ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                   Dasakanipatajatakatthakatha
                      -----------
                      catudvarajatakam
     catudvaramidam nagaranti idam sattha jetavane viharanto ekam
dubbacabhikkhum arabbha kathesi. Paccuppannavatthum pana navanipate
pathamajatake vittharitameva.
     Idha pana sattha tam bhikkhum saccam kira tvam bhikkhu dubbacositi
pucchitva saccam bhanteti vutte pubbepi tvam bhikkhu dubbacataya
panditanam vacanam akatva khuracakkam asadesiti vatva atitam ahari
     atite kassapassa dasabalassa kale baranasiyam asitikotivibhavassa
setthino eko putto mittavinduko nama ahosi. Tassa
matapitaro sotapanna ahesum. So pana dussilova asaddho
ahosi. Atha nam aparabhage pitari kalakate mata kutumbam vicarenti
ekadivasam aha tata taya dullabham manussattam laddham danam
dehi silam rakkhahi uposathakammam karohi dhammam sunahiti. Amma
na mayham danadihi attho ma mam kinci avacuttha aham yathakammam
gamissamiti. Evam vadantepi nam ekadivasam punnamiuposathadivase
mata aha tata ajja abhilakkhito mahauposathadivaso ajja
uposatham samadayitva viharam gantva sabbarattim dhammam sutva ehi
Aham te sahassam dassamiti. So sadhuti dhanalobhena uposatham
samadayitva bhuttapataraso viharam gantva divasam vitinametva
rattim yatha ekampi dhammapadam kanne na paharati tatha ekasmim
padese nipajjitva niddam okkamitva punadivase patova mukham
dhovitva geham gantva nisidi. Mata panassa ajja me putto
dhammam sutva patova dhammakathikattheram adaya agamissatiti yaguadini
patiyadetva asanam pannapetva tassagamanam patimanenti tam
ekakam agatam disva tata dhammakathiko te na anitoti vatva
na mayham dhammakathikena atthoti vutte tenahi yagum pivati aha.
So tumhehi mayham sahassam patissutam tam tava me detha paccha
pivissamiti aha. Piva tata paccha dassamiti. Gahetvava
pivissamiti. Athassa mata sahassabhandikam purato thapesi.
So yagum pivitva sahassabhandikam gahetva voharam karonto na
cirasseva visasatasahassam appadesi. Athassa etadahosi navam
upatthapetva voharam karissamiti. So navam upatthapetva
amma aham navaya voharam karissamiti aha. Atha nam mata
tata tvam ekaputtako imasmim ghare dhanampi bahum samuddo
anekadinavo ma gamiti nivaresi. So aham gamissameva na
sakka mam nivaretunti vatva ahantam tata nivaressamiti matara
hatthe gahitepi hattham vissajjapetva mataram paharitva patetva
antaram katva gantva navaya samuddam pakkhandi. Nava sattame
Divase mittavindukam nissaya samuddapitthe niccalava atthasi.
Kalakannisalaka viciniyamana mittavindukasseva hatthe tikkhattum
pati. Athassa ulumpam datva imam ekam nissaya bahu ma
vinassantiti tam samudde khipimsu. Tavadeva nava javena mahasamuddam
pakkhandi. Sopi ulumpe nipajjitva ekam dipakam papuni.
Tattha phalikavimane catasso janiyo addasa. Ta sattaham dukkham
anubhavanti sattaham sukham. So tahi saddhim sattaham dibbasampattim
anubhavi. Atha nam ta dukkhanubhavanatthaya gacchamana sami mayam
sattame divase agamissama yava mayam agacchama tava anukkantha-
mano idheva vasati vatva agamamsu. So tanhavasiko hutva
tasmimyeva phalake nipajjitva puna samuddapitthena gacchanto aparampi dipakam
patva tattha rajatavimane attha petiyo disva eteneva upayena
aparasmim dipake manivimane solasa aparasmim kanakavimane dvattimsa
petiyo disva tahi saddhim dibbasampattim anubhavitva tasampi
dukkham anubhavitum gatakale puna samuddapitathena gacchanto ekam pakara-
parikkhittam catudvaram nagaram addasa. Ussadanirayo kiresa bahunam
nerayikasattanam kammakarananubhavanatthanam. Mittavindukassa pana alankata-
patiyattam nagaram viya hutva upatthasi. So imam nagaram pavisitva
raja bhavissamiti cintetva pavisitva khuracakkam ukkhipitva sise
paccamanam nerayikasattam addasa. Athassa tam tassa sise khuracakkam
padumam viya hutva upatthasi. Ure pancangikabandhanam uracchadapasadhanam
Viya hutva sisato paggharantalohitam lohitacandanavilepanam viya hutva
paridevanasaddo madhurasaro gitasaddo viya hutva upatthasi. So
tassa santikam gantva bho purisa ciram taya padumam dharitam dehi
me etanti aha. Samma na idam padumam khuracakkametanti.
Tvam mayham adatukamataya evam vadasiti. Nerayikasatto cintesi
mayham papam khinam bhavissati iminapi maya viya mataram paharitva
agatena bhavitabbam dassamissa khuracakkanti. Atha nam ehi
bho ganha imam padumanti vatva khuracakkam tassa sise khipi.
Tantassa matthakam pimsamanam bhassi. Tasmim khane mittavinduko
tassa khuracakkabhavam natva tava khuracakkam ganha tava khuracakkam
ganhati vedanapatto paridevi. Itaro antaradhayi. Tada
bodhisatto rukkhadevata mahantena parivarena ussadacarikancaramano
tam thanam papuni. Mittavinduko tam oloketva sami devaraja
idam cakkam sanhakaraniyam viya tilani pimsamanam otarati kinnu
kho maya papam katanti pucchanto dve gatha abhasi
        catudvaramidam nagaram       ayasam dalhapakaram
        oruddhapatiruddhosmi      kim papam pakatam maya.
        Sabbe apihita dvara   oruddhosmi yatha dijo
        kimadikaranam yakkha        cakkabhinihato ahanti.
     Tattha dalhapakaranti thirapakaram. Dalhatoranantipi patho.
Thiradvaranti attho. Oruddhapatiruddhosmiti anto katva samanta
Pakarena ruddho palayanathanam na pannayati. Kim papam pakatanti
kinnu kho maya papakammam pakatam. Apihitati thakita. Yatha dijoti
panjarapakkhitto sakuno viya. Kimadikarananti kim adhikaranam kim
karanam. Cakkabhinihatoti cakkena abhinihato.
     Athassa devaraja karanam kathetum cha gatha abhasi
        laddha satasahassani      atirekani visati
        anukampakanam natinam      vacanam samma nakari.
        Langhim samuddam pakkhandi     sagaram appasiddhikam
        catubbhi atthajjhagama      atthabhipi ca solasa.
        Solasabhi ca battimsa      aticcham cakkamasado
        icchahatassa posassa     cakkam bhamati matthake.
        Uparivisala duppura     icchavipattigamini
        ye ca tam anugijjhanti     te honti cakkadharino.
        Bahubhandanca ohaya      maggam appativekkhiya
        yesam cetam asankhatam     te honti cakkadharino.
                Kammam samekkheyya vipulanca bhogam
                iccham na seveyya anatthasanhitam
                kareyya vakyam anukampakanam
                tam tadisam nativateyya cakkanti.
     Tattha laddha satasahassani atirekani visatiti tvam uposatham
karitva matu santika sahassam gahetva voharam karonto sahassanca
Satasahassani ca atirekani visatisahassani labhitva. Nakariti tena
dhanena asantuttho navaya samuddam pavisanto samudde adinavam
kathetva matara variyamanopi anukampakanam natinam sammavacanam
nakari sotapannam mataram paharitva antaram katva nikkhantoyevasiti
dipeti. Langhinti navam ullanghanasamattham. Pakkhanditi pakkhantosi.
Appasiddhikanti mandasiddhim vinasabahulam. Catubbhi atthati atha tam
nissaya ekadivasam katassa uposathakammassa nissandena phalikavimane
catasso itthiyo labhitva tato rajatavimane attha manivimane
solasa kanakavimane dvattimsa adhigatositi. Aticcham cakkamasadoti
atha tvam yatha laddhena asantuttho atra uttaritaram labhissamiti evam
laddham laddham atikkamanalolasankhataya aticchaya samannagatatta aticcho
papapuggalo tassa uposathakammassa khinatta dvattimsa itthiyo
atikkamitva imam petanagaram agantva tassa matuppaharadanaakusalassa
nissandena idam cakkam sampattosi. Atricchantipi patho. Atra
atra icchamanoti attho. Atricchatipi patho. Atricchayati
attho. Bhamatiti tassa te icchahatassa posassa idam cakkam matthakam
pimsamanam idani kumbhakaracakkam viya matthake bhamatiti attho. Ye
ca tam anugijjhantiti tanha namesa gacchanti uparupari visala
hoti samuddo viya duppura rupadisu tassa tassa icchanaicchaya
vipattigamini tam evarupam tanham ye anugijjhanti giddha gadhita hutva
Punappunam alliyanti. Te honti cakkadharinoti te evam gacchanta
khuracakkam dharenti. Bahubhandanti matapitunam santakam bahudhanam ohaya.
Magganti gantabbam appasiddhikam samuddamaggam apaccavekkhitva yatha
tvam patipanno evameva annesampi yesam etam asankhatam avimamsitam
te yatha tvam tatheva tanhavasika hutva dhanam ohaya gamanamaggam
anapekkhitva patipanna cakkadharino honti. Kammam samekkheyyati
tasma pandito puriso attana kattabbam kammam sadosam nu kho
niddosanti samekkheyya paccavekkheyya. Vipulanca bhoganti attano
dhammaladdhadhanarasimpi samekkheyya. Nativateyyati tam tadisam puggalam
idam cakkam na ativatteyya na avatthareyya. Nativattetitipi patho.
Navattharatiti attho.
     Tam sutva mittavinduko imina devaputtena maya katakammam
tattato natam ayam mayham paccanappamanampi janissati pucchami
nanti cintetva navamam gathamaha
        kiva ciram nu me yakkha    cakkam sirasi thassati
        kati vassasahassani      tam me akkhahi pucchitoti.
     Athassa kathento mahasatto dasamam gathamaha
        atisaro accasaro      mittavindu sunohi me
        cakkante sirasmimaviddham  na tvam jivam pamokkhasiti.
     Tattha atisaroti atisaritipi atisaro atisarissatitipi atisaro.
Accasaroti tasseva vevacanam. Idam vuttam hoti ambho mittavinduka
sunohi me vacanam tvam hi atidarunassa kammassa katatta atisaro
tassa pana na sakka vassaggananaya vipakam sannapetunti aparimanam
atimahantam vipakadukkham sarissasi patipajjissasiti ca atisaro.
Tena te ettakani vassasahassani vassasatasahassaniti vattum na
sakkomi. Sirasmimaviddhanti yam pana te idam cakkam sirasmim aviddham
kumbhakaracakkamiva bhamati. Na tvam jivam pamokkhasiti tam tvam yava
te kammavipakam na khiyati tava jivamano na mokkhasi kammavipake
pana khine idam cakkam pahaya yathakammam gamissasiti.
     Idam vatva devaputto attanodevavimanameva gato. Itaropi
mahadukkham patipajji.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
mittavinduko ayam dubbacabhikkhu ahosi devaraja pana ahamevati.
                   Catudvarajatakam pathamam.



             The Pali Atthakatha in Roman Book 39 page 419-426. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=8452&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=8452&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1319              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5454              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5513              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5513              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]