ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                       Putimamsajatakam
     na kho me ruccatiti idam sattha jetavane viharanto indriyaasamvaram
arabbha kathesi.
     Ekasmim hi samaye bahu bhikkhu indriyesu aguttadvara ahesum.
Sattha ime bhikkhu ovaditum vattatiti anandattherassa vatva
aniyamavasena bhikkhusangham sannipatapetva alankatapallankavaramajjhagato
bahu bhikkhu amantetva bhikkhave bhikkhuna nama rupadisu subhanimitta-
vasena nimittam gahetum na vattati sace hi tasmim samaye kalam karoti
nirayadisu nibbatti tasma rupadisu subhanimittam ma ganhatha bhikkhuna
nama rupadigocarena na bhavitabbam rupadigocara hi dittheyeva dhamme
mahavinasam papunanti tasma varantiha bhikkhave tattaya ayosalakaya
cakkhundriyam sampalimatthanti vittharetva tumhakam rupam olokanakalopi
atthi anolokanakalopi olokanakale subhavasena anoloketva
asubhavaseneva olokeyyatha evam attano gocara na parihayissatha
ko pana tumhakam gocaro cattaro satipatthana ariyo atthangiko
maggo nava lokuttaradhamma etasmim hi vo gocare gocaratam na
lacchati maro otaram sace pana kilesavasika hutva subhanimittavasena
olokissatha putimamsasigalo viya attano gocara parihayissathati
vatva atitam ahari
     atite baranasiyam brahmadatte rajjam karente himavantappadese
Arannayatane pabbataguhayam anekasata elaka vasanti. Tesam
vasanatthanato avidure ekissa guhayam putimamso nama sigalo veniya
nama bhariyaya saddhim vasati. So ekadivasam bhariyaya saddhim vicaranto
te elake disva ekenupayena imesam mamsam khaditum vattatiti cintetva
upayena ekekam elakam maresi. Te ubho elakamamsam khadanta
thamasampanna thulasarira ahesum. Anupubbena elaka parikkhayam
agamamsu. Tesam antare mendikamata nama eka elika byatta
ahosi upayakusala. Sigalo tam maretum asakkonto ekadivasam
bhariyaya saddhim sammantento bhadde elaka khina imam elikam
ekenupayena khaditum vattati ayam panettha upayo tvam ekikava
gantva etaya saddhim sakhi hohi atha te taya saddhim vissase
uppanne aham matalayam karitva nipajjissami tvam etam
upasankamitva elike samiyo me mato ahanca anatha thapetva tam
me anno natako natthi ehi roditva kanditva tassa sarirakiccam
karissamati vatva tam ganhitva agaccheyyasi atha nam aham
uppatitva givayam damsitva maressamiti. Sa sadhuti sampaticchitva
taya saddhim sakhibhavam katva vissase uppanne elikam tatha avoca.
Ali alam tava samikena sabbe mama nataka khadita bhayami
na sakkomi gantunti aha. Ali ma bhayi matako kim karissatiti.
Kharamanto te samiko bhayamivahanti sa evam vatvapi taya
punappunam yaciyamana addha mato bhavissatiti sampaticchitva taya
Saddhim payasi. Gacchanti pana ko janati kim bhavissatiti tasmim
asankaya sigalim purato katva sigalam parigganhantiyeva gacchati.
Sigalo tasam padasaddam sutva agata nu kho elikati sisam
ukkhipitva akkhini parivattetva olokesi. Elika tam tatha karontam
disva ayam papadhammo mam vancetva maretukamo matalayam
dassetva nipannoti nivattitva sigaliya kasma palayasiti vutte
karanam kathenti pathamam gathamaha
        na kho ruccati me ali    putimamsassa pekkhana
        etadisa sakharasma     araka parivajjayeti.
     Tattha aliti alapanam. Sakhe sahayiketi attho. Etadisa
  sakharasmati evarupa sahayaka apakkamitva tam sahayakam araka
  parivajjethati attho.
     Evanca pana vatva sa nivattitva attano vasanatthanameva
  gata. Sigalipi tam nivattetum asakkonti tassa kujjhitva attano
  samikasseva santikam gantva pajjhayamana nisidi. Atha nam sigalo
  garahanto dutiyam gathamaha
        ummattika ayam veni      vanneti patino sakhim
        pajjhayati patigacchati       agatam mendimataranti.
     Tattha veniti tassa namam. Vanneti patino sakhinti pathamameva
attano sakhim elikam mayi sinehavissasika agacchissati patino
santikam matalayam karohiti patino santike vanneti atha nam idani
Agatam mama santikam anagantvava patigacchati mendimataram pajjhayati
anusocatiti.
     Tam sutva sigali tatiyam gathamaha
        tvam khosi samma ummatto   dummedho avicakkhano
        so tvam matalayam katva    akalena vipekkhasiti.
     Tattha avicakkhanoti vicaranapannarahito. Akalena vipekkhasiti
elikaya attano santikam anagatamyeva olokesiti attho.
     Ayam abhisambuddhagatha ahosi
        na akale vipekkheyya    kale pekkheyya pandito
        putimamsova pajjhati        yo akale vipekkhatiti.
     Tattha akaleti kamagune arabbha subhavasena cittuppadakale.
Ayam hi bhikkhuno rupam oloketum akalo nama. Kaleti asubhavasena
anussativasena va kasinavasena va rupaggahanakale. Ayam hi bhikkhuno
rupam oloketum kalo nama. Tattha akaleti sarattakale rupam
olokenta mahavinasam papunantiti haritacajatakalomasakassapajatakadihi
dipetabbam. Kaleti asubhavasena olokento arahatte patitthahatiti
asubhakammikatissattheravatthuna kathetabbam. Putimamsova pajjhatiti bhikkhave
yatha putimamsasigalo akale elikam olokento attano gocara
parihino pajjhayati evam bhikkhu akale subhavasena rupam oloketva
satipatthanadigocara parihino ditthadhammepi samparayepi pajjhayati
kilamati.
     Venipi kho sigali putimamsam assasetva sami ma cintesi
aham tam punapi upayena anessami tvam agatakale appamatto
ganheyyasiti vatva tassa santikam gantva ali tava agatabhavoyeva
no atthaya jato tava agatakalasmimyeva hi samiko satim patilabhi
idani jivati ehi tena saddhim patisantharam karohiti vatva pancamam
gathamaha
        piyam kho ali me hotu    punnapattam dadahi me
        pati sanjivito mayham       eyyasi piyapucchitati.
     Tattha punnapattam dadahi meti piyakanam agatassa mayham
tutthidanam dehi. Pati sanjivitoti mayham samiko sanjivito utthito
arogoti attho. Eyyasiti maya saddhinneva agaccha.
     Elika ayam papadhamma mam vancetukama ayuttam kho pati-
pakkhakaranam upayeneva nam vancessamiti cintetva chatthamam gathamaha
        piyam kho ali te hotu    punnapattam dadami te
        mahata parivarena        essam kayiratha bhojananti.
     Tattha essanti agamissami agacchamana ca attano rakkham
katva mahantena parivarena agacchissamiti.
     Atha nam sigali parivaram pucchanti sattamam gathamaha
        kidiso tuyham parivaro     yesam kahami bhojanam
        kimnamaka ca te sabbe    te me akkhahi pucchitati.
     Sa acikkhanti atthamam gathamaha
        Maliyo caturakkha ca      pingalo atha jambuko
        ediso mayham parivaro    tesam kayirasi bhojananti.
     Tattha te meti te parivare mayham acikkhi. Maliyoti adini
catunnam sunakhanam namani.
     Tattha ekekam panca panca sunakhasatana parivarenti. Evam
dvihi sunakhasahassehi parivarita agamissamiti vatva sace te
bhojanam na labhissanti tumhe dvepi jane maretva khadissantiti
aha. Tam sutva sigali bhita alam imissa tattha gamanena upayenassa
anagamanameva karissamiti cintetva navamam gathamaha
        nikkhantaya agarasma     (nirarakkham) bhandakampi vinassati
        arogyam alino vajjam    tvam idheva vasa ma gamati.
     Tassattho ali tava gehe bahubhandakam atthi tam te nikkhantaya
agarasma nirarakkham bhandakam vinassati ahameva te alino sahayakassa
arogyam vajjam vadissami tvam idheva vasa ma gamati.
     Evanca pana vatva maranabhayabhita vegena samikassa santikam
gantva tam gahetva palayi. Te pana tam thanam agantum nasakkhimsu.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
aham tasmim thane vanajettharukkhe nibbattadevata ahosinti.
                  Putimamsajatakam ekadasamam.



             The Pali Atthakatha in Roman Book 39 page 404-409. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=8161&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=8161&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1301              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5390              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5448              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5448              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]