ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page419.

Dasakanipātajātakaṭṭhakathā ----------- catudvārajātakaṃ catudvāramidaṃ nagaranti idaṃ satthā jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Paccuppannavatthuṃ pana navanipāte paṭhamajātake vitthāritameva. Idha pana satthā taṃ bhikkhuṃ saccaṃ kira tvaṃ bhikkhu dubbacosīti pucchitvā saccaṃ bhanteti vutte pubbepi tvaṃ bhikkhu dubbacatāya paṇḍitānaṃ vacanaṃ akatvā khuracakkaṃ āsādesīti vatvā atītaṃ āhari atīte kassapassa dasabalassa kāle bārāṇasiyaṃ asītikoṭivibhavassa seṭṭhino eko putto mittavinduko nāma ahosi. Tassa mātāpitaro sotāpannā ahesuṃ. So pana dussīlova asaddho ahosi. Atha naṃ aparabhāge pitari kālakate mātā kuṭumbaṃ vicārentī ekadivasaṃ āha tāta tayā dullabhaṃ manussattaṃ laddhaṃ dānaṃ dehi sīlaṃ rakkhāhi uposathakammaṃ karohi dhammaṃ suṇāhīti. Amma na mayhaṃ dānādīhi attho mā maṃ kiñci avacuttha ahaṃ yathākammaṃ gamissāmīti. Evaṃ vadantepi naṃ ekadivasaṃ puṇṇamīuposathadivase mātā āha tāta ajja abhilakkhito mahāuposathadivaso ajja uposathaṃ samādayitvā vihāraṃ gantvā sabbarattiṃ dhammaṃ sutvā ehi

--------------------------------------------------------------------------------------------- page420.

Ahaṃ te sahassaṃ dassāmīti. So sādhūti dhanalobhena uposathaṃ samādayitvā bhuttapātarāso vihāraṃ gantvā divasaṃ vītināmetvā rattiṃ yathā ekaṃpi dhammapadaṃ kaṇṇe na paharati tathā ekasmiṃ padese nipajjitvā niddaṃ okkamitvā punadivase pātova mukhaṃ dhovitvā gehaṃ gantvā nisīdi. Mātā panassa ajja me putto dhammaṃ sutvā pātova dhammakathikattheraṃ ādāya āgamissatīti yāguādīni paṭiyādetvā āsanaṃ paññapetvā tassāgamanaṃ paṭimānentī taṃ ekakaṃ āgataṃ disvā tāta dhammakathiko te na ānītoti vatvā na mayhaṃ dhammakathikena atthoti vutte tenahi yāguṃ pivāti āha. So tumhehi mayhaṃ sahassaṃ paṭissutaṃ taṃ tāva me detha pacchā pivissāmīti āha. Piva tāta pacchā dassāmīti. Gahetvāva pivissāmīti. Athassa mātā sahassabhaṇḍikaṃ purato ṭhapesi. So yāguṃ pivitvā sahassabhaṇḍikaṃ gahetvā vohāraṃ karonto na cirasseva vīsasatasahassaṃ appādesi. Athassa etadahosi nāvaṃ upaṭṭhapetvā vohāraṃ karissāmīti. So nāvaṃ upaṭṭhapetvā amma ahaṃ nāvāya vohāraṃ karissāmīti āha. Atha naṃ mātā tāta tvaṃ ekaputtako imasmiṃ ghare dhanaṃpi bahuṃ samuddo anekādīnavo mā gamīti nivāresi. So ahaṃ gamissāmeva na sakkā maṃ nivāretunti vatvā ahantaṃ tāta nivāressāmīti mātarā hatthe gahitepi hatthaṃ vissajjāpetvā mātaraṃ paharitvā pātetvā antaraṃ katvā gantvā nāvāya samuddaṃ pakkhandi. Nāvā sattame

--------------------------------------------------------------------------------------------- page421.

Divase mittavindukaṃ nissāya samuddapiṭṭhe niccalāva aṭṭhāsi. Kāḷakaṇṇisalākā viciniyamānā mittavindukasseva hatthe tikkhattuṃ pati. Athassa ulumpaṃ datvā imaṃ ekaṃ nissāya bahū mā vinassantīti taṃ samudde khipiṃsu. Tāvadeva nāvā javena mahāsamuddaṃ pakkhandi. Sopi ulumpe nipajjitvā ekaṃ dīpakaṃ pāpuṇi. Tattha phalikavimāne catasso janiyo addasa. Tā sattāhaṃ dukkhaṃ anubhavanti sattāhaṃ sukhaṃ. So tāhi saddhiṃ sattāhaṃ dibbasampattiṃ anubhavi. Atha naṃ tā dukkhānubhavanatthāya gacchamānā sāmi mayaṃ sattame divase āgamissāma yāva mayaṃ āgacchāma tāva anukkaṇṭha- māno idheva vasāti vatvā agamaṃsu. So taṇhāvasiko hutvā tasmiṃyeva phalake nipajjitvā puna samuddapiṭṭhena gacchanto aparaṃpi dīpakaṃ patvā tattha rajatavimāne aṭṭha petiyo disvā eteneva upāyena aparasmiṃ dīpake maṇivimāne soḷasa aparasmiṃ kanakavimāne dvattiṃsa petiyo disvā tāhi saddhiṃ dibbasampattiṃ anubhavitvā tāsampi dukkhaṃ anubhavituṃ gatakāle puna samuddapiṭaṭhena gacchanto ekaṃ pākāra- parikkhittaṃ catudvāraṃ nagaraṃ addasa. Ussadanirayo kiresa bahūnaṃ nerayikasattānaṃ kammakaraṇānubhavanaṭṭhānaṃ. Mittavindukassa pana alaṅkata- paṭiyattaṃ nagaraṃ viya hutvā upaṭṭhāsi. So imaṃ nagaraṃ pavisitvā rājā bhavissāmīti cintetvā pavisitvā khuracakkaṃ ukkhipitvā sīse paccamānaṃ nerayikasattaṃ addasa. Athassa taṃ tassa sīse khuracakkaṃ padumaṃ viya hutvā upaṭṭhāsi. Ure pañcaṅgikabandhanaṃ uracchadapasādhanaṃ

--------------------------------------------------------------------------------------------- page422.

Viya hutvā sīsato paggharantalohitaṃ lohitacandanavilepanaṃ viya hutvā paridevanasaddo madhurasaro gītasaddo viya hutvā upaṭṭhāsi. So tassa santikaṃ gantvā bho purisa ciraṃ tayā padumaṃ dhāritaṃ dehi me etanti āha. Samma na idaṃ padumaṃ khuracakkametanti. Tvaṃ mayhaṃ adātukāmatāya evaṃ vadasīti. Nerayikasatto cintesi mayhaṃ pāpaṃ khīṇaṃ bhavissati imināpi mayā viya mātaraṃ paharitvā āgatena bhavitabbaṃ dassāmissa khuracakkanti. Atha naṃ ehi bho gaṇha imaṃ padumanti vatvā khuracakkaṃ tassa sīse khipi. Tantassa matthakaṃ piṃsamānaṃ bhassi. Tasmiṃ khaṇe mittavinduko tassa khuracakkabhāvaṃ ñatvā tava khuracakkaṃ gaṇha tava khuracakkaṃ gaṇhāti vedanāpatto paridevi. Itaro antaradhāyi. Tadā bodhisatto rukkhadevatā mahantena parivārena ussadacārikañcaramāno taṃ ṭhānaṃ pāpuṇi. Mittavinduko taṃ oloketvā sāmi devarāja idaṃ cakkaṃ saṇhakaraṇīyaṃ viya tilāni piṃsamānaṃ otarati kinnu kho mayā pāpaṃ katanti pucchanto dve gāthā abhāsi catudvāramidaṃ nagaraṃ ayasaṃ daḷhapākāraṃ oruddhapaṭiruddhosmi kiṃ pāpaṃ pakataṃ mayā. Sabbe apihitā dvārā oruddhosmi yathā dijo kimādikaraṇaṃ yakkha cakkābhinihato ahanti. Tattha daḷhapākāranti thirapākāraṃ. Daḷhatoraṇantipi pāṭho. Thiradvāranti attho. Oruddhapaṭiruddhosmīti anto katvā samantā

--------------------------------------------------------------------------------------------- page423.

Pākārena ruddho palāyanaṭhānaṃ na paññāyati. Kiṃ pāpaṃ pakatanti kinnu kho mayā pāpakammaṃ pakataṃ. Apihitāti thakitā. Yathā dijoti pañjarapakkhitto sakuṇo viya. Kimādikaraṇanti kiṃ adhikaraṇaṃ kiṃ kāraṇaṃ. Cakkābhinihatoti cakkena abhinihato. Athassa devarājā kāraṇaṃ kathetuṃ cha gāthā abhāsi laddhā satasahassāni atirekāni vīsati anukampakānaṃ ñātīnaṃ vacanaṃ samma nākari. Laṅghiṃ samuddaṃ pakkhandi sāgaraṃ appasiddhikaṃ catubbhi aṭṭhajjhagamā aṭṭhābhipi ca soḷasa. Soḷasābhi ca battiṃsa aticchaṃ cakkamāsado icchāhatassa posassa cakkaṃ bhamati matthake. Uparivisālā duppūrā icchāvipattigāminī ye ca taṃ anugijjhanti te honti cakkadhārino. Bahubhaṇḍañca ohāya maggaṃ appaṭivekkhiya yesaṃ cetaṃ asaṅkhātaṃ te honti cakkadhārino. Kammaṃ samekkheyya vipulañca bhogaṃ icchaṃ na seveyya anatthasaṇhitaṃ kareyya vākyaṃ anukampakānaṃ taṃ tādisaṃ nātivateyya cakkanti. Tattha laddhā satasahassāni atirekāni visatīti tvaṃ uposathaṃ karitvā mātu santikā sahassaṃ gahetvā vohāraṃ karonto sahassañca

--------------------------------------------------------------------------------------------- page424.

Satasahassāni ca atirekāni vīsatisahassāni labhitvā. Nākarīti tena dhanena asantuṭṭho nāvāya samuddaṃ pavisanto samudde ādīnavaṃ kathetvā mātarā vāriyamānopi anukampakānaṃ ñātīnaṃ sammāvacanaṃ nākari sotāpannaṃ mātaraṃ paharitvā antaraṃ katvā nikkhantoyevāsīti dīpeti. Laṅghinti nāvaṃ ullaṅghanasamatthaṃ. Pakkhandīti pakkhantosi. Appasiddhikanti mandasiddhiṃ vināsabahulaṃ. Catubbhi aṭṭhāti atha taṃ nissāya ekadivasaṃ katassa uposathakammassa nissandena phalikavimāne catasso itthiyo labhitvā tato rajatavimāne aṭṭha maṇivimāne soḷasa kanakavimāne dvattiṃsa adhigatosīti. Aticchaṃ cakkamāsadoti atha tvaṃ yathā laddhena asantuṭṭho atra uttaritaraṃ labhissāmīti evaṃ laddhaṃ laddhaṃ atikkamanalolasaṅkhātāya aticchāya samannāgatattā aticcho pāpapuggalo tassa uposathakammassa khīṇattā dvattiṃsa itthiyo atikkamitvā imaṃ petanagaraṃ āgantvā tassa mātuppahāradānaakusalassa nissandena idaṃ cakkaṃ sampattosi. Atricchantipi pāṭho. Atra atra icchamānoti attho. Atricchātipi pāṭho. Atricchāyāti attho. Bhamatīti tassa te icchāhatassa posassa idaṃ cakkaṃ matthakaṃ piṃsamānaṃ idāni kumbhakāracakkaṃ viya matthake bhamatīti attho. Ye ca taṃ anugijjhantīti taṇhā nāmesā gacchantī uparupari visālā hoti samuddo viya duppūrā rūpādīsu tassa tassa icchanaicchāya vipattigāminī taṃ evarūpaṃ taṇhaṃ ye anugijjhanti giddhā gadhitā hutvā

--------------------------------------------------------------------------------------------- page425.

Punappunaṃ allīyanti. Te honti cakkadhārinoti te evaṃ gacchantā khuracakkaṃ dhārenti. Bahubhaṇḍanti mātāpitūnaṃ santakaṃ bahudhanaṃ ohāya. Magganti gantabbaṃ appasiddhikaṃ samuddamaggaṃ apaccavekkhitvā yathā tvaṃ paṭipanno evameva aññesaṃpi yesaṃ etaṃ asaṅkhātaṃ avīmaṃsitaṃ te yathā tvaṃ tatheva taṇhāvasikā hutvā dhanaṃ ohāya gamanamaggaṃ anapekkhitvā paṭipannā cakkadhārino honti. Kammaṃ samekkheyyāti tasmā paṇḍito puriso attanā kattabbaṃ kammaṃ sadosaṃ nu kho niddosanti samekkheyya paccavekkheyya. Vipulañca bhoganti attano dhammaladdhadhanarāsiṃpi samekkheyya. Nātivateyyāti taṃ tādisaṃ puggalaṃ idaṃ cakkaṃ na ativatteyya na avatthareyya. Nātivattetītipi pāṭho. Nāvattharatīti attho. Taṃ sutvā mittavinduko iminā devaputtena mayā katakammaṃ tattato ñātaṃ ayaṃ mayhaṃ paccanappamāṇaṃpi jānissati pucchāmi nanti cintetvā navamaṃ gāthamāha kīva ciraṃ nu me yakkha cakkaṃ sirasi ṭhassati kati vassasahassāni taṃ me akkhāhi pucchitoti. Athassa kathento mahāsatto dasamaṃ gāthamāha atisaro accasaro mittavindu suṇohi me cakkante sirasmimāviddhaṃ na tvaṃ jīvaṃ pamokkhasīti. Tattha atisaroti atisarītipi atisaro atisarissatītipi atisaro.

--------------------------------------------------------------------------------------------- page426.

Accasaroti tasseva vevacanaṃ. Idaṃ vuttaṃ hoti ambho mittavinduka suṇohi me vacanaṃ tvaṃ hi atidāruṇassa kammassa katattā atisaro tassa pana na sakkā vassaggaṇanāya vipākaṃ saññāpetunti aparimāṇaṃ atimahantaṃ vipākadukkhaṃ sarissasi paṭipajjissasīti ca atisaro. Tena te ettakāni vassasahassāni vassasatasahassānīti vattuṃ na sakkomi. Sirasmimāviddhanti yaṃ pana te idaṃ cakkaṃ sirasmiṃ āviddhaṃ kumbhakāracakkamiva bhamati. Na tvaṃ jīvaṃ pamokkhasīti taṃ tvaṃ yāva te kammavipākaṃ na khīyati tāva jīvamāno na mokkhasi kammavipāke pana khīṇe idaṃ cakkaṃ pahāya yathākammaṃ gamissasīti. Idaṃ vatvā devaputto attanodevavimānameva gato. Itaropi mahādukkhaṃ paṭipajji. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā mittavinduko ayaṃ dubbacabhikkhu ahosi devarājā pana ahamevāti. Catudvārajātakaṃ paṭhamaṃ.


             The Pali Atthakatha in Roman Book 39 page 419-426. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=8452&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=8452&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1319              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5454              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5513              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5513              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]