ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Nigrodhajātakaṃ
     na cāhametaṃ jānāmīti idaṃ satthā jetavane viharanto devadattaṃ
ārabbha kathesi.
     Ekadivasaṃ hi bhikkhū tena āvuso devadatta satthā tava
bahupakāro tvaṃ hi satthāraṃ nissāya pabbajjaṃ labhi upasampadaṃ labhi
tepiṭakaṃ buddhavacanaṃ uggaṇhi jhānaṃ uppādesi lābhasakkāropi

--------------------------------------------------------------------------------------------- page469.

Te dasabalasseva santakoti bhikkhūhi vutte tiṇasalākaṃ ukkhipitvā ettakaṃpi samaṇena gotamena mayhaṃ kataṃ guṇaṃ na passāmīti vutte dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi devadatto akataññū mittadubbhīti vatvā atītaṃ āhari atīte rājagahe magadharājā nāma rajjaṃ kāresi. Tadā rājagahaseṭṭhī attano puttassa janapadaseṭṭhino dhītaraṃ ānesi. Sā vañjhā ahosi. Athassa aparabhāge sakkāro parihāyi. Amhākaṃ puttassa gehe vañjhitthiyā vasantiyā kathaṃ kulavaṃso vaḍḍhissatīti yathā sā naṃ suṇāti evaṃpi kathaṃ samuṭṭhāpenti. Sā taṃ sutvā hotu gabbhinīālayaṃ katvā ete vañcessāmīti cintetvā attano atthacārikaṃ dhātiṃ āha amma gabbhiniyo nāma kiñca karontīti gabbhinīparihāraṃ pucchitvā taṃ sutvā utunīkāle paṭicchādetvā ambilādirucikā hutvā hatthapādānaṃ uddhumāyanakāle hatthapādapiṭṭhiyo koṭāpetvā bahalaṃ kāresi divase divase pilotikaveṭṭhanena ca udaravaḍḍhanaṃ dassesi thanamukhāni kāḷakāni kāresi sarīrakiccaṃ karontīpi aññatra tassā dhātiyā aññesaṃ pamukhe na karoti. Sāmikopi tassā gabbhaparihāraṃ adāsi. Evaṃ nava māse vasitvā idāni janapade pitu gharaṃ gantvā vijāyissāmīti sassusassure āpucchitvā rathaṃ abhiruyha mahantena parivārena rājagahā nikkhamitvā

--------------------------------------------------------------------------------------------- page470.

Maggaṃ paṭipajji. Tassā pana purato eko sattho gacchati. Satthena vasitvā gataṭṭhānaṃ esā pātarāsakāle pāpuṇāti. Athekadivasaṃ tasmiṃ satthe ekā duggatitthī rattiṃ ekasmiṃ nigrodhamūle puttaṃ vijāyitvā pātova satthe gacchante ahaṃ vinā satthena gantuṃ na sakkhissāmi sakkā kho pana jīvantiyā puttaṃ labhitunti nigrodha- mūlajāle jalābuñceva gabbhamalañca attharitvā puttaṃ chaḍḍetvā agamāsi. Dārakassapi devatā ārakkhaṃ gaṇhiṃsu. So hi na yo vā so vā satto bodhisattoyeva. So pana tadā tādisaṃ paṭisandhiṃ gaṇhi. Itarā pātarāsakāle taṃ ṭhānaṃ patvā sarīrakiccaṃ karissāmīti tāya dhātiyā saddhiṃ nigrodhamūle gatā suvaṇṇavaṇṇaṃ dārakaṃ disvā amma nipphannaṃ no kiccanti pilotikāyo apanetvā uccaṅgappadesaṃ lohitena ca gabbhamalena ca makkhitvā attano gabbhavuṭṭhānabhāvaṃ ārocesi. Tāvadeva naṃ sāṇiyā parikkhipitvā haṭṭhatuṭṭho parijano rājagahaṃ paṇṇaṃ pesesi. Athassā sassusassurā vijātakālato paṭṭhāya pitu kule kiṃ karissati idheva āgacchatūti pesayiṃsu. Sā paṭinivattitvā rājagahameva pāvisi. Tattha taṃ sampaṭicchitvā dārakassa nāmaṃ karontā nigordhamūle jātattā nigrodha- kumāroti nāmaṃ kariṃsu. Taṃdivasaññeva anuseṭṭhisuṇisāpi vijāyanatthāya kulagharaṃ gacchantī antarāmagge ekissā rukkhasākhāya heṭṭhā puttaṃ vijāyi. Tassa sākhakumāroti nāmaṃ kariṃsu. Taṃdivasaññeva seṭṭhiṃ nissāya vasantassa tunnakārassa bhariyā pilotikantare puttaṃ vijāyi.

--------------------------------------------------------------------------------------------- page471.

Tassa potikoti nāmaṃ kariṃsu. Mahāseṭṭhī ubhopi te dārake nigrodha- kumārassa jātadivase jātāti ānetvā teneva saddhiṃ saṃvaḍḍhesi. Te ekatova vaḍḍhitvā vayappattā takkasilaṃ gantvā sippaṃ uggaṇhiṃsu. Ubhopi seṭṭhiputtā ācariyassa dve kahāpaṇasahassāni adaṃsu. Nigordhakumāro potikassa attano santike sippaṃ paṭṭhapesi. Te nipphannasippā ācariyaṃ āpucchitvā nikkhantā janapadacārikaṃ carissāmāti anupubbena bārāṇasiṃ patvā ekasmiṃ rukkhamūle nipajjiṃsu. Tadā bārāṇasīrañño kālakatassa sattamo divaso. Sve pussarathaṃ yojissāmāti nagare bheriñcārāpesuṃ. Tesu piyasahāyesu rukkhamūle nipajjitvā niddāyantesu potiko paccūsakāle uṭṭhāya nigrodha- kumārassa pāde parimajjanto nisinno hoti. Tasmiṃ rukkhe dvīsu nivuṭṭhakukkuṭesu uparikukkuṭo heṭṭhākukkuṭassa sarīre vaccaṃ pātesi. Atha naṃ so kenetaṃ pātitanti āha. Samma mā kujjhi mayā ajānantena pātitanti āha. Are tvaṃ mama sarīraṃ attano vaccaṭṭhānaṃ maññesi kiṃ mama pamāṇaṃ na jānāsīti. Atha naṃ itaro are tvaṃ ajānantena me katanti vuttepi kujjhasiyeva kiṃ pana te pamāṇanti āha. Yo maṃ māretvā maṃsaṃ khādati so pātova sahassaṃ labhati tasmā ahaṃ mānaṃ karissāmīti. Atha naṃ itaro āha are ettakamattena tvaṃ mānaṃ karosi maṃ pana māretvā yo thūlamaṃsaṃ khādati so pātova rājā hoti yo majajhimamaṃsaṃ khādati so senāpati hoti yo aṭṭhinissitaṃ

--------------------------------------------------------------------------------------------- page472.

Khādati so bhaṇḍāgāriko hotīti āha. Potiko tesaṃ kathaṃ sutvā kinno sahassena rajjameva varanti saṇikaṃ rukkhaṃ abhirūhitvā uparisayitakukkuṭaṃ gahetvā māretvā aṅgāresu pacitvā thūlamaṃsaṃ nigordhassa adāsi majjhimamaṃsaṃ sākhassa adāsi aṭṭhimaṃsaṃ attanā khādi. Taṃ khāditvā ca pana samma nigrodha tvaṃ ajja rājā bhavissasi samma sākha tvaṃ senāpati bhavissasi ahaṃ pana bhaṇḍāgārikoti vatvā kathaṃ jānāsīti puṭṭho taṃ pavattiṃ ārocesi. Te tayopi pātarāsavelāya bārāṇasiṃ pavisitvā ekassa brāhmaṇassa gehe sappisakkarayuttaṃ pāyāsaṃ bhuñjitvā nagarā nikkhamitvā uyyānaṃ pavisiṃsu. Nigrodhakumāro silāpaṭe nipajji. Itare dve bahi nipajjiṃsu. Tasmiṃ samaye pañca rājakakudhabhaṇḍāni anto ṭhapetvā pussarathaṃ vissajjesuṃ. Tassa vitthārakathā mahājanaka- jātake āvībhavissatīti. Pussaratho uyyānaṃ gantvā nivattitvā ārohanasajjo hutvā aṭṭhāsi. Purohito uyyāne puññavatā sattena bhavitabbanti uyyānaṃ pavisitvā kumāraṃ disvā pādantato sāṭakaṃ apanetvā pādesu lakkhaṇāni upadhāretvā tiṭṭhatu tāva bārāṇasīrajjaṃ sakalajambudīpasāmi adhipatirājā bhavituṃ yuttoti sabba- tālāvacare paggaṇhāpesi. Nigrodhakumāro pabujjhitvā mukhato sāṭakaṃ apanetvā mahājanaṃ oloketvā parivattitvā nipanno thokaṃ vītināmetvā silāpaṭe pallaṅkena nisīdi. Atha naṃ purohito jaṇṇunā patiṭṭhāya rajjante deva pāpuṇātīti vatvā sādhūti

--------------------------------------------------------------------------------------------- page473.

Vutte tattheva ratanarāsimhi ṭhapetvā abhisiñci. So rajjaṃ patvā sākhassa senāpatiṭṭhānaṃ datvā mahantena sakkārena nagaraṃ pāvisi. Potikopi tena saddhiṃyeva agamāsi. Tato paṭṭhāya mahāsatto bārāṇasiyaṃ dhammena rajjaṃ kāresi. So ekadivasaṃ mātāpitūnaṃ saritvā sākhaṃ āha samma na sakkā mātāpitūhi vinā vattituṃ mahantena parivārena gantvā mātāpitaro no ānehīti. Sākho na me tattha gamanakammaṃ atthīti paṭikkhipi. Tato potikaṃ āṇāpesi. So sādhūti tattha gantvā nigrodhassa mātāpitaro putto te rajje patiṭṭhito etha sāmi tattha gacchāmāti āha. Te atthi no vibhavamattaṃ nālaṃ tattha gamanenāti paṭikkhipiṃsu. Sākhassa mātāpitaro ārocesi. Tepi na icchiṃsu. Attano mātāpitaro avoca. Mayaṃ tāta tunnakārakammena jīvissāma alanti paṭikkhipiṃsu. So tesaṃ gamanaṃ alabhitvā bārāṇasimeva paccāgantvā senāpatissa ghare maggakilamathaṃ vinodetvā pacchā nigrodhaṃ passissāmīti cintetvā tassa nivesanadvāraṃ gantvā sahāyako kira te potiko nāmāgatoti senāpatissa ārocehīti dovārikaṃ āha. So tathā akāsi. Sākho pana ayaṃ mayhaṃ rajjaṃ adatvā sahāyassa nigrodhassa adāsīti tasmiṃ veraṃ bandhi. So taṃ kathaṃ sutvāva kuddho āgantvā ko imassa sahāyo ummattako dāsīputto gaṇhatha nanti vatvā hatthapādajāṇukappurehi

--------------------------------------------------------------------------------------------- page474.

Koṭāpetvā gīvāyaṃ gāhāpetvā nīharāpesi. So cintesi sākho mama santikā senāpatiṭṭhānaṃ labhitvā akataññū mittadubbhi maṃ koṭāpetvā nīharāpesi nigrodho pana paṇḍito kataññū sappuriso tasseva santikaṃ gamissāmīti rājadvāraṃ gantvā potiko kira nāma te sahāyo dvāre ṭhitoti rañño ārocāpesi. Rājā pakkosāpetvā taṃ āgacchantaṃ disvā āsanā vuṭṭhāya paccuggantvā paṭisanthāraṃ katvā massukammādīni kāretvā sabbābharaṇa- paṭimaṇḍitena paribhuttanānaggarasabhojanena tena saddhiṃ sukhanisinno mātāpitūnaṃ pavattiṃ pucchitvā anāgamanabhāvaṃ suṇi. Sākhopi potiko maṃ rañño santike paribhindeyyāti mayi pana gate kiñci vattuṃ na sakkhissatīti tattheva agamāsi. Potiko tassa santikeyeva rājānaṃ āmantetvā deva ahaṃ maggakilamanto sākhassa gehaṃ gantvā visamitvā idha āgamissāmīti āgamiṃ atha maṃ sākho nāhantaṃ jānāmīti vatvā koṭāpetvā gīvāyaṃ gāhāpetvā nīharāpesīti saddaheyyāsi tvaṃ etanti vatvā tisso gāthā abhāsi na cāhametaṃ jānāmi kovāyaṃ kassa cāri vā yathā sākho vadi evaṃ nigrodha kinti maññasi. Tato galavinītena purisā nīhariṃsu maṃ datvā mukhappahārāni sākhassa vacanaṃ karā. Etādisaṃ dummatinā akataññena dubbhinā kataṃ anariyaṃ sākhena sakhinā te janādhipāti.

--------------------------------------------------------------------------------------------- page475.

Tattha kinti maññasīti yathā maṃ sākho avadi kiṃ tvaṃpi evameva maññasi udāhu na maññasi maṃ sākho evaṃ vadeyyāsi kiṃ saddahasi na saddahasīti adhippāyo. Galavinītenāti galaggāhena. Dubbhināti mittadubbhinā. Taṃ sutvā nigrodho catasso gāthā abhāsi na cāhametaṃ jānāmi napi me koci saṃsati yaṃ me tvaṃ samma akkhāsi sākhena kaḍḍhanaṃ kataṃ. Sakhīnaṃ sājīvaṅkaro mama sākhassa cūbhayaṃ tvaṃ nopissariyaṃ dātā manussesu mahaggataṃ tayamhā labhitā iddhi ettha me natthi saṃsayo. Yathāpi vījaṃ aggimhi ḍayhati na virūhati evaṃ kataṃ asappurise nassati na virūhati. Kataññumhi ca posamhi sīlavante ariyavuttine sukkhette viya bījāni kataṃ tamhi na nassatīti. Tattha saṃsatīti ācikkhati. Kaḍḍhanaṃ katanti ākaḍḍhanavikaḍḍhana- pothanakoṭanasaṅkhātaṃ kaḍḍhanaṃ katanti attho. Sakhīnaṃ sājīvaṅkaroti samma potika tvaṃ sahāyakānaṃ suājīvaṅkaro jīvikāya uppādetā. Mama sākhassa cūbhayanti mayhañca sākhassa ca ubhinnaṃ sakhīnanti attho. Tvaṃ nopissariyanti tvaṃ no api issariyaṃ dātā tava santikā imaṃ amhehi laddhaṃ. Mahaggatanti mahantabhāvaṃ. Evaṃ pana ettakaṃ kathaṃ kathente nigrodhe sākho tattheva

--------------------------------------------------------------------------------------------- page476.

Aṭṭhāsi. Atha naṃ rājā sākha imaṃ potikaṃ sañjānāsīti pucchi. So tuṇhī ahosi. Athassa rājadaṇḍaṃ āṇāpento aṭṭhamaṃ gāthamāha imañca jammaṃ nekatikaṃ asappurisacintitaṃ hanantu sākhaṃ sattīhi nāssa icchāma jīvitunti. Tattha jammanti lāmakaṃ. Nekatikanti vañcanakaṃ. Taṃ sutvā potiko mā esa bālo maṃ nissāya nassatūti cintetvā navamaṃ gāthamāha khamatassa mahārāja pāṇā duppaṭiānayā khama asappurisassa nāssa icchāmahaṃ vadhanti. Tattha khamatassāti khamatadassa etassa asappurisassa khamathāti attho. Duppaṭiānayāti matassa nāma pāṇā ānetuṃ na sakkā. Rājā tassa vacanaṃ sutvā dosaṃ sākhassa khami senāpatiṭṭhānaṃpi potikasseva dātukāmo ahosi. So pana na icchi. Athassa sabbasenīnaṃ vicāraṇārahaṃ bhaṇḍāgārikaṭṭhānaṃ nāma adāsi. Pubbe kiretaṃ ṭhānantaraṃ nāhosi. Tato paṭṭhāya jātaṃ. Aparabhāge potikabhaṇḍāgāriko puttadhītāhi vaḍḍhamāno attano puttadhītānaṃ ovādavasena osānagāthamāha nigrodhameva seveyya na sākhamupasaṃvase nigrodhasmiṃ mataṃ seyyo yañce sākhasmi jīvitanti. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave devadatto

--------------------------------------------------------------------------------------------- page477.

Pubbepi akataññūyevāti vatvā jātakaṃ samodhānesi tadā sākho devadatto ahosi potiko ānando nigrodho pana ahamevāti. Nigdhojātakaṃ sattamaṃ.


             The Pali Atthakatha in Roman Book 39 page 468-477. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=9461&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=9461&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1390              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5690              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5792              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5792              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]