ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Saṅkhabrāhmaṇajātakaṃ
     bahussutoti idaṃ satthā jetavane viharanto sabbaparikkhāradānaṃ
ārabbha kathesi.
     Sāvatthiyaṃ kireko upāsako tathāgatassa dhammadesanaṃ sutvā satthari
pasannacitto svātanāya nimantetvā attano gharadvāre maṇḍapaṃ
kāretvā alaṅkaritvā punadivase tathāgatassa kālaṃ ārocāpesi.
Satthā pana pañcasatabhikkhuparivāro tattha gantvā paññattapavarāsane
nisīdi. Upāsako saputtadāraparijano buddhappamukhassa bhikkhusaṅghassa
mahādānaṃ datvā puna svātanāyāti evaṃ sattāhaṃ nimantetvā
mahādānaṃ pavattetvā sattame divase sabbaparikkhāradānaṃ adāsi.

--------------------------------------------------------------------------------------------- page439.

Taṃ pana dadamāno upāhanadānaṃ ussannaṃ katvā adāsi. Dasabalassa dinno upāhanasaṅghāṭo sahassagghaniko ahosi. Dvinnaṃ aggasāvakānaṃ pañcasatagghanikā. Sesānaṃ pañcannaṃ bhikkhusatānaṃ satagghanikā. Iti so sabbaparikkhāradānaṃ datvā attano parisāya saddhiṃ bhagavato santike nisīdi. Athassa satthā madhurena sarena anumodanaṃ karonto upāsaka oḷāraṃ te sabbaparikkhāradānaṃ attamano hohi pubbe anuppanne buddhe paccekabuddhassa ekaṃ upāhanasaṅghāṭaṃ datvā nāvāya bhinnāya appatiṭṭhe mahāsamuddepi upāhanadānassa nissandena patiṭṭhaṃ labhiṃsu tvaṃ pana buddhappamukhassa bhikkhusaṅghassa sabbaparikkhāradānaṃ adāsi tassa te upāhanadānassa phalaṃ kasmā na patiṭṭhā bhavissatīti vatvā tena yācito atītaṃ āhari atīte ayaṃ bārāṇasī molinī nāma ahosi. Molinīnagare brahmadatte rajjaṃ kārente saṅkho nāma brāhmaṇo addho mahaddhano mahābhogo pahūtavittūpakaraṇo pahūtadhanadhaññasuvaṇṇarajato catūsu nagaradvāresu nagaramajjhe nivesanadvāre cāti chasu ṭhānesu dānasālāyo kāretvā devasikaṃ chasatasahassāni vissajjento kapaṇaddhikādīnaṃ mahādānaṃ pavattesi. So ekadivasaṃ cintesi ahaṃ gehe dhane khīṇe dānaṃ dātuṃ na sakkhissāmi aparikkhīṇeyeva dhane nāvāya suvaṇṇabhūmiṃ gantvā dhanaṃ āharissāmīti. So nāvaṃ bandhāpetvā bhaṇḍassa pūrāpetvā puttadāraṃ āmantetvā yāva ahaṃ āgacchāmi tāva me dānaṃ anupacchinditvā pavatteyyāthāti

--------------------------------------------------------------------------------------------- page440.

Vatvā dāsakammakaraparivuto chattaṃ ādāya upāhanaṃ āruyha majjhantika- samaye paṭanagāmābhimukho pāyāsi. Tasmiṃ khaṇe gandhamādane eko paccekabuddho āvajjetvā taṃ dhanāharaṇatthāya gacchantaṃ disvā mahāpuriso dhanaṃ āharituṃ gacchati bhavissati nu kho assa samudde antarāyo noti āvajjetvā bhavissatīti ñatvā esa maṃ disvā chattañca upāhanañca mayhaṃ datvā upāhanadānassa nissandena samudde bhinnāya nāvāya patiṭṭhaṃ labhissati karissāmissa anuggahanti ākāsenāgantvā tassa avidūre otaritvā caṇḍavātātapena aṅgārasadisaṃ uṇhaṃ vālukaṃ maddanto tassa abhimukho āgami. So taṃ disvāva puññakkhettaṃ me āgataṃ ajja mayā ettha dānabījaṃ ropetuṃ vaṭṭatīti tuṭṭhacitto vegena upasaṅkamitvā taṃ vanditvā bhante mayhaṃ anuggahaṇatthāya thokaṃ maggā okkamma imaṃ rukkhamūlaṃ upagacchathāti vatvā tasmiṃ rukkhamūle upasaṅkamante rukkhamūle vālukaṃ ussāpetvā uttarāsaṅgaṃ paññapetvā paccekabuddhaṃ vanditvā vāsitaparisāvitena udakena pāde dhovitvā gandhatelena makkhetvā attano upāhanā omuñcitvā puñjetvā gandhatelena makkhetvā tassa pādesu paṭimuñcitvā bhante imā upāhanā āruyha chattaṃ matthake katvā gacchathāti chattaupāhanaṃ adāsi. So tassa anuggahaṇatthāya taṃ gahetvā pasādasaṃvaḍḍhanatthaṃ passantasseva vehāsaṃ uppatitvā gandhamādanameva agamāsi. Bodhisattopi taṃ disvā atipasannacitto paṭanaṃ gantvā nāvaṃ abhirūhi. Athassa

--------------------------------------------------------------------------------------------- page441.

Mahāsamuddaṃ paṭipannassa sattame divase nāvā vivaramadāsi. Udakaṃ ussiñcituṃ nāsakkhiṃsu. Mahājano maraṇabhayabhīto attano attano devatāyo namassitvā mahāviravaṃ viravi. Mahāsatto ekaṃ upaṭṭhākaṃ gahetvā sakalasarīraṃ telena makkhetvā sappinā saddhiṃ sakkharacuṇṇaṃ yāvadatthaṃ khāditvā tampi khādāpetvā tena saddhiṃ kūpakassa yaṭṭhimatthakaṃ āruyha imāya disāya amhākaṃ nagaranti disaṃ vavaṭṭhapetvā macchakacchapaparipanthato attānaṃ mocento tena saddhiṃ usabhamattaṃ atikkamitvā pati. Mahājano mahāvināsaṃ pāpuṇi. Mahāsatto pana upaṭṭhākena saddhiṃ samuddaṃ tarituṃ ārabhi. Tassa tarantasseva satta divasā gatā. So tasmimpi kāle loṇodakena mukhaṃ vikkhāletvā uposathiko ahosiyeva. Tadā pana catūhi lokapālehi maṇimekhalā nāma devadhītā sace nāvāya bhinnāya tisaraṇagatā vā sīlasampannā vā mātāpitupatidevatā vā manussā dukkhappattā honti te rakkheyyāsīti samudde ārakkhanatthāya ṭhapitā hoti. Sā attano issariyena sattāhaṃ pamajjitvā sattame divase samuddaṃ olokentī sīlācārasaṃyuttaṃ saṅkhabrāhmaṇaṃ disvā imassa sattamo divaso samudde patitassa sace so marissati ativiya gārayhaṃ me bhavissatīti saṃviggamānahadayā hutvā ekaṃ suvaṇṇapāṭiṃ nānaggarasa- dibbabhojanassa pūretvā vātavegena tattha gantvā tassa purato ākāse ṭhatvā brāhmaṇa tvaṃ sattāhaṃ nirāhāro imaṃ

--------------------------------------------------------------------------------------------- page442.

Dibbabhojanaṃ bhuñjāti āha. So taṃ oloketvā apanehi tava bhattaṃ ahaṃ uposathikoti āha. Athassa upaṭṭhāko pacchato āgacchanto devataṃ adisvā saddameva sutvā ayaṃ brāhmaṇo pakatisukhumālo sattāhaṃ nirāhāratāya dukkhito maraṇabhayena vippalapati maññe assāsessāmi nanti cintetvā paṭhamaṃ gāthamāha bahussuto sutadhammosi saṅkha diṭṭhā tayā samaṇabrāhmaṇā ca athakkhaṇe dassayase vilāpaṃ añño nu ko te paṭimantako mayāti. Tattha sutadhammosīti dhammopi tayā dhammikasamaṇabrāhmaṇānaṃ santike suto. Diṭṭhāti tesaṃ paccaye dadantena veyyāvaccaṃ karontena dhammikasamaṇabrāhmaṇā ca tayā diṭṭhā evaṃ karontopi passantopi te na passasiyeva. Athakkhaṇeti atha akkhaṇe sallapentassa kassaci abhāvena vacanassa anokāse. Dassayaseti ahaṃ uposathikoti vadanto vilāpaṃ dassesi. Paṭimantakoti mayā añño ko tava paṭimantako vacanadāyako kiṃkāraṇā evaṃ vilapasīti. So tassa vacanaṃ sutvā imassa sā devatā na paññāyati maññeti cintetvā samma nāhaṃ maraṇabhayassa bhāyāmi atthi pana me añño paṭimantakoti vatvā dutiyaṃ gāthamāha subbhā subhā suppaṭimukkakambū paggayha sovaṇṇamayāya pāṭiyā

--------------------------------------------------------------------------------------------- page443.

Bhuñjassu bhattaṃ iti maṃ vadeti saddhā vittā tamahaṃ noti brūmīti. Tattha subbhāti subhamukhā. Subhāti pāsādikā uttamarūpadharā. Suppaṭimukkakambūti mukkasuvaṇṇālaṅkārā. Paggayhāti suvaṇṇapāṭiyā bhattaṃ gahetvā ukkhipitvā. Saddhā vittāti saddhā ceva tuṭṭhacittā ca. Saddhā vittantipi pāṭho. Tassattho saddhāti saddahantaṃ. Vittanti tuṭṭhacittaṃ. Tamahaṃ noti taṃ ahaṃ devataṃ uposathikattā paṭikkhipanto noti brūmi na vilapāmi sammāti. Athassa so tatiyaṃ gāthamāha etādisaṃ brāhmaṇa disvāna yakkhaṃ pucchayye poso sukhamāsiṃsamāno uṭṭhehi naṃ pañjalikābhipuccha devī nusi tvaṃ uda mānusīti. Tattha sukhamāsiṃsamānoti etādisaṃ yakkhaṃ disvā attano sukhaṃ āsiṃsanto paṇḍito puriso amhākaṃ sukhaṃ bhavissati na bhavissatīti puccheyya. Uṭṭhehīti udakato uṭṭhahantākāraṃ dassento uṭṭhehi. Pañjalikābhipucchāti pañjaliko hutvā abhipuccha. Uda mānusīti udāhu mahiddhikā mānusī tvanti. Bodhisatto yuttaṃ kathetīti taṃ pucchanto catutthaṃ gāthamāha yaṃ tvaṃ sukhenābhisamekkhase maṃ bhuñjassu bhattaṃ iti maṃ vadesi

--------------------------------------------------------------------------------------------- page444.

Pucchāmi taṃ nāri mahānubhāve devī nusi tvaṃ uda mānusīti. Tattha yaṃ tvanti yasmā tvaṃ sukhena maṃ. Abhisamekkhaseti piyacakkhunā olokesi. Pucchāmi tanti tena kāraṇena taṃ pucchāmi. Tato devatā dve gāthā abhāsi devī ahaṃ saṅkha mahānubhāvā idhāgatā sāgaravārimajjhe anukampikā no ca paduṭṭhacittā taveva atthāya idhāgatāsmi. Idhannapānaṃ sayanāsanañca yānāni nānāvividhāni saṅkha sabbassa tyāhaṃ paṭipādayāmi yaṃkiñci tumhaṃ manasābhipatthitanti. Tattha idhāti imasmiṃ samudde. Nānāvividhānīti bahūni ca anekappakārāni ca hatthiyānaassayānādīni atthi. Sabbassa tyāhanti tassa annapānādino sabbassa sāmikaṃ katvā tante annapānādiṃ paṭipādayāmi dadāmi. Yaṃkiñcīti aññampi yaṃkiñci tava manasā icchitaṃ taṃ sabbaṃ te dammīti. Taṃ sutvā mahāsatto ayaṃ devatā samuddapiṭṭhe mayhaṃ idañcidañca dammīti vadati kiṃ nu kho esā mayā katena puññakammena dātukāmā udāhu attano balena pucchissāmi tāva

--------------------------------------------------------------------------------------------- page445.

Nanti cintetvā pucchanto sattamaṃ gāthamāha yaṃkiñci yiṭṭhañca hutañca mayhaṃ sabbassa no issarā tvaṃ sugatte sussoṇi subbhā suvilākamajjhe kissa me kammassa ayaṃ vipākoti. Tattha yiṭṭhanti dānavasena yajitaṃ. Hutanti āhunanapāhunavasena dinnaṃ. Sabbassa no issarā tvanti tassa amhākaṃ puññakammassa sabbassa tvaṃ issarā imassa ayaṃ vipāko imassa ayanti jānituṃ samatthāti attho. Sussoṇīti sundaraūrulakkhaṇe. Subbhāti sundarabhamuke. Suvilākamajjheti suṭṭhuvilaggitatanumajjhe. Kissa meti mayā katakammesu kissa kammassa ayaṃ vipāko yenāhaṃ appatiṭṭhe mahāsamudde patiṭṭhaṃ labhāmīti. Taṃ sutvā devadhītā ayaṃ brāhmaṇo yantena kusalakammaṃ kataṃ tamahaṃ jānāmīti saññāya pucchati maññe kathessāmi dānissāti kathentī aṭṭhamaṃ gāthamāha ghamme pathe brāhmaṇa ekabhikkhuṃ ugghaṭṭapādaṃ tasitaṃ kilantaṃ paṭipādayi saṅkha upāhanāni sā dakkhiṇā kāmaduhā tavajjāti. Tattha ekabhikkhunti taṃ paccekabuddhaṃ sandhāyāha. Ugghaṭṭapādanti uṇhavālukāya ghaṭṭitapādaṃ. Tasitanti pipāsitaṃ. Paṭipādayīti

--------------------------------------------------------------------------------------------- page446.

Paṭipādayīti paṭipādesi yojesīti attho. Kāmaduhāti sabbakāmadāyikā. Taṃ sutvā mahāsatto evarūpepi nāma appatiṭṭhe mahāsamudde mayā dinnaṃ upāhanadānaṃ mama sabbakāmadadaṃ jātaṃ aho sudinnaṃ me paccekabuddhassa dānanti tuṭṭhacitto navamaṃ gāthamāha sā hotu nāvā phalakūpapannā anavassutā erakavātayuttā aññassa yānassa na hettha bhūmi ajjeva maṃ moliniṃ pāpayassūti. Tassattho devate evaṃ sante mayhaṃ ekaṃ nāvaṃ māpehi khuddakaṃ pana ekaṃ doṇippamāṇaṃ nāvaṃ māpehi yaṃ pana māpessasi sā hotu nāvā bahūhi susibbitehi phalakehi upapannā udakappavesanā- bhāvena anavassutā erakena sammā gahetvā gacchantena vātena payuttā ṭhapetvā dibbanāvaṃ aññassa yānassa ettha bhūmi natthi tāya pana nāvāya ajjeva maṃ molinīnagaraṃ pāhesīti. Devatā tassa vacanaṃ sutvā tuṭṭhacittā sattaratanamayaṃ nāvaṃ māpesi. Sā dīghato aṭṭhausabhā ahosi vitthārato catuusabhā gambhīrato vīsatiyaṭṭhikā tassā indanīlamaṇimayā tayo kūpakā. Sovaṇṇamayāni yottāni rajatamayāni sittatāni sovaṇṇamayāneva phiyārittāni ahesuṃ. Devatā taṃ nāvaṃ sattannaṃ ratanānaṃ pūretvā brāhmaṇaṃ āliṅgitvā alaṅkatanāvāya āropesi. Upaṭṭhākaṃ panassa na olokesi. Brāhmaṇo attanā katakalyāṇato tassa pattiṃ

--------------------------------------------------------------------------------------------- page447.

Adāsi. So anumodi. Tadā devatā tampi āliṅgitvā nāvāya patiṭṭhapesi. Atha naṃ nāvaṃ molinīnagaraṃ netvā brāhmaṇassa ghare dhanaṃ patiṭṭhāpetvā attano vasanaṭṭhānameva agamāsi. Satthā abhisambuddho hutvā sā tuṭṭhacittā sumanā patītā nāvaṃ sucittaṃ abhinimminitvā ādāya saṅkhaṃ purisena saddhiṃ upānayī nagaraṃ sādhurammanti imaṃ osānagāthaṃ abhāsi. Tattha sāti bhikkhave sā devatā tattha samuddamajjhe tassa vacanaṃ sutvā tuṭṭhasaṅkhātāya pītiyā samannāgatā. Sumanāti sundaramanā pāmojjena pahitacittā hutvā vicitranāvaṃ nimminitvā brāhmaṇaṃ paricārikena saddhiṃ ādāya. Sādhurammanti atiramaṇīyaṃ nagaraṃ upānayi. Brāhmaṇopi yāvajīvaṃ amitadhanaṃ gehaṃ ajjhāvasanto dānaṃ datvā sīlaṃ rakkhitvā jīvitapariyosāne sapariso devanagaraṃ pūresi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne upāsako sotāpattiphale patiṭṭhahi. Tadā devatā uppalavaṇṇā ahosi upaṭṭhākapuriso ānando saṅkha- brāhmaṇo pana ahamevāti. Saṅkhabrāhmaṇajātakaṃ catutthaṃ.


             The Pali Atthakatha in Roman Book 39 page 438-447. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=8842&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=8842&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1357              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5577              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5646              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5646              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]