ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page448.

Cullabodhijātakaṃ yo te imaṃ visālakkhinti idaṃ satthā jetavane viharanto ekaṃ kodhanabhikkhuṃ ārabbha kathesi. So kira bhikkhu niyyānike buddhasāsane pabbajitvāpi kodhaṃ niggahetuṃ nāsakkhi. Kodhanova ahosi upāyāsabahulo. Appampi vutto samāno abhisajji kuppi byāpajji patiṭṭhiyīti. Satthā taṃ tassa kodhanabhāvaṃ sutvā pakkosāpetvā saccaṃ kira tvaṃ bhikkhu kodhanoti pucchitvā saccaṃ bhanteti vutte bhikkhu kodho nāma vāretabbo evarūpo hi idha loke ca paraloke ca atthakārako nāma natthi tvaṃ nikkodhassa buddhassa sāsane pabbajitvā kasmā kujjhasi porāṇaka- paṇḍitā hi bāhirakasāsane pabbajitvāpi kodhaṃ na kariṃsūti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente aññatarasmiṃ kāsī- nigame eko brāhmaṇo addho mahaddhano mahābhogo aputtako ahosi. Tassa brāhmaṇī puttaṃ pattheti. Tadā bodhisatto brahmalokā cavitvā tassā kucchiyaṃ nibbatti. Tassa nāmaggahaṇa- divase bodhikumāroti nāmaṃ kariṃsu. Tassa vayappattakāle takkasilaṃ gantvā sabbasippāni uggaṇhitvā pacchāgatassa anicchamānasseva mātāpitaro samānajātikaṃ kumārikaṃ ānesuṃ. Sāpi brahmalokā

--------------------------------------------------------------------------------------------- page449.

Cutāva uttamarūpadharā devaccharapaṭibhāgā. Tesaṃ anicchamānaññeva aññamaññaṃ āvāhavivāhaṃ kariṃsu. Ubhinnampi pana tesaṃ kilesa- samudācāro nāma na bhūtapubbo sarāgavasena aññamaññassa olokanaṃ nāma nāhosi supinepi methunadhammo nāma na diṭṭhapubbo evaṃ parisuddhasīlā ahesuṃ. Athāparabhāge mahāsatto mātāpitūsu kālakatesu tesaṃ sarīrakiccaṃ katvā taṃ pakkositvā bhadde tvaṃ imaṃ asītikoṭidhanaṃ gahetvā sukhena jīvāhīti āha. Tvaṃ pana ayyaputtāti. Mayhaṃ dhanena kiccaṃ natthi himavantappadesaṃ pavisitvā isipabbajjaṃ pabbajitvā attano patiṭṭhaṃ karissāmīti. Kiṃ pana ayyaputta pabbajjā nāma purisānaññeva vaṭṭatīti. Itthīnampi vaṭṭati bhaddeti. Tenahi ahaṃ tayā chaḍḍitaṃ kheḷaṃ na gaṇhissāmi mayhampi dhanena kiccaṃ natthi ahampi pabbajissāmīti. Sādhu bhaddeti. Te ubhopi mahādānāni datvā nikkhamitvā ramaṇīye bhūmibhāge assamaṃ katvā pabbajitvā uñchāya phalāphalehi yāpenti tattha dasamattāni saṃvaccharāni vasiṃsu. Jhānampana nesaṃ na tāva uppajjati. Te tattha pabbajjāsukheneva dasa saṃvacchare vasitvā loṇambilasevanatthāya janapadacārikaṃ carantā anupubbena bārāṇasiṃ patvā rājuyyāne vasiṃsu. Athekadivasaṃ rājā uyyānapālaṃ paṇṇākāraṃ ādāya āgataṃ disvā uyyānakīḷaṃ kīḷissāmi uyyānaṃ sodhehīti vatvā tena sodhitaṃ sajjitaṃ uyyānaṃ mahantena parivārena agamāsi.

--------------------------------------------------------------------------------------------- page450.

Tasmiṃ khaṇe te ubhopi janā uyyānassa ekasmiṃ passe pabbajjāsukhena vītināmentā nisinnā honti. Atha rājā uyyāne vicaranto te ubhopi nisinnake disvā paramapāsādikaṃ uttamarūpadharaṃ paribbājikaṃ olokento paṭibaddhacitto ahosi. So kilesavasena kampento pucchissāmi tāva ayaṃ paribbājikā imassa kiṃ hotīti bodhisattaṃ upasaṅkamitvā pabbajita ayante paribbājikā kiṃ hotīti pucchi. Mahārāja kiñci na hoti kevalaṃ ekapabbajjāya pabbajitā apica kho pana me gihikāle pādaparicārikā ahosīti. Taṃ sutvā rājā ayaṃ kira tassa kiñci na hoti apica kho pana gihikāle pādaparicārikā kirassa ahosi sace panāhaṃ imaṃ issariyabalena gahetvā gaccheyyaṃ kiṃ nu kho esa karissati pariggaṇhissāmi tāva nanti cintetvā upasaṅkamitvā paṭhamaṃ gāthamāha yo te imaṃ visālakkhiṃ piyaṃ saṃsilahāsiniṃ ādāya balā gaccheyya kiṃ nu kayirāsi brāhmaṇāti. Tattha saṃsilahāsininti mandahasitahāsiniṃ. Balā gaccheyyāti balakkārena ādāya gaccheyya. Kiṃ nu kayirāsīti tassa tvaṃ brāhmaṇa kiṃ kareyyāsīti. Athassa kathaṃ sutvā mahāsatto dutiyaṃ gāthamāha uppajji me na muñceyya na me muñceyya jīvato rajaṃva vipulā vuṭṭhi khippameva nivārayeti. Tassattho mahārāja sace imaṃ gahetvā gacchante kismiñci

--------------------------------------------------------------------------------------------- page451.

Mama abbhantare kodho uppajjeyya so me anto uppajjivā na muñceyya yāvāhaṃ jīvāmi tāva me na muñceyya nāssa anto ghanasannivāsena patiṭṭhātuṃ dassāmi atha kho yathā uppannaṃ rajaṃ vipulā meghavuṭṭhi khippaṃ nivāreti tathā khippaṃ mettābhāvanāya niggahetvā vāreyyāmīti. Evaṃ mahāsatto sīhanādaṃ nadi. Rājā panassa kathaṃ sutvāpi andhabālatāya paṭibaddhaṃ attano cittaṃ nivāretuṃ asakkonto aññataraṃ amaccaṃ āṇāpesi imaṃ paribbājikaṃ rājanivesanaṃ nehīti. So sādhūti paṭisuṇitvā adhammo loke vattati ayuttanti ādīni vatvā paridevamānaññeva taṃ ādāya pāyāsi. Bodhisatto tassā paridevanasaddaṃ sutvā ekavāraṃ oloketvā puna na olokesi. Taṃ rodantiṃ paridevantiṃ rājanivesanaṃ nayiṃsu. Sopi bālarājā uyyāne papañcaṃ akatvā sīghaṃ sīghaṃ gantvā taṃ paribbājikaṃ pakkosāpetvā mahantena yasena nimantesi. Sā pana yasassa aguṇaṃ pabbajjāyaeva ca guṇaṃ kathesi. Rājā kenaci pariyāyena tassā manaṃ alabhanto taṃ ekasmiṃ gabbhe kāretvā cintesi ayaṃ paribbājikā sīlavatī kalyāṇadhammā evarūpaṃ yasaṃ na icchati lopi tāpaso evarūpaṃ mātugāmaṃ gahetvā gacchante kujjhitvā olokitamattampi na akāsi pabbajitā kho pana bahumāyā honti kiñci payojetvā anatthampi me kareyya gacchāmi tāva jānāmi kiṃ karonto nisinnoti saṇṭhāretuṃ asakkonto uyyānaṃ agamāsi. Bodhisattopi cīvaraṃ

--------------------------------------------------------------------------------------------- page452.

Sibbanto nisīdi. Rājā mandaparivāro mahāpadasaddaṃ akaronto saṇikaṃ upasaṅkami. Bodhisatto rājānaṃ anoloketvā cīvarameva sibbi. Rājā ayaṃ kujjhitvā mayā saddhiṃ na sallapatīti maññamāno ayaṃ kūṭatāpaso kodhassa uppajjituṃ na dassāmi uppannampi naṃ khippameva niggahissāmīti paṭhamameva gajjitvā idāni kodhanena thaddho hutvā mayā saddhiṃ na sallapatīti saññāya tatiyaṃ gāthamāha yaṃ nu pubbe vikatthito balamhiva apassito svājja tuṇhīkato dāni saṅghāṭiṃ sibbamacchasīti. Tattha balamhiva apassitoti balanissito viya hutvā. Tuṇhīkatoti kiñci avadanto. Sibbamacchasīti sibbanto acchasi. Taṃ sutvā mahāsatto ayaṃ rājā kodhavasena maṃ nālapatīti maññati kathessāmi dānissa uppannassa kodhassa vasaṃ agatabhāvanti cintetvā catutthaṃ gāthamāha uppajji me na muñcittha na me muñcittha jīvato rajaṃva vipulā vuṭṭhi khippameva nivārayinti. Tassattho mahārāja uppajji me uppajjitvā na puna me muñcittha nāssa pavisitvā hadaye ṭhātuṃ adāsiṃ iti so mama jīvato na muñcittha rajaṃva vipulā viya khippameva nivārayinti. Taṃ sutvā rājā kinnu kho esa kodhameva sandhāya vadati udāhu aññaṃ kiñci sippaṃ sandhāya katheti pucchissāmi tāva nanti cintetvā pucchanto pañcamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page453.

Kinte uppajji no muñci kinte na muñci jīvato rajaṃva vipulā vuṭṭhi katamaṃ tvaṃ nivārayīti. Tattha kinte uppajji no muñcīti kiṃ tava uppajji ceva na muñci. Taṃ sutvā bodhisatto mahārāja evaṃ kodho anekādīnavo mahāvināsatāya kodho eko mama uppajji uppannaṃ pana mettā- bhāvanāya nivāresinti kodhe ādīnavaṃ pakāsento yamhi jāte na passati ajāte sādhu passati so me uppajji no muñci kodho dummedhagocaro. Yena jātena nandanti amittā dukkhamesino so me uppajji no muñci kodho dummedhagocaro. Yasmiñca jāyamānasmiṃ sadatthaṃ nāvabujjhati so me uppajji no muñci kodho dummedhagocaro. Yenābhibhūto kusalaṃ jahāti parakkare vipulañcāpi atthaṃ sa bhīmaseno balavā pamaddī kodho mahārāja na me amuñcittha. Kaṭṭhasmiṃ matthamānasmiṃ pāvako nāma jāyati tameva kaṭṭhaṃ ḍahati yasmā so jāyate gini. Evaṃ mandassa posassa bālassa avijānato sārambhā jāyate kodho sopi teneva ḍayhati.

--------------------------------------------------------------------------------------------- page454.

Aggīva tiṇakaṭṭhasmiṃ kodho yassa pavaḍḍhati nihīyati tassa yaso kāḷapakkheva candimā. Anindo dhūmaketuva kodho yassupasammati āpūrati tassa yaso sukkapakkheva candimāti imā gāthā āha. Tattha na passatīti attatthaṃpi na passati pageva paratthaṃ. Sādhu passatīti attatthaṃ paratthaṃ ubhayatthaṃ sādhu passati. Dummedhagocaroti nippaññānaṃ ādhārabhūto karoti. Dukkhamesinoti dukkhaṃ icchanto. Sadatthanti attano atthabhūtaṃ atthato ceva dhammato ca vuḍḍhiṃ. Parakkareti vipulaṃpi atthaṃ uppannaṃ parato kāreti apanetha na me iminā atthoti vadati. Sa bhīmasenoti so imāya bhayajananiyā mahatiyā kilesasenāya samannāgato. Pamaddīti attano bahulabhāvena uḷārepi satte gahetvā attano vase karaṇena maddanasamattho. Na me amuñcitthāti mama santikā mokkhaṃ na labhi hadaye vā pana me khīraṃ viya muhuttaṃ dadhibhāvena na patiṭṭhayitthātipi attho. Kaṭṭhasmiṃ matthamānasminti araṇisahitena matthiyamāne. Maddamānasmintipi pāṭho. Yasmāti yato kaṭṭhā jāyati tameva ḍahati. Ginīti aggi. Bālassa avijānatoti bālassa avijānantassa. Sārambhā jāyateti ahaṃ tvanti ākaḍḍhanavikaḍḍhanaṃ karontassa kāraṇuttariya- lakkhaṇā sārambhā araṇimatthanā viya pāvako kodho jāyati. Sopi tenevāti sopi bālo teneva kodhena kaṭṭhaṃ viya agginā

--------------------------------------------------------------------------------------------- page455.

Ḍayhati. Anindo dhūmaketuvāti anindano aggi viya. Tassāti tassa adhivāsanakkhantiyā samannāgatassa puggalassa sukkapakkhe cando viya laddho yaso aparāparaṃ āpūrati. Rājā mahāsattassa dhammakathaṃ sutvā tuṭṭho ekaṃ amaccaṃ āṇāpetvā paribbājikaṃ āharāpetvā bhante nikkodhatāya te ubhopi tumhe pabbajjāsukhena vītināmentā idha uyyāne vasatha ahaṃ vo dhammikārakkhāvaraṇaguttiṃ karissāmīti vatvā khamāpetvā vanditvā pakkāmi. Te ubhopi tattheva vasiṃsu. Aparabhāge paribbājikā kālamakāsi. Bodhisatto tassā kālakatāya himavantaṃ pavisitvā abhiññā ca samāpattiyo ca nibbattetvā cattāro brahmavihāre bhāvetvā brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne kodhano bhikkhu anāgāmiphale patiṭṭhahi. Tadā paribbājikā rāhulamātā ahosi rājā ānando paribbājako pana ahamevāti. Cullabodhijātakaṃ pañcamaṃ.


             The Pali Atthakatha in Roman Book 39 page 448-455. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=9039&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=9039&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1367              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5611              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5691              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5691              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]