ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page427.

Kaṇhajātakaṃ kaṇho vatāyaṃ purisoti idaṃ satthā kapilavatthuṃ upanissāya nigrodhārāme viharanto sitapātukammaṃ ārabbha kathesi. Tadā kira satthā sāyaṇhasamaye nigrodhārāme bhikkhusaṅghaparivuto jaṅghavihāraṃ anucaṅkamanto aññatarasmiṃ padese sitapātukammaṃ akāsi. Ānandatthero ko nu kho hetu ko paccayo bhagavato sitapātukammāya na ahetu tathāgatā sitaṃ pātukaronti pucchissāmīti tāvāti añjaliṃ paggayha sitakāraṇaṃ pucchi. Athassa satthā bhūtapubbaṃ ānanda kaṇho nāma isi ahosi so imasmiṃ bhūmippadese vihāsi jhāyī jhānarato tassa sīlatejena sakkassa bhavanaṃ kampīti sitakāraṇaṃ vatvā tassa vatthuno apākaṭattā therena yācito atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasiyaṃ ekena asītikoṭivibhavena aputtakena brāhmaṇena sīlaṃ samādayitvā putte patthite bodhisatto tassa brāhmaṇiyā kucchismiṃ nibbatti. Kāḷavaṇṇattā panassa nāmaggahaṇadivase kaṇhakumārotissa nāmaṃ kariṃsu. So soḷasavassakāle maṇipaṭimā viya sobhaggappatto hutvā pitarā sippuggahaṇatthāya pesito takkasilāyaṃ sabbasippāni uggahetvā paccāgacchi. Atha naṃ pitā anurūpena dārena saṃyojesi. So aparabhāge mātāpitūnaṃ accaye sabbaṃ issariyaṃ paṭipajji. Athekadivasaṃ

--------------------------------------------------------------------------------------------- page428.

Ratanakoṭṭhāgārāni viloketvā varapallaṅkamajjhagato suvaṇṇapaṭaṃ āharāpetvā ettakaṃ dhanaṃ asukenāpi uppāditaṃ ettakaṃ dhanaṃ asukenāti pubbañātīhi suvaṇṇapaṭe likkhitāni akkharāni disvā cintesi yehi imaṃ dhanaṃ uppāditaṃ te na paññāyanti dhanameva paññāyati ekopi imaṃ dhanaṃ gahetvā gato nāma nāhosi na kho pana sakkā dhanabhaṇḍikaṃ bandhitvā paralokaṃ netuṃ pañca- sādhāraṇabhāvena hi asārakassa dhanassa dānaṃ sāro bahurogasādhāraṇa- bhāvena asārakassa kāyassa sīlavantesu abhivādanādikammaṃ sāro aniccatābhibhūtassa asārakassa jīvitassa aniccādivasena vipassanāyogo sāro tasmā asārehi bhogehi sāraggahaṇatthaṃ dānaṃ dassāmīti so āsanā vuṭṭhāya rañño santikaṃ gantavā rājānaṃ āpucchitvā mahādānaṃ pavattesi. Yāva sattamā divasā dhanaṃ aparikkhiyamānaṃ disvā kiṃ me dhanena yāva maṃ jarā nābhibhavati tāvadeva pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā brahmaloka- parāyano bhavissāmīti cintetvā gehe sabbadvārāni vivarāpetvā dinnaṃ me harantūti asuciṃ viya jigucchanto vatthukāme pahāya tassa mahājanassa rodantassa paridevantasseva nagarā nikkhamitvā himavantap- padesaṃ pavisitvā isipabbajjaṃ pabbajitvā attano vasanatthāya ramaṇīyaṃ bhūmibhāgaṃ oloketvā imaṃ ṭhānaṃ patvā idha vasissāmīti ekaṃ indavāruṇirukkhaṃ gocaragāmaṃ katvā adhiṭṭhāya tasseva rukkhassa mūle vihāsi gāmantasenāsanaṃ pahāya āraññiko ahosi paṇṇasālaṃ

--------------------------------------------------------------------------------------------- page429.

Akatvā rukkhamūliko ahosi abbhokāsiko nesajjiko sace nipajjati bhūmiyaṃyeva nipajjati dantamusaliko hutvā anaggipakkameva khādati thusaparikkhittaṃ kiñci na khādati ekadivase ekavārameva khāditvā ekāsaniko ahosi chamāyaṃ paṭhavīāpatejavāyusamo hutvā ete ettake dhutaṅgaguṇe samādāya vasati. Imasmiṃ kira jātake bodhisatto paramappiccho ahosi. So nacirasseva abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto tattheva vasati. Phalāphalatthaṃpi aññattha na gacchati. Rukkhassa phalitakāle phalaṃ khādati pupphitakāle pupphaṃ khādati sapattakāle pattaṃ khādati nippattakāle papaṭikaṃ khādati. Evaṃ paramasantuṭṭho hutvā imasmiṃ ṭhāne ciraṃ vasi. So ekadivasaṃ pubbaṇhasamaye tassa rukkhassa pakkāni phalāni gaṇhi. Gaṇhanto pana loluppacārena uṭṭhāya aññasmiṃ padese na gaṇhati yathānisinnova hatthaṃ pasāretvā hatthapāsaṭhāne ṭhitāni phalāni saṃharati. Tesupi manāpāmanāpaṃ avicinitvā sampatta- sampattameva gaṇhati. Evaṃ paramasantuṭṭhassa tassa sīlatejena sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Taṃ kira sakkassa āyukkhayena vā uṇhaṃ hoti puññakkhayena vā aññasmiṃ vā mahānubhāve satte taṃ ṭhānaṃ patthente dhammikānaṃ vā mahiddhikānaṃ samaṇabrāhmaṇānaṃ sīlatejena uṇhaṃ ahosi. Sakko ko nu kho maṃ ṭhānā cāvetukāmoti āvajjitvā imasmiṃ padese vasantaṃ kaṇhaṃ isiṃ rukkhaphalāni uccinantaṃ disavā cintesi ayaṃ isi

--------------------------------------------------------------------------------------------- page430.

Ghoratapo paramajitindriyo imaṃ dhammakathāya sīhanādaṃ nadāpetvā sukāraṇaṃ sutvā varena santappetvā imassa rukkhaṃ dhuvaphalaṃ katvā āgamissāmīti so mahantena ānubhāvena sīghaṃ otaritvā tasmiṃ rukkhamūle tassa piṭṭhipasse ṭhatvā attano avaṇṇe kathite kujjhissati nu kho noti vīmaṃsanto paṭhamaṃ gāthamāha kaṇho vatāyaṃ puriso kaṇhaṃ bhuñjati bhojanaṃ kaṇhe bhūmippadesasmiṃ na mayhaṃ manaso piyoti. Tattha kaṇhanti kāḷavaṇṇaṃ. Bhojananti rukkhaphalabhojanaṃ. Kaṇho isi sakkassa vacanaṃ sutvā ko nu kho mayā saddhiṃ kathetīti dibbacakkhunā upadhārento sakkoti ñatvā anivattitvā anoloketvāva dutiyaṃ gāthamāha na kaṇho tapasā hoti antosāro hi brāhmaṇo yasmiṃ pāpāni kammāni sa ve kaṇho sujampatīti. Tattha tapasāti tapena kaṇho nāma na hotīti attho. Anto- sāroti abbhantare sīlasamādhipaññāvimuttivimuttiñāṇadassanasārehi samannāgato evarūpo hi bāhitapāpattā brāhmaṇo nāma hoti. Sa veti yasmiṃ pana pāpāni kammāni atthi so yatthakatthaci kule jātopi yenakenaci sarīravaṇṇena samannāgatopi kāḷakoyeva. Evañca pana vatvā imesaṃ sattānaṃ kaṇhabhāvakarāni pāpakammāni ekavidhādibhedehi vitthāretvā sabbānipi tāni garahitvā sīlādayo guṇe pasaṃsitvā ākāse candaṃ uṭṭhāpento viya sakkassa

--------------------------------------------------------------------------------------------- page431.

Dhammaṃ desesi. Sakko tassa dhammakathaṃ sutvā pamudito somanassajāto mahāsattaṃ varena nimantento tatiyaṃ gāthamāha etasmiṃ te sulapite paṭirūpe subhāsite varaṃ brāhmaṇa te dammi yaṃkiñci manasicchasīti. Tattha etasminti yaṃ idaṃ tayā sabbaññūbuddhena viya sulapitaṃ tasmiṃ sulapite tumhākaṃ anucchavikattā paṭirūpe subhāsite yaṃkiñci manasā icchasi sabbaṃ te yaṃ varaṃ icchitaṃ patthitaṃ taṃ dammīti attho. Taṃ sutvā mahāsatto cintesi ayaṃ kinnu kho attano avaṇṇe kathite kujjhissati noti maṃ vīmaṃsanto mayhaṃ chavivaṇṇañca bhojanañca vasanaṭṭhānañca garahitvā idāni mayhaṃ akujjhanabhāvaṃ ñatvā pasannacitto varaṃ deti maṃ kho panesa sakkissariyabrahmis- sariyānamatthāya brahmacariyaṃ caratīti maññeyya tatrassa nikkaṅkhabhāvatthaṃ mayhaṃ paresu kodho vā doso vā mā uppajjatu parasampattiyaṃ lobho vā paresu sineho vā mā uppajjatu majjhattova bhaveyyanti ime mayā cattāro vare gahetuṃ vaṭaṭatīti so tassa nikkaṅkhabhāvatthāya cattāro vare gaṇhanto catutthaṃ gāthamāha varañca me ado sakka sabbabhūtānamissara sunikkodhaṃ suniddosaṃ nillobhaṃ vuttimattano nisnehamabhikaṅkhāmi ete me caturo vareti. Tattha varañca me ado sakkāti sace tvaṃ mayhaṃ varaṃ adāsi. Sunikkodhanti akujjhanavasena suṭṭhu nikkodhaṃ. Suniddosanti

--------------------------------------------------------------------------------------------- page432.

Adussanavasena suṭṭhu niddosaṃ. Nillobhanti parasampattīsu nillobhaṃ. Vuttimattanoti evarūpaṃ attano pavuttiṃ. Nisnehanti puttadhītāsu vā saviññāṇakesu dhanadhaññādīsu vā aviññāṇakesu attano santakesupi nisnehaṃ apagatalobhaṃ. Abhikaṅkhāmīti evarūpaṃ imehi catūhaṅgehi samannāgataṃ attano vuttiṃ abhikaṅkhāmi. Ete me caturo vareti ete nikkodhādike caturo vare mayhaṃ dehīti vadati. Kiṃ panesa na jānāti yathā na sakkā sakkassa santike varaṃ gahetvā varena kodhādayo haritunti no na jānāti sakke kho pana varaṃ dadante na gaṇhāmīti vacanaṃ na yuttanti ca tassa ca nikkaṅkhabhāvatthāya gaṇhīti. Tato sakko cintesi kaṇhapaṇḍito varaṃ gaṇhanto ativiya anavajje vare gaṇhi etesu varesu guṇadosaṃ etameva pucchissāmīti. Atha naṃ pucchanto pañcamaṃ gāthamāha kiṃ nu kho kodhe vā dose vā lobhe sneheva brāhmaṇa ādīnavaṃ sampassasi taṃ me akkhāhi pucchitoti. Tassattho brāhmaṇa kinnu kho tvaṃ kodhe vā dose vā lobhe vā snehe vā ādīnavaṃ sampassasi tvaṃ tāva me pucchito akkhāhi na hi mayaṃ ettha ādīnavaṃ jānāmāti. Atha naṃ mahāsatto tenahi suṇāhīti vatvā catasso gāthā abhāsi

--------------------------------------------------------------------------------------------- page433.

Appo hutvā bahu hoti vaḍḍhate so akhantijo āsaṅgi bahupāyāso tasmā kodhaṃ na rocaye. Duṭṭhassa pharusā vācā parāmāso anantarā tato pāṇi tato daṇḍo satthassa paramā gati doso kodhasamuṭṭhāno tasmā dosaṃ na rocaye. Alobhasahasākārā nikati vañcanāni ca dissanti lobhadhammesu tasmā lobhaṃ na rocaye. Snehasaṅganthitā ganthā senti manomayā puthū te bhusaṃ upatāpenti tasmā snehaṃ na rocayeti. Tattha akhantijoti so anadhivāsakajātikassa akhantito jāto kodho paṭhamaṃ paritto hutvā pacchā bahu hoti aparāparaṃ vaḍḍhati. Tassa vaḍḍhanabhāvo khantivādijātakena ceva culladhammapālajātakena ca vaṇṇetabbo. Apica tissāmaccassa cettha bhariyaṃ ādiṃ katvā sabbaṃ janaṃ saparijanaṃ māretvā pacchā attano māritavatthuṃ kathetabbaṃ. Āsaṅgīti āsaṅgakaraṇo yassa uppajjati taṃ āsattaṃ laggitaṃ karoti tañca vatthuṃ vissajjetvā gantuṃ na deti nivattetvā akkosanādīni kāreti. Bahupāyāsoti bahunā kāyikacetasikadukkhasaṅkhātena upāyāsena kilamathena samannāgato. Kodhaṃ nissāya hi kodhavasena ariyādīsu katavītikkamā diṭṭhadhamme ceva samparāye ca vadhabandhanavippaṭisārādīni ceva pañcavidhabandhanakammakaraṇādīni ca bahūni dukkhāni anubhavantīti

--------------------------------------------------------------------------------------------- page434.

Kodho bahupāyāso nāma. Tasmāti yasmā esa evaṃ anekādīnavo tasmā kodhaṃ na rocemi. Duṭṭhassāti kujjhanalakkhaṇena kodhena kujjhitvā aparabhāge dussanalakkhaṇena dosena duṭṭhassa paṭhamaṃ tāva pharusavācā nicchāreti. Vācāya anantarā ākaḍḍhanavikaḍḍhanavasena hatthaparāmāso. Tato anantarā upakkamanavasena pāṇi pavattati. Tato daṇḍappahāro. Atikkamitvā pana ekatodhāraubhatodhārassa satthassa paramā gati sabbapariyantā satthanipphatti hoti. Yadā hi satthena parampi jīvitā voropetvā pacchā teneva satthena attānaṃ jīvitā voropeti tadā doso matthakaṃ patto hoti. Doso kodhasamuṭṭhānoti yathā anambilaṃ takkaṃ vā kañjikaṃ vā pariṇāmavasena parivattitvā ambilaṃ hoti taṃ ekajātikampi samānaṃ ambilaṃ anambilanti nānā vuccati tathā pubbakāle kodho pariṇāmetvā aparabhāge doso hoti so akusalamūlattena ekajātikopi samāno kodho dosoti nānā vuccati. Yathā ca anambilato ambilaṃ evaṃ sopi kodhato samuṭṭhātīti kodhasamuṭṭhāno. Tasmāti yasmā evaṃ anekādīnavo doso tasmā dosampi na rocemi. Alobhasahasākārāti divādivasena gāmaṃ paharitvā vilumpanāni ca āvudhaṃ sarīre ṭhapetvā idaṃ nāma me dehīti sahasākārā ca. Nikati vañcanāni cāti paṭirūpakaṃ dassetvā parassa haraṇaṃ nikati nāma. Sā asuvaṇṇameva suvaṇṇanti kūṭakahāpaṇañca kahāpaṇoti datvā parasantakaggahaṇe daṭṭhabbā. Paṭibhāṇavasena pana upāyakusalatāya parasantakaggahaṇaṃ vañcanaṃ nāma.

--------------------------------------------------------------------------------------------- page435.

Tassevaṃ pavatti daṭṭhabbā eko kira ujujātiko gāmikapuriso araññato sasakaṃ ānetvā nadītīre ṭhapetvā nahāyituṃ otari. Atheko dhutto taṃ sasakaṃ sīse katvā nahāyituṃ otiṇṇo. Itaro uttaritvā sasakaṃ apassanto itocīto ca olokesi. Tamenaṃ dhutto kiṃ bho olokesīti vatvā imasmiṃ me ṭhāne sasako ṭhapito taṃ na passāmīti vutte andhabāla tvaṃ na jānāsi sasakā nāma nadītīre ṭhapitā palāyantīti passa ahaṃ attano sasakaṃ sīse ṭhapetvāva nahāyāmīti. So appaṭibhāṇatāya evaṃ bhavissatīti pakkāmi. Eka- kahāpaṇena migapotakaṃ gahetvā puna taṃ datvā dvikahāpaṇagghanakassa migassa gahitavatthumpettha kathetabbaṃ. Dissati lobhadhammesūti sakka ime lobhādayo pāpadhammā lobhasabhāvesu lobhābhibhūtesu sattesu dissanti na hi aluddhā evarūpāni kammāni karonti evaṃ lobho anekādīnavo tasmā lobhampi na rocemi. Snehasaṅganthitā ganthāti ārammaṇesu allīyanalakkhaṇena snehena saṅganthitā punappunaṃ uppādanavasena ghaṭitā suttena pupphāni viya ganthāni nānappakāresu ārammaṇesu pavattamānā abhijjhākāyaganthā. Senti manomayā puthūti tesu ārammaṇesu uppannā suvaṇṇādīhi nibbattāni suvaṇṇādimayāni ābharaṇādīni viya manena nibbattattā manomayā abhijjhākāyaganthā tesu ārammaṇesu senti. Te bhusaṃ upatāpentīti te bhusaṃ anussayitā balavantā sañjānantā bhusaṃ upatāpenti atikilamenti. Tesaṃ pana bhusaṃ upatāpane sallaviddhova ruppatīti gāthāya vatthu piyajātikā

--------------------------------------------------------------------------------------------- page436.

Kho gahapati sokaparidevadukkhadomanassupāyāsā piyappabhūtikā piyato jāyate soko pemato jāyate sokoti ādīni suttāni ca āharitabbāni. Apica sumaṅgalabodhisattassa dārake datvā balavasokena hadayaṃ phali. Vessantarabodhisattassa mahantaṃ domanassaṃ udapādi. Evaṃ pūritapāramīnaṃ mahāsattānaṃ pemaṃ upatāpanaṃ karotiyeva ayaṃ snehe ādīnavo yasmā hoti tasmā snehaṃpi na rocemīti. Sakko pañhāvisajjanaṃ sutvā kaṇhapaṇḍita tayā ime pañhā buddhalīlāya viya sādhukaṃ kathitā ativiya tuṭṭhosmi tena aparampi varaṃ gaṇhāhīti vatvā dasamaṃ gāthamāha etasmiṃ te sulapite paṭirūpe subhāsite varaṃ brāhmaṇa te dammi yaṃkiñci manasicchasīti. Tato bodhisatto anantaraṃ gāthamāha varañce me ado sakka sabbabhūtānamissara araññe me viharato niccaṃ ekavihārino ābādhā mā uppajjeyyuṃ antarāyakarā bhusāti. Tattha antarāyakarā bhusāti imassa me tapokammassa antarāyakarā. Taṃ sutvā sakko kaṇhapaṇḍito varaṃ gaṇhanto na āmisasannissitaṃ varaṃ gaṇhati tapokammanissitameva gaṇhatīti cintetvā bhiyyosomattāya pasanno aparaṃpi varaṃ dadamāno itaraṃ gāthamāha

--------------------------------------------------------------------------------------------- page437.

Etasmiṃ te sulapite paṭirūpe subhāsite varaṃ brāhmaṇa te dammi yaṃkiñci manasicchasīti. Bodhisattopi varaṃgahaṇāpadesena tassa dhammaṃ desento osānagāthamāha varañce me ado sakka sabbabhūtānamissara na mano vā sarīraṃ vā maṅkute sakka kassaci kadāci upahaññetha etaṃ sakka varaṃ dehīti. Tattha mano vāti manodvāraṃ vā. Sarīraṃ vāti kāyadvāraṃ vā. Vacīdvārampi etesaṃ gahaṇena gahitamevāti veditabbaṃ. Maṅkuteti mama kāraṇā. Upahaññethāti upaghāteyya parisuddhaṃ assa. Idaṃ vuttaṃ hoti sakka devarāja mama kāraṇā maṃ nissāya mama anatthakāmatāya kassaci sakkassa kismiñci kāle idaṃ tividhampi kammadvāraṃ na upahaññetha pāṇātipātādīhi dasahi akusalakammapathehi vimuttaṃ parisuddhameva bhaveyyāti. Iti mahāsatto chasupi ṭhānesu varaṃ gaṇhanto nekkhammanissitameva gaṇhi. Jānāti cesa sarīraṃ nāma byādhidhammaṃ na taṃ sakkā sakkena abyādhidhammaṃ kātuṃ sattānañca tīsu dvāresu parisuddhatta- bhāvo na sakkā sakkena attāyattova evaṃ santepi tassa dhammadesanatthaṃ ime vare gaṇhi. Sakkopi taṃ rukkhaṃ madhuraṃva phalaṃ katvā mahāsattaṃ vanditvā sirasi añjaliṃ patiṭṭhapetvā arogā idheva vasathāti vatvā sakaṭṭhānameva gato. Bodhisattopi

--------------------------------------------------------------------------------------------- page438.

Aparihīnajjhāno brahmalokūpago ahosi. Satthā imaṃ dhammadesanaṃ āharitvā ānanda pubbe mayā nivuṭṭhabhūmippadesoti vatvā jātakaṃ samodhānesi tadā sakko anuruddho ahosi kaṇhapaṇḍito pana ahamevāti. Kaṇhajātakaṃ dutiyaṃ.


             The Pali Atthakatha in Roman Book 39 page 427-438. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=8609&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=8609&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1329              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5484              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5541              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5541              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]