ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Samuggajātakaṃ
     kuto nu āgacchathāti idaṃ satthā jetavane viharanto ukkaṇṭhita-
bhikkhuṃ ārabbha kathesi.
     Taṃ hi satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā
saccaṃ bhanteti vutte kasmā bhikkhu mātugāmaṃ patthesi mātugāmo
nāmesa asabbho akataññū pubbe dānavarakkhasāpi gilitvā kucchinā
pariharantopi mātugāmaṃ rakkhituṃ ekapurisanissitaṃ kātuṃ nāsakkhiṃsu tvaṃ
kathaṃ sakkhissasīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāme
pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca
samāpattiyo ca nibbattetvā phalāphalehi yāpento vihāsi. Tassa

--------------------------------------------------------------------------------------------- page398.

Paṇṇasālāya avidūre eko dānavarakkhaso vasati. So antarantarā mahāsattaṃ upasaṅkamitvā dhammaṃ suṇāti. Aṭviyaṃ pana manussānaṃ sañcaraṇamagge ṭhatvā āgatāgate manusse disvā gahetvā khādati. Tasmiṃ kāle ekā kāsikaraṭṭhe kuladhītā uttamarūpadharā aññatarasmiṃ paccantagāme niviṭṭhā hoti. Tassā ekadivasaṃ mātāpitūnaṃ dassanatthāya āgantvā paccāgamanakāle parivāramanusse disvā so dānavo bheravarūpena pakkhandi. Manussā gahitagahitā vuṭṭhāni chaḍḍetvā palāyiṃsu. Dānavo yāne nisinnaṃ abhirūpaṃ mātugāmaṃ disvā paṭibaddhacitto hutvā taṃ attano guhaṃ netvā bhariyaṃ akāsi. Tato paṭṭhāya sappitaṇḍula- macchamaṃsādīni ceva madhuraphalāni ca āharitvā taṃ posesi vatthālaṅkārehi ca taṃ alaṅkaritvā rakkhanatthāya ekasmiṃ karaṇḍake nipajjā- petvā karaṇḍakaṃ gilitvā kucchinā pariharati. So ekadivasaṃ nahāyitukāmatāya ekaṃ saraṃ gantvā karaṇḍakaṃ uggilitvā taṃ tato nīharitvā nahāpetvā vilimpetvā alaṅkaritvā thokaṃ tava sarīraṃ utuṃ gaṇhāpehīti taṃ karaṇḍakasamīpe ṭhapetvā sayaṃ nahānatitthaṃ otaritvā taṃ anāsaṅkamāno thokaṃ dūraṃ gantvā nahāyi. Tasmiṃ samaye vāyussa putto nāma vijjādharo sannaddhakhaggo ākāsena gacchati. Sā taṃ disvā atha ehīti hatthamuddhamakāsi. Vijjādharo khippaṃ otari. Atha naṃ sā karaṇḍake pakkhipitvā dānavassa āgamanaṃ olokentī karaṇḍakupari nisīditvā taṃ āgacchantaṃ disvā tassa attānaṃ dassetvā tasmiṃ karaṇḍakasamīpaṃ asampatteyeva karaṇḍakaṃ

--------------------------------------------------------------------------------------------- page399.

Vivaritvā anto pavisitvā vijjādharassa upari nipajjitvā attano sāṭakaṃ pārupi. Dānavo āgantvā karaṇḍakaṃ asodhetvāva mātu- gāmoyeva meti saññāya karaṇḍakaṃ gilitvā attano guhaṃ gacchanto antarāmagge tāpaso me ciraṃ diṭṭho ajja tāva naṃ vandissāmīti tassa santikaṃ agamāsi. Tāpasopi naṃ dūratova āgacchantaṃ disvā dvinnaṃ janānaṃ kucchigatabhāvaṃ ñatvā sallapanto paṭhamaṃ gāthamāha kuto nu āgacchatha bho tayo janā svāgatā etha nisīdāthāsane kaccittha bhonto kusalaṃ anāmayaṃ cirassabbhāgamanaṃ hi vo idhāti. Tattha bhoti ālapanaṃ. Kaccitthāti kacci hotha bhavatha vijjatha. Bhontoti punapi ālapantova āha. Kusalaṃ anāmayanti kacci tumhākaṃ kusalaṃ ārogyaṃ. Cirassabbhāgamanaṃ hi vo idhāti ajja tumhākaṃ idha abbhāgamanañca cirassaṃ jātaṃ. Taṃ sutvā dānavo ahaṃ imassa tāpasassa santikaṃ ekova āgato ayañca tāpaso tayo janāti vadati kinnāmesa kathesi kinnu kho so sabhāvaṃ ñatvā katheti udāhu ummattako hutvā vilapatīti cintetvā tāpasaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā tena saddhiṃ sallapanto dutiyaṃ gāthamāha ahameva eko idhamajja patto na cāpi me dutiyo koci vijjati

--------------------------------------------------------------------------------------------- page400.

Kimeva sandhāya te bhāsitaṃ ise kuto nu āgacchatha bho tayo janāti. Tattha idhamajjāti idha ajja. Kimeva sandhāya te bhāsitaṃ iseti bhante isi kinnāmetaṃ sandhāya tayā bhāsitaṃ pākaṭaṃ me katvā kathehīti. Tāpaso ekaṃsenevāvuso sotukāmosīti. Āma bhanteti. Tenahi suṇāhīti vatvā tatiyaṃ gāthamāha tvañca eko bhariyā ca te piyā samuggapakkhittanikiṇṇamantare sā rakkhitā kucchigatā ca te sadā vāyussa puttena sahā tahiṃ ratāti. Tattha tvañca ekoti paṭhamaṃ tāva tvaṃ eko. Pakkhittanikiṇṇa- mantareti pakkhittānikiṇṇaantare taṃ tattha bhariyaṃ rakkhitukāmena sadā tayā samugge pakkhittā saddhiṃ samuggena nikiṇṇā antare antokucchiyaṃ ṭhapitāti attho. Vāyussa puttena sahāti evaṃnāmakena vijjādharena saddhiṃ. Tahiṃ ratāti tattha tava antokucchiyaññeva kilesaratiyā ratā. So dāni tvaṃ mātugāmaṃ ekapurisanissitaṃ karissāmīti kucchināpi pariharanto tassā jārampi ukkhipitvā carasīti. Taṃ sutvā dānavo vijjādhārā nāma bahumāyā honti sacassa khaggo hatthagato bhavissati kucchiṃ me phāletvāpi palāyissatīti bhītatasito hutvā khippaṃ karaṇḍakaṃ uggilitvā purato ṭhapesi.

--------------------------------------------------------------------------------------------- page401.

Satthā abhisambuddho hutvā taṃ pavattiṃ pakāsento catutthaṃ gāthamāha saṃviggarūpo isinā byākato so dānavo chambhi samuggilitvā addakkhi bhariyaṃ sucimāladhāriniṃ vāyussa puttena sahā tahiṃ ratanti. Tattha addakkhīti karaṇḍakaṃ vivaritvā addasa. Karaṇḍake pana vivaṭamatteyeva vijjādharo vijjaṃ parijappitvā khaggaṃ gahetvā ākāsaṃ pakkhandi. Taṃ disvā dānavo mahāsattassa tussitvā thutipubbaṅgamā sesagāthā abhāsi sudiṭṭharūpuggatapānuvattinā hīnā narā ye pamudāvasaṅgatā yathā have pāṇarivettha rakkhitā duṭṭhā mayi aññamabhippamodati. Divā ca ratto ca mayā upaṭṭhitā tapassinā jotirivā vane vasaṃ sā dhammamukkamma adhammamācari akrīyarūpo pamudāhi santhavo. Sarīramajjhamhi ṭhitāti maññihaṃ mayhaṃ ayanti asataṃ asaññataṃ

--------------------------------------------------------------------------------------------- page402.

Sā dhammamukkamma adhammamācari akrīyarūpo pamudāhi santhavo surakkhitammeti kathannu vissase anekacittāsu na hettha rakkhanā etā hi pātālapapātasannibhā etthappamatto byasanaṃ nigacchati. Tasmā hi te sukhino vītasokā ye mātugāmāhi caranti nissaṭā etaṃ sivaṃ uttamamābhipatthayaṃ na mātugāmehi kareyya santhavanti. Tattha sudiṭṭharūpuggatapānuvattināti bhante isi uggatapānuvattinā tayā sudiṭṭharūpaṃ idaṃ kāraṇaṃ. Hīnāti nīcā. Yathā have pāṇarivettha rakkhitāti ettha ayaṃ mayā attano pāṇā viya ettha antokucchiyaṃ pariharantena rakkhitā. Duṭṭhā mayīti idāni mayi mittadubbhikammaṃ katvā duṭṭhā aññaṃ purisaṃ abhippamodati. Jotirivā vane vasanti vane vasantena tapassinā aggi viya mayā upaṭṭhitā paricaritā. Sā dhammamukkammāti sā esā dhammaṃ ukkamitvā atikkamitvā. Akrīyarūpoti akattabbarūpo. Sarīramajjhamhi ṭhitāti maññihaṃ mayhaṃ ayanti asataṃ asaññatanti imaṃ asataṃ asappurisadhammasamannāgataṃ asaññataṃ dussīlaṃ mayhaṃ sarīramajjhamhi ṭhitāti ca mayhaṃ ayanti ca maññāmi. Surakkhitammeti kathannu vissaseti ayaṃ mayā surakkhitāti kathaṃ paṇḍito

--------------------------------------------------------------------------------------------- page403.

Vissāseyya yatra hi nāma mādisopi attano kucchiyaṃ rakkhanto rakkhituṃ nāsakkhi. Pātālapapātasannibhāti lokassādena duppūraṇīyattā mahāsamudde pātālasaṅkhātena papātena sadisā. Etthappamattoti evarūpesu etāsu nigguṇāsu pamatto puriso mahābyasanaṃ pāpuṇāti. Tasmā hīti yasmā mātugāmavasaṅgatā mahāvināsaṃ pāpuṇanti tasmā ye mātugāmāhi nissaṭā hutvā caranti te sukhino. Etaṃ sivanti yadetaṃ mātugāmato nissaṭānaṃ visaṃsaṭṭhānaṃ caraṇaṃ etaṃ jhānasukhameva sivaṃ khemaṃ uttamaṃ abhipatthetabbaṃ etaṃ patthayamāno mātugāmehi saddhiṃ santhavaṃ na kareyyāti. Evañca pana vatvā dānavo mahāsattassa pādesu patitvā bhante tumhe nissāya mayā jīvitaṃ laddhaṃ namhi imāyāhaṃ pāpadhammāya vijjādharena mārāpitoti mahāsattaṃ abhitthavi. Sopissa dhammaṃ desetvā imissā mā kiñci pāpakaṃ akāsi sīlāni gaṇhāti taṃ pañcasu sīlesu patiṭṭhāpesi. Dānavo ahaṃ kucchanā pariharantopi taṃ rakkhituṃ na sakkomi añño koci rakkhissatīti taṃ uyyojetvā attano araññameva pāvisi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā dibbacakkhutāpaso ahamevāti. Samuggajātakaṃ dasamaṃ.


             The Pali Atthakatha in Roman Book 39 page 397-403. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=8026&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=8026&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1292              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5355              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5405              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5405              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]