvā karaṇḍakaṃ asodhetvāva mātu-
gāmoyeva meti saññāya karaṇḍakaṃ gilitvā attano guhaṃ gacchanto
antarāmagge tāpaso me ciraṃ diṭṭho ajja tāva naṃ vandissāmīti
tassa santikaṃ agamāsi. Tāpasopi naṃ dūratova āgacchantaṃ disvā
dvinnaṃ janānaṃ kucchigatabhāvaṃ ñatvā sallapanto paṭhamaṃ gāthamāha
                kuto nu āgacchatha bho tayo janā
                svāgatā etha nisīdāthāsane
                kaccittha bhonto kusalaṃ anāmayaṃ
                cirassabbhāgamanaṃ hi vo idhāti.
     Tattha bhoti ālapanaṃ. Kaccitthāti kacci hotha bhavatha
vijjatha. Bhontoti punapi ālapantova āha. Kusalaṃ anāmayanti
kacci tumhākaṃ kusalaṃ ārogyaṃ. Cirassabbhāgamanaṃ hi vo idhāti
ajja tumhākaṃ idha abbhāgamanañca cirassaṃ jātaṃ.
     Taṃ sutvā dānavo ahaṃ imassa tāpasassa santikaṃ ekova
āgato ayañca tāpaso tayo janāti vadati kinnāmesa kathesi
kinnu kho so sabhāvaṃ ñatvā katheti udāhu ummattako hutvā
vilapatīti cintetvā tāpasaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā
tena saddhiṃ sallapanto dutiyaṃ gāthamāha
                ahameva eko idhamajja patto
                na cāpi me dutiyo koci vijjati
                Kimeva sandhāya te bhāsitaṃ ise
                kuto nu āgacchatha bho tayo janāti.
     Tattha idhamajjāti idha ajja. Kimeva sandhāya te bhāsitaṃ
iseti bhante isi kinnāmetaṃ sandhāya tayā bhāsitaṃ pākaṭaṃ me
katvā kathehīti.
     Tāpaso ekaṃsenevāvuso sotukāmosīti. Āma bhanteti.
Tenahi suṇāhīti vatvā tatiyaṃ gāthamāha
                tvañca eko bhariyā ca te piyā
                samuggapakkhittanikiṇṇamantare
                sā rakkhitā kucchigatā ca te sadā
                vāyussa puttena sahā tahiṃ ratāti.
     Tattha tvañca ekoti paṭhamaṃ tāva tvaṃ eko. Pakkhittanikiṇṇa-
mantareti pakkhittānikiṇṇaantare taṃ tattha bhariyaṃ rakkhitukāmena sadā
tayā samugge pakkhittā saddhiṃ samuggena nikiṇṇā antare antokucchiyaṃ
ṭhapitāti attho. Vāyussa puttena sahāti evaṃnāmakena
vijjādharena saddhiṃ. Tahiṃ ratāti tattha tava antokucchiyaññeva
kilesaratiyā ratā. So dāni tvaṃ mātugāmaṃ ekapurisanissitaṃ
karissāmīti kucchināpi pariharanto tassā jārampi ukkhipitvā carasīti.
     Taṃ sutvā dānavo vijjādhārā nāma bahumāyā honti
sacassa khaggo hatthagato bhavissati kucchiṃ me phāletvāpi palāyissatīti
bhītatasito hutvā khippaṃ karaṇḍakaṃ uggilitvā purato ṭhapesi.
     Satthā abhisambuddho hutvā taṃ pavattiṃ pakāsento catutthaṃ
gāthamāha
                saṃviggarūpo isinā byākato
                so dānavo chambhi samuggilitvā
                addakkhi bhariyaṃ sucimāladhāriniṃ
                vāyussa puttena sahā tahiṃ ratanti.
     Tattha addakkhīti karaṇḍakaṃ vivaritvā addasa.
     Karaṇḍake pana vivaṭamatteyeva vijjādharo vijjaṃ parijappitvā
khaggaṃ gahetvā ākāsaṃ pakkhandi. Taṃ disvā dānavo mahāsattassa
tussitvā thutipubbaṅgamā sesagāthā abhāsi
                sudiṭṭharūpuggatapānuvattinā
                hīnā narā ye pamudāvasaṅgatā
                yathā have pāṇarivettha rakkhitā
                duṭṭhā mayi aññamabhippamodati.
                Divā ca ratto ca mayā upaṭṭhitā
                tapassinā jotirivā vane vasaṃ
                sā dhammamukkamma adhammamācari
                akrīyarūpo pamudāhi santhavo.
                Sarīramajjhamhi ṭhitāti maññihaṃ
                mayhaṃ ayanti asataṃ asaññataṃ
                Sā dhammamukkamma adhammamācari
                akrīyarūpo pamudāhi santhavo
                surakkhitammeti kathannu vissase
                anekacittāsu na hettha rakkhanā
                etā hi pātālapapātasannibhā
                etthappamatto byasanaṃ nigacchati.
                Tasmā hi te sukhino vītasokā
                ye mātugāmāhi caranti nissaṭā
                etaṃ sivaṃ uttamamābhipatthayaṃ
                na mātugāmehi kareyya santhavanti.
     Tattha sudiṭṭharūpuggatapānuvattināti bhante isi uggatapānuvattinā
tayā sudiṭṭharūpaṃ idaṃ kāraṇaṃ. Hīnāti nīcā. Yathā have pāṇarivettha
rakkhitāti ettha ayaṃ mayā attano pāṇā viya ettha antokucchiyaṃ
pariharantena rakkhitā. Duṭṭhā mayīti idāni mayi mittadubbhikammaṃ
katvā duṭṭhā aññaṃ purisaṃ abhippamodati. Jotirivā vane vasanti
vane vasantena tapassinā aggi viya mayā upaṭṭhitā paricaritā.
Sā dhammamukkammāti sā esā dhammaṃ ukkamitvā atikkamitvā.
Akrīyarūpoti akattabbarūpo. Sarīramajjhamhi ṭhitāti maññihaṃ mayhaṃ
ayanti asataṃ asaññatanti imaṃ asataṃ asappurisadhammasamannāgataṃ asaññataṃ
dussīlaṃ mayhaṃ sarīramajjhamhi ṭhitāti ca mayhaṃ ayanti ca maññāmi.
Surakkhitammeti kathannu vissaseti ayaṃ mayā surakkhitāti kathaṃ paṇḍito
Vissāseyya yatra hi nāma mādisopi attano kucchiyaṃ rakkhanto
rakkhituṃ nāsakkhi. Pātālapapātasannibhāti lokassādena duppūraṇīyattā
mahāsamudde pātālasaṅkhātena papātena sadisā. Etthappamattoti
evarūpesu etāsu nigguṇāsu pamatto puriso mahābyasanaṃ pāpuṇāti.
Tasmā hīti yasmā mātugāmavasaṅgatā mahāvināsaṃ pāpuṇanti tasmā
ye mātugāmāhi nissaṭā hutvā caranti te sukhino. Etaṃ
sivanti yadetaṃ mātugāmato nissaṭānaṃ visaṃsaṭṭhānaṃ caraṇaṃ etaṃ
jhānasukhameva sivaṃ khemaṃ uttamaṃ abhipatthetabbaṃ etaṃ patthayamāno
mātugāmehi saddhiṃ santhavaṃ na kareyyāti.
     Evañca pana vatvā dānavo mahāsattassa pādesu patitvā
bhante tumhe nissāya mayā jīvitaṃ laddhaṃ namhi imāyāhaṃ pāpadhammāya
vijjādharena mārāpitoti mahāsattaṃ abhitthavi. Sopissa dhammaṃ
desetvā imissā mā kiñci pāpakaṃ akāsi sīlāni gaṇhāti taṃ
pañcasu sīlesu patiṭṭhāpesi. Dānavo ahaṃ kucchanā pariharantopi
taṃ rakkhituṃ na sakkomi añño koci rakkhissatīti taṃ uyyojetvā
attano araññameva pāvisi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā dibbacakkhutāpaso ahamevāti.
                    Samuggajātakaṃ dasamaṃ.



             The Pali Atthakatha in Roman Book 39 page 397-403. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=8026              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=8026              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1292              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5355              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5405              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5405              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]