ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Takkalajātakaṃ
     na takkalā santīti idaṃ satthā jetavane viharanto ekaṃ
pituposakaṃ ārabbha kathesi.
     So kira ekasmiṃ daliddakule pacchājāto mātari kālakatāya
pātova uṭṭhāya dantakaṭṭhamukhodakādīni karonto bhatiṃ vā kasiṃ vā
katvā laddhavibhavānurūpena yāgubhattādīni sampādetvā pitaraṃ posesi.
Atha naṃ pitā āha tāta tvaṃ ekakova anto ca bahi ca kattabbaṃ
karosi ekante kuladārikaṃ ānessāmi sā geheva kattabbaṃ
karissatīti. Tāta itthiyo nāma gharaṃ āgatā neva mayhaṃ na tumhākaṃ
cittasukhaṃ karissanti mā evarūpaṃ cintayittha ahaṃ yāvajīvaṃ tumhe
posetvā tumhākaṃ accayena pabbajissāmīti. Athassa pitā
anicchamānakasseva ekaṃ kuladārikaṃ ānesi. Sā sassurassa ca sāmikassa
ca upakārikā ahosi nīcavutti. Sāmikopissā mama pitu upakārikāti
tussitvā laddhaṃ laddhaṃ manāpaṃ manāpaṃ āharitvā deti. Sāpi taṃ
sassurasseva upanāmeti. Sā aparabhāge cintesi mayhaṃ sāmiko
laddhaṃ laddhaṃ pitu adatvā mayhameva deteva addhā pitari nisneho
jāto imaṃ mahallakaṃ ekenupāyena mama sāmikassa paṭikūlaṃ katvā

--------------------------------------------------------------------------------------------- page478.

Gehā nīharāpessāmīti sā tato paṭṭhāya udakaṃ atisītalaṃ vā accuṇhaṃ vā āhāraṃ atiloṇaṃ vā aloṇaṃ vā bhattaṃ uttaṇḍulaṃ vā atikilinnaṃ vāti evamādīni tassa kodhuppattikāraṇāni katvā tasmiṃ bhujjhante ko imaṃ mahallakaṃ upaṭṭhātuṃ sakkhissatīti pharusāni vatvā kalahaṃ vaḍḍheti. Tattha tattha kheḷapiṇḍādīni chaḍḍetvāpi sāmikaṃ ujjhāpesi passa pitukammaṃ idañcidañca mā karīti vutte kujjhati imasmiṃ gehe pitaraṃ vā vāsehi maṃ vāti. Atha naṃ so bhadde tvaṃ daharā yatthakatthaci jīvituṃ sakkhissasi mayhaṃ pitā mahallako tvaṃ etassa asahantī imamhā gehā nikkhamāhīti āha. Sā bhītā ito paṭṭhāya evaṃ na karissāmīti sassurassa pādesu nipatitvā khamāpetvā pakatiniyāmeneva paṭijaggituṃ ārabhi. Atha so upāsako purimadivasesu tāya ubbāḷho satthu santikaṃ dhammassavanāya agantvā tassā pakatiyā saṇṭhitakāle agamāsi. Atha naṃ satthā kiṃ upāsaka satta divasāni dhammassavanāya nāgatosīti pucchi. So taṃ kāraṇaṃ kathesi. Satthā idāni tāva tassā kathaṃ agahetvā pitaraṃ na nīharāpesi pubbe pana te etissā kathaṃ sutvā gahetvā pitaraṃ āmakasusānaṃ netvā āvāṭaṃ nikkhanitvā tattha naṃ pakkhipitvā maraṇakāle ahaṃ sattavassiko hutvā mātāpitūnaṃ guṇaṃ kathetvā pitughātakammaṃ nivāresiṃ tadā tvaṃ mama kathaṃ sutvā tava pitaraṃ yāvajīvaṃ paṭijaggitvā saggaparāyano jāto svāyaṃ māyā dinnaovādo bhavantaragatampi taṃ na vijahati iminā kāraṇena tassā kathaṃ

--------------------------------------------------------------------------------------------- page479.

Agahetvā idāni tayā pitā na nīhatoti vatvā tena yācito atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente aññatarasmiṃ kāsikagāme ekassa kulassa ekaputtako ahosi nāmena saviṭṭhako nāma. So mātāpitaro paṭijagganto aparabhāge mātari kālakatāya pitaraṃ posesīti sabbaṃ vatthuṃ paccuppannavatthuniyāmeneva kathetabbaṃ. Ayaṃ panettha viseso tadā sā itthī passasi pitu kammaṃ idañcidañca mā karīti vutte kujjhatīti vatvā sāmi pitā te caṇḍo pharuso niccaṃ kalahaṃ karoti jarājiṇṇo byādhipīḷito na cirasseva marissati ahaṃ etena saddhiṃ ekagehe vasituṃ na sakkomi ayaṃpesa katipāhena marissateva tvaṃ etaṃ āmakasusānaṃ netvā āvāṭaṃ khanitvā tattha naṃ pakkhipitvā kuddālena sīsaṃ bhinditvā jīvitakkhayaṃ pāpetvā upari paṃsunā chādetvā āgacchāti āha. So tāya punappunaṃ vuccamāno bhadde purisamaraṇaṃ nāma bhāriyaṃ kathaṃ naṃ māressāmīti. Ahaṃ te upāyaṃ ācikkhissāmīti. Ācikkha tāvāti. Sāmi tvaṃ paccūsakālepi pitu nipannaṭṭhānaṃ gantvā yathā sabbe suṇanti evaṃ mahāsaddaṃ katvā tāta asukagāme tumhākaṃ uddhāraṇako atthi mayi gate na deti tumhākaṃ accayena nassateva sve yānake nisīditvā pātova gacchissāmāti vatvā tena vuttavelāyameva uṭṭhāya yānakaṃ yojetvā tattha naṃ nisīdāpetvā āmakasusānaṃ ānetvā āvāṭaṃ nikkhanitvā corehi acchinnasaddaṃ

--------------------------------------------------------------------------------------------- page480.

Katvā māretvā āvāṭe pakkhipitvā sīsaṃ bhinditvā nahāyitvā āgacchāti. Saviṭṭhako attheso upāyoti tassā vacanaṃ sampaṭicchitvā yānakaṃ gamanasajjaṃ akāsi. Tassa paneko sattavassiko putto atthi paṇḍito byatto. So mātu vacanaṃ sutvā mayhaṃ mātā pāpadhammā pitaraṃ me pitughātakammaṃ kāresi ahamassa pitughātakammaṃ kātuṃ na dassāmīti saṇikaṃ gantvā ayyakena saddhiṃ nipajji. Saviṭṭhako ca pitarā vuttavelāya yānakaṃ yojetvā ehi tāta uddhāraṃ sodhessāmāti pitaraṃ yānake nisīdāpesi. Kumārakopi paṭhamataraṃ yānakaṃ abhirūhi. Saviṭṭhako taṃ nivāretuṃ asakkonto teneva saddhiṃ āmakasusānaṃ gantvā pitarañca kumārañca yānakena saddhiṃ ekamante ṭhapetvā sayaṃ otaritvā kuddālapiṭakaṃ ādāya ekasmiṃ paṭicchannaṭṭhāne caturassaāvāṭaṃ khanituṃ ārabhi. Kumārakopi otaritvā tassa santikaṃ gantvā ajānanto viya kathaṃ samuṭṭhāpetvā paṭhamaṃ gāthamāha na takkalā santi na ālupāni na vilāliyo na kalambāni tāta eko araññamhi susānamajjhe kimatthiko tāta khanāsi kāsunti. Tattha na takkalā santīti viṇḍālukandā na santi. Ālupānīti ālukakandā. Vilāliyoti vilālivallikandā. Kalambānīti tālakandā. Athassa pitā dutiyaṃ gāthamāha

--------------------------------------------------------------------------------------------- page481.

Pitāmaho tāta sudubbalo te anekabyādhīhi dukkhena phuṭṭho tamajjahaṃ nikkhanissāmi sobbhe na hissa taṃ jīvitaṃ rocayāmīti. Tattha anekabyādhīhīti anekehi byādhīhi uppannena dukkhena phuṭṭho. Na hissa tanti ahaṃ hi assa tava pitāmahassa taṃ dujjīvitaṃ na icchāmi evarūpā jīvitā maraṇamevassa varanti maññamāno taṃ sobbhe nikkhanissāmīti. Taṃ sutvā kumārako upaḍḍhagāthamāha saṅkappametaṃ paṭiladdhapāpakaṃ accāyikakammaṃ karosi luddhanti. Tassattho tāta tvaṃ pitaraṃ dukkhā pamocissāmīti maraṇadukkhena yojento etaṃ pāpaṃ saṅkappaṃ paṭiladdhaṃ tassa ca saṅkappassa vasena hitaṃ atikkamma ṭhitattā accāyikakammaṃ karosi luddhanti. Evañca pana vatvā pitu hatthato kuddālaṃ gahetvā avidūre aññaṃ āvāṭaṃ khanituṃ ārabhi. Atha naṃ pitā upasaṅkamitvā kasmā tāta āvāṭaṃ khanasīti pucchi. So tassa kathento tatiyaṃ gāthamāha mayāpi tāta paṭilacchase tvaṃ etādisaṃ kammajarūpanīto

--------------------------------------------------------------------------------------------- page482.

Taṃ kūlavattaṃ anuvattamāno ahaṃpi taṃ khanissāmi sobbheti. Tassattho tāta ahaṃpi ekasmiṃ sobbhe taṃ mahallakakāle nikkhanissāmīti. Iti kho tāta mayāpi nikkhanite imasmiṃ sobbhe tuvaṃ jarūpanīto etādisaṃ kammaṃ paṭilacchase taṃ etaṃ tayā pavattitaṃ kulavattaṃ anuvattamāno vayappatto bhariyāya saddhiṃ vasanto ahaṃpi taṃ nikkhanissāmi sobbheti. Athassa pitā catutthagāthamāha pharusāhi vācāhi pakubbamāno āsajja maṃ tvaṃ vadase kumāra putto mama orasako samāno ahitānukampi me tvaṃsi puttāti. Tattha pakubbamānoti abhibhavanto. Āsajjāti ghaṭṭetvā. Evaṃ vutte paṇḍito kumāro ekaṃ paṭivacanagāthaṃ dve udānagāthāti tisso gāthā abhāsi na tāhaṃ tāta ahitānukampī hitānukampi vo ahaṃpi tāta pāpañca taṃ kammapakubbamānaṃ arahāmi no vārayituṃ tato hi. Yo mātaraṃ pitaraṃ vā saviṭṭha adūsake hiṃsati pāpadhammo

--------------------------------------------------------------------------------------------- page483.

Kāyassa bhedā abhisamparāyaṃ asaṃsayaṃ so nirayaṃ pureti. Yo mātaraṃ pitaraṃ vā saviṭṭha annena pānena upaṭṭhahāti kāyassa bhedā abhisamparāyaṃ asaṃsayaṃ so sugatiṃ puretīti. Imaṃ pana puttassa dhammakathaṃ sutvā pitā aṭṭhamaṃ gāthamāha na me tvaṃ putta ahitānukampī hitānukampi me tuvaṃsi putta ahañca te mātarā vuccamāno etādisaṃ kamma karomi luddhanti. Tattha ahañca te mātarāti ahaṃpi te mātarā. Ayameva vā pāṭho. Taṃ sutvā kumāro tāta itthiyo nāma uppanne dose aniggayhamānāva punappunaṃ pāpaṃ karonti mama mātā yathā puna etaṃ pāpaṃ na karoti tathā naṃ paṇāmetuṃ vaṭṭatīti navamaṃ gāthamāha yā te sā bhariyā anariyarūpā mātā mamesā sakiyā janettī niddhāpaye taṃ sakā agārā aññaṃpi te sā dukkhamāvaheyyāti. Saviṭṭhako paṇḍitaputtassa kathaṃ sutvā somanassajāto hutvā

--------------------------------------------------------------------------------------------- page484.

Gacchāma tātāti saddhiṃ puttena ca pitarā ca yānake nisīditvā pāyāsi. Sāpi kho anācārā nikkhantā no gehā kāḷakaṇṇīti haṭṭhatuṭṭhā allagomayena gehaṃ ulimpitvā pāyāsaṃ pacitvā āgamana- maggaṃ olokentī te āgacchante disvā nikkhantaṃ kāḷakaṇṇiṃ puna gahetvā āgatoti kujjhitvā are nikkhantaṃ kāḷakaṇṇiṃ punādāya āgatosīti paribhāsi. Saviṭṭhako kiñci avatvā yānakaṃ mocetvā anācāre kiṃ vadesīti taṃ sukoṭitaṃ koṭetvā ito paṭṭhāya mā imaṃ gehaṃ pāvisīti pāde gahetvā nikkaḍḍhi. Tato pitarañca puttañca nahāpetvā sayaṃpi nahāyitvā tayopi pāyāsaṃ paribhuñjiṃsu. Sāpi pāpadhammā katipāhaṃ aññasmiṃ gehe vasi. Tasmiṃ kāle putto pitaraṃ āha tāta mama mātā ettakena na bujjhati tumhe mama mātu maṅkubhāvakaraṇatthaṃ asukagāme nāma vo mātuladhītā atthi sā mayhaṃ pitarañca puttañca mamañca paṭijaggissati tamānessāmīti vatvā mālāgandhādīni ādāya yānakena nikkhamitvā khettaṃ anuvicaritvā sāyaṃ āgacchathāti. So tathā akāsi. Paṭivissakakule itthiyo sāmiko kira te aññaṃ bhariyaṃ ānetuṃ asukagāmaṃ nāma gatoti tassā ācikkhiṃsu. Sā idānimhi naṭṭhā natthi me puna okāsoti bhītatasitā hutvā puttameva yācissāmīti saṇikaṃ puttassa santikaṃ gantvā tassa pādesu nipatitvā tāta ṭhapetvā taṃ añño mama paṭisaraṇaṃ natthi ito paṭṭhāya tava pitarañca pitāmahañca alaṅkatacetiyaṃ viya paṭijaggissāmi puna

--------------------------------------------------------------------------------------------- page485.

Mayhaṃ imasmiṃ ghare pavesanaṃ karohīti āha. So sādhu amma sace puna na evarūpaṃ karissatha karissāmi appamattā hothāti vatvā pitu āgamanakāle dasamaṃ gāthamāha yā te sā bhariyā anariyarūpā mātā mamesā sakiyā janettī dantā kareṇūva vasūpanītā sā pāpadhammā punarāvajātūti. Tattha kareṇūvāti tāta idāni sā āneñjakāraṇakārikā hatthinī viya dantā vasaṃ upanītā nibbisevanā jātā. Punarāvajātūti puna imaṃ gehaṃ āgacchatūti. Evaṃ so pitu dhammaṃ kathetvā gantvā mātaraṃ ānesi. Sā sāmikañca sassurañca khamāpetvā tato paṭṭhāya dantadhammena samannāgatā sāmikañca sassurañca puttañca paṭijaggi. Ubhopi ca puttassa ovāde ṭhatvā dānādīni puññāni katvā saggaparāyanā ahesuṃ. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne pituposako sotāpattiphale patiṭṭhahi. Tadā pitā ca putto ca suṇisā ca eteyeva ahesuṃ paṇḍitakumāro pana ahamevāti. Takkalajātakaṃ aṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 39 page 477-485. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=9637&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=9637&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1400              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5719              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5819              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5819              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]