ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Saṅkhabrāhmaṇajātakaṃ
     bahussutoti idaṃ satthā jetavane viharanto sabbaparikkhāradānaṃ
ārabbha kathesi.
     Sāvatthiyaṃ kireko upāsako tathāgatassa dhammadesanaṃ sutvā satthari
pasannacitto svātanāya nimantetvā attano gharadvāre maṇḍapaṃ
kāretvā alaṅkaritvā punadivase tathāgatassa kālaṃ ārocāpesi.
Satthā pana pañcasatabhikkhuparivāro tattha gantvā paññattapavarāsane
nisīdi. Upāsako saputtadāraparijano buddhappamukhassa bhikkhusaṅghassa
mahādānaṃ datvā puna svātanāyāti evaṃ sattāhaṃ nimantetvā
mahādānaṃ pavattetvā sattame divase sabbaparikkhāradānaṃ adāsi.
Taṃ pana dadamāno upāhanadānaṃ ussannaṃ katvā adāsi. Dasabalassa
dinno upāhanasaṅghāṭo sahassagghaniko ahosi. Dvinnaṃ aggasāvakānaṃ
pañcasatagghanikā. Sesānaṃ pañcannaṃ bhikkhusatānaṃ satagghanikā.
Iti so sabbaparikkhāradānaṃ datvā attano parisāya saddhiṃ bhagavato
santike nisīdi. Athassa satthā madhurena sarena anumodanaṃ karonto
upāsaka oḷāraṃ te sabbaparikkhāradānaṃ attamano hohi pubbe
anuppanne buddhe paccekabuddhassa ekaṃ upāhanasaṅghāṭaṃ datvā nāvāya
bhinnāya appatiṭṭhe mahāsamuddepi upāhanadānassa nissandena patiṭṭhaṃ
labhiṃsu tvaṃ pana buddhappamukhassa bhikkhusaṅghassa sabbaparikkhāradānaṃ
adāsi tassa te upāhanadānassa phalaṃ kasmā na patiṭṭhā bhavissatīti
vatvā tena yācito atītaṃ āhari
     atīte ayaṃ bārāṇasī molinī nāma ahosi. Molinīnagare
brahmadatte rajjaṃ kārente saṅkho nāma brāhmaṇo addho
mahaddhano mahābhogo pahūtavittūpakaraṇo pahūtadhanadhaññasuvaṇṇarajato
catūsu nagaradvāresu nagaramajjhe nivesanadvāre cāti chasu ṭhānesu
dānasālāyo kāretvā devasikaṃ chasatasahassāni vissajjento
kapaṇaddhikādīnaṃ mahādānaṃ pavattesi. So ekadivasaṃ cintesi ahaṃ gehe
dhane khīṇe dānaṃ dātuṃ na sakkhissāmi aparikkhīṇeyeva dhane
nāvāya suvaṇṇabhūmiṃ gantvā dhanaṃ āharissāmīti. So nāvaṃ
bandhāpetvā bhaṇḍassa pūrāpetvā puttadāraṃ āmantetvā yāva
ahaṃ āgacchāmi tāva me dānaṃ anupacchinditvā pavatteyyāthāti
Vatvā dāsakammakaraparivuto chattaṃ ādāya upāhanaṃ āruyha majjhantika-
samaye paṭanagāmābhimukho pāyāsi. Tasmiṃ khaṇe gandhamādane eko
paccekabuddho āvajjetvā taṃ dhanāharaṇatthāya gacchantaṃ disvā
mahāpuriso dhanaṃ āharituṃ gacchati bhavissati nu kho assa samudde
antarāyo noti āvajjetvā bhavissatīti ñatvā esa maṃ disvā
chattañca upāhanañca mayhaṃ datvā upāhanadānassa nissandena
samudde bhinnāya nāvāya patiṭṭhaṃ labhissati karissāmissa anuggahanti
ākāsenāgantvā tassa avidūre otaritvā caṇḍavātātapena
aṅgārasadisaṃ uṇhaṃ vālukaṃ maddanto tassa abhimukho āgami. So
taṃ disvāva puññakkhettaṃ me āgataṃ ajja mayā ettha
dānabījaṃ ropetuṃ vaṭṭatīti tuṭṭhacitto vegena upasaṅkamitvā taṃ
vanditvā bhante mayhaṃ anuggahaṇatthāya thokaṃ maggā okkamma
imaṃ rukkhamūlaṃ upagacchathāti vatvā tasmiṃ rukkhamūle upasaṅkamante
rukkhamūle vālukaṃ ussāpetvā uttarāsaṅgaṃ paññapetvā paccekabuddhaṃ
vanditvā vāsitaparisāvitena udakena pāde dhovitvā gandhatelena
makkhetvā attano upāhanā omuñcitvā puñjetvā gandhatelena
makkhetvā tassa pādesu paṭimuñcitvā bhante imā upāhanā
āruyha chattaṃ matthake katvā gacchathāti chattaupāhanaṃ adāsi.
So tassa anuggahaṇatthāya taṃ gahetvā pasādasaṃvaḍḍhanatthaṃ passantasseva
vehāsaṃ uppatitvā gandhamādanameva agamāsi. Bodhisattopi taṃ
disvā atipasannacitto paṭanaṃ gantvā nāvaṃ abhirūhi. Athassa
Mahāsamuddaṃ paṭipannassa sattame divase nāvā vivaramadāsi. Udakaṃ
ussiñcituṃ nāsakkhiṃsu. Mahājano maraṇabhayabhīto attano attano
devatāyo namassitvā mahāviravaṃ viravi. Mahāsatto ekaṃ upaṭṭhākaṃ
gahetvā sakalasarīraṃ telena makkhetvā sappinā saddhiṃ sakkharacuṇṇaṃ
yāvadatthaṃ khāditvā tampi khādāpetvā tena saddhiṃ kūpakassa yaṭṭhimatthakaṃ
āruyha imāya disāya amhākaṃ nagaranti disaṃ vavaṭṭhapetvā
macchakacchapaparipanthato attānaṃ mocento tena saddhiṃ usabhamattaṃ
atikkamitvā pati. Mahājano mahāvināsaṃ pāpuṇi. Mahāsatto
pana upaṭṭhākena saddhiṃ samuddaṃ tarituṃ ārabhi. Tassa tarantasseva
satta divasā gatā. So tasmimpi kāle loṇodakena mukhaṃ
vikkhāletvā uposathiko ahosiyeva. Tadā pana catūhi lokapālehi
maṇimekhalā nāma devadhītā sace nāvāya bhinnāya tisaraṇagatā
vā sīlasampannā vā mātāpitupatidevatā vā manussā dukkhappattā
honti te rakkheyyāsīti samudde ārakkhanatthāya ṭhapitā hoti.
Sā attano issariyena sattāhaṃ pamajjitvā sattame divase samuddaṃ
olokentī sīlācārasaṃyuttaṃ saṅkhabrāhmaṇaṃ disvā imassa sattamo
divaso samudde patitassa sace so marissati ativiya gārayhaṃ me
bhavissatīti saṃviggamānahadayā hutvā ekaṃ suvaṇṇapāṭiṃ nānaggarasa-
dibbabhojanassa pūretvā vātavegena tattha gantvā tassa purato
ākāse ṭhatvā brāhmaṇa tvaṃ sattāhaṃ nirāhāro imaṃ
Dibbabhojanaṃ bhuñjāti āha. So taṃ oloketvā apanehi tava
bhattaṃ ahaṃ uposathikoti āha. Athassa upaṭṭhāko pacchato
āgacchanto devataṃ adisvā saddameva sutvā ayaṃ brāhmaṇo
pakatisukhumālo sattāhaṃ nirāhāratāya dukkhito maraṇabhayena vippalapati
maññe assāsessāmi nanti cintetvā paṭhamaṃ gāthamāha
                bahussuto sutadhammosi saṅkha
                diṭṭhā tayā samaṇabrāhmaṇā ca
                athakkhaṇe dassayase vilāpaṃ
                añño nu ko te paṭimantako mayāti.
     Tattha sutadhammosīti dhammopi tayā dhammikasamaṇabrāhmaṇānaṃ
santike suto. Diṭṭhāti tesaṃ paccaye dadantena veyyāvaccaṃ
karontena dhammikasamaṇabrāhmaṇā ca tayā diṭṭhā evaṃ karontopi
passantopi te na passasiyeva. Athakkhaṇeti atha akkhaṇe sallapentassa
kassaci abhāvena vacanassa anokāse. Dassayaseti ahaṃ uposathikoti
vadanto vilāpaṃ dassesi. Paṭimantakoti mayā añño ko tava
paṭimantako vacanadāyako kiṃkāraṇā evaṃ vilapasīti.
     So tassa vacanaṃ sutvā imassa sā devatā na paññāyati
maññeti cintetvā samma nāhaṃ maraṇabhayassa bhāyāmi atthi
pana me añño paṭimantakoti vatvā dutiyaṃ gāthamāha
                subbhā subhā suppaṭimukkakambū
                paggayha sovaṇṇamayāya pāṭiyā
                Bhuñjassu bhattaṃ iti maṃ vadeti
                saddhā vittā tamahaṃ noti brūmīti.
     Tattha subbhāti subhamukhā. Subhāti pāsādikā uttamarūpadharā.
Suppaṭimukkakambūti mukkasuvaṇṇālaṅkārā. Paggayhāti suvaṇṇapāṭiyā
bhattaṃ gahetvā ukkhipitvā. Saddhā vittāti saddhā ceva
tuṭṭhacittā ca. Saddhā vittantipi pāṭho. Tassattho saddhāti
saddahantaṃ. Vittanti tuṭṭhacittaṃ. Tamahaṃ noti taṃ ahaṃ devataṃ
uposathikattā paṭikkhipanto noti brūmi na vilapāmi sammāti.
     Athassa so tatiyaṃ gāthamāha
                etādisaṃ brāhmaṇa disvāna yakkhaṃ
                pucchayye poso sukhamāsiṃsamāno
                uṭṭhehi naṃ pañjalikābhipuccha
                devī nusi tvaṃ uda mānusīti.
     Tattha sukhamāsiṃsamānoti etādisaṃ yakkhaṃ disvā attano sukhaṃ
āsiṃsanto paṇḍito puriso amhākaṃ sukhaṃ bhavissati na bhavissatīti
puccheyya. Uṭṭhehīti udakato uṭṭhahantākāraṃ dassento uṭṭhehi.
Pañjalikābhipucchāti pañjaliko hutvā abhipuccha. Uda mānusīti
udāhu mahiddhikā mānusī tvanti.
     Bodhisatto yuttaṃ kathetīti taṃ pucchanto catutthaṃ gāthamāha
                yaṃ tvaṃ sukhenābhisamekkhase maṃ
                bhuñjassu bhattaṃ iti maṃ vadesi
                Pucchāmi taṃ nāri mahānubhāve
                devī nusi tvaṃ uda mānusīti.
     Tattha yaṃ tvanti yasmā tvaṃ sukhena maṃ. Abhisamekkhaseti
piyacakkhunā olokesi. Pucchāmi tanti tena kāraṇena taṃ pucchāmi.
     Tato devatā dve gāthā abhāsi
                devī ahaṃ saṅkha mahānubhāvā
                idhāgatā sāgaravārimajjhe
                anukampikā no ca paduṭṭhacittā
                taveva atthāya idhāgatāsmi.
                Idhannapānaṃ sayanāsanañca
                yānāni nānāvividhāni saṅkha
                sabbassa tyāhaṃ paṭipādayāmi
                yaṃkiñci tumhaṃ manasābhipatthitanti.
     Tattha idhāti imasmiṃ samudde. Nānāvividhānīti bahūni ca
anekappakārāni ca hatthiyānaassayānādīni atthi. Sabbassa tyāhanti
tassa annapānādino sabbassa sāmikaṃ katvā tante annapānādiṃ
paṭipādayāmi dadāmi. Yaṃkiñcīti aññampi yaṃkiñci tava manasā
icchitaṃ taṃ sabbaṃ te dammīti.
     Taṃ sutvā mahāsatto ayaṃ devatā samuddapiṭṭhe mayhaṃ
idañcidañca dammīti vadati kiṃ nu kho esā mayā katena
puññakammena dātukāmā udāhu attano balena pucchissāmi tāva
Nanti cintetvā pucchanto sattamaṃ gāthamāha
                yaṃkiñci yiṭṭhañca hutañca mayhaṃ
                sabbassa no issarā tvaṃ sugatte
                sussoṇi subbhā suvilākamajjhe
                kissa me kammassa ayaṃ vipākoti.
     Tattha yiṭṭhanti dānavasena yajitaṃ. Hutanti āhunanapāhunavasena
dinnaṃ. Sabbassa no issarā tvanti tassa amhākaṃ puññakammassa
sabbassa tvaṃ issarā imassa ayaṃ vipāko imassa ayanti
jānituṃ samatthāti attho. Sussoṇīti sundaraūrulakkhaṇe. Subbhāti
sundarabhamuke. Suvilākamajjheti suṭṭhuvilaggitatanumajjhe. Kissa meti
mayā katakammesu kissa kammassa ayaṃ vipāko yenāhaṃ appatiṭṭhe
mahāsamudde patiṭṭhaṃ labhāmīti.
     Taṃ sutvā devadhītā ayaṃ brāhmaṇo yantena kusalakammaṃ kataṃ
tamahaṃ jānāmīti saññāya pucchati maññe kathessāmi dānissāti
kathentī aṭṭhamaṃ gāthamāha
                ghamme pathe brāhmaṇa ekabhikkhuṃ
                ugghaṭṭapādaṃ tasitaṃ kilantaṃ
                paṭipādayi  saṅkha upāhanāni
                sā dakkhiṇā kāmaduhā tavajjāti.
     Tattha ekabhikkhunti taṃ paccekabuddhaṃ sandhāyāha. Ugghaṭṭapādanti
uṇhavālukāya ghaṭṭitapādaṃ. Tasitanti pipāsitaṃ. Paṭipādayīti
Paṭipādayīti paṭipādesi yojesīti attho. Kāmaduhāti sabbakāmadāyikā.
     Taṃ sutvā mahāsatto evarūpepi nāma appatiṭṭhe mahāsamudde
mayā dinnaṃ upāhanadānaṃ mama sabbakāmadadaṃ jātaṃ aho sudinnaṃ
me paccekabuddhassa dānanti tuṭṭhacitto navamaṃ gāthamāha
                sā hotu nāvā phalakūpapannā
                anavassutā erakavātayuttā
                aññassa yānassa na hettha bhūmi
                ajjeva maṃ moliniṃ pāpayassūti.
     Tassattho devate evaṃ sante mayhaṃ ekaṃ nāvaṃ māpehi
khuddakaṃ pana ekaṃ doṇippamāṇaṃ nāvaṃ māpehi yaṃ pana māpessasi
sā hotu nāvā bahūhi susibbitehi phalakehi upapannā udakappavesanā-
bhāvena anavassutā erakena sammā gahetvā gacchantena vātena
payuttā ṭhapetvā dibbanāvaṃ aññassa yānassa ettha bhūmi natthi
tāya pana nāvāya ajjeva maṃ molinīnagaraṃ pāhesīti.
     Devatā tassa vacanaṃ sutvā tuṭṭhacittā sattaratanamayaṃ nāvaṃ
māpesi. Sā dīghato aṭṭhausabhā ahosi vitthārato catuusabhā
gambhīrato vīsatiyaṭṭhikā tassā indanīlamaṇimayā tayo kūpakā.
Sovaṇṇamayāni yottāni rajatamayāni sittatāni sovaṇṇamayāneva
phiyārittāni ahesuṃ. Devatā taṃ nāvaṃ sattannaṃ ratanānaṃ pūretvā
brāhmaṇaṃ āliṅgitvā alaṅkatanāvāya āropesi. Upaṭṭhākaṃ panassa
na olokesi. Brāhmaṇo attanā katakalyāṇato tassa pattiṃ
Adāsi. So anumodi. Tadā devatā tampi āliṅgitvā nāvāya
patiṭṭhapesi. Atha naṃ nāvaṃ molinīnagaraṃ netvā brāhmaṇassa ghare
dhanaṃ patiṭṭhāpetvā attano vasanaṭṭhānameva agamāsi.
     Satthā abhisambuddho hutvā
                sā tuṭṭhacittā sumanā patītā
                nāvaṃ sucittaṃ abhinimminitvā
                ādāya saṅkhaṃ purisena saddhiṃ
                upānayī nagaraṃ sādhurammanti
imaṃ osānagāthaṃ abhāsi.
     Tattha sāti bhikkhave sā devatā tattha samuddamajjhe tassa
vacanaṃ sutvā tuṭṭhasaṅkhātāya pītiyā samannāgatā. Sumanāti sundaramanā
pāmojjena pahitacittā hutvā vicitranāvaṃ nimminitvā brāhmaṇaṃ
paricārikena saddhiṃ ādāya. Sādhurammanti atiramaṇīyaṃ nagaraṃ upānayi.
     Brāhmaṇopi yāvajīvaṃ amitadhanaṃ gehaṃ ajjhāvasanto dānaṃ datvā
sīlaṃ rakkhitvā jīvitapariyosāne sapariso devanagaraṃ pūresi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne upāsako sotāpattiphale patiṭṭhahi.
Tadā devatā uppalavaṇṇā ahosi upaṭṭhākapuriso ānando saṅkha-
brāhmaṇo pana ahamevāti.
                 Saṅkhabrāhmaṇajātakaṃ catutthaṃ.



             The Pali Atthakatha in Roman Book 39 page 438-447. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=8842              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=8842              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1357              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5577              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5646              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5646              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]