ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page486.

Mahādhammapālajātakaṃ kinte vatanti idaṃ satthā paṭhamāgamanena kapilavatthunagaraṃ gantvā nigrodhārāme viharanto pitu nivesane rañño asaddahanaṃ ārabbha kathesi. Tadā hi suddhodanamahārājā vīsatisahassabhikkhuparivārassa bhagavato attano nivesane yāgukhajjakaṃ datvā antarābhatte ca sammodanīyaṃ karonto bhante tumhākaṃ padhānakāle devatā āgantvā ākāse ṭhatvā putto te siddhatthakumāro appāhāratāya matoti mayhaṃ ārocayiṃsūti āha satthārā ca saddahasi mahārājāti vutte na saddahāmi bhante ākāse ṭhatvā kathentiyāpi devatāya mama puttassa bodhitale buddhattaṃ apatvā parinibbānaṃ nāma natthīti paṭikkhipinti āha. Kiṃ mahārāja idāneva saddahasi pubbepi tvaṃ mahādhammapālakāle putto te mato imānissa aṭṭhīnīti eḷakassa aṭṭhīni dassetvā vadantassāpi disāpāmokkhācariyassa amhākaṃ kule taruṇakāle kālakiriyā nāma natthīti na saddahi idāni pana kasmā saddahissasīti vatvā tena yācito atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kāsikaraṭṭhe dhammapālagāmo nāma ahosi. So dhammapālakulassa vasanatāya evaṃ nāmaṃ labhi. Tattha dasannaṃ kusalakammapathadhammānaṃ pālanato dhammapālo

--------------------------------------------------------------------------------------------- page487.

Tveva paññāto brāhmaṇo paṭivasati. Tassa kule antamaso dāsakammakarāpi dānaṃ denti sīlaṃ rakkhanti uposathakammaṃ karonti. Tadā bodhisatto tasmiṃ kule nibbatti. Dhammapālakumāro tvevassa nāmaṃ kariṃsu. Atha naṃ vayappattaṃ pitā sahassaṃ datvā sippug- gahaṇatthāya takkasilaṃ pesesi. So dhammapālo tattha gantvā disāpāmokkhācariyassa santike sippaṃ uggaṇhi. Pañcannaṃ māṇavakasatānaṃ jeṭṭhantevāsiko ahosi. Tadā ācariyassa jeṭṭhaputto kālamakāsi. Ācariyo māṇavakaparivuto ñātigaṇena saddhiṃ rodanto kandanto susāne tassa sarīrakiccaṃ kāresi. Tattha ācariyo ca ñātivaggo ca tassa antevāsiko ca rodanti paridevanti. Dhammapāloyeveko na rodati na paridevati apica kho pana tesu pañcasatesu māṇavesu susānā āgamma ācariyassa santike nasīditvā aho evarūpo nāma ācārasampanno taruṇamāṇavo taruṇakāleyeva mātāpitūhi vippayutto maraṇaṃ pattoti vadantesu samma tumhe taruṇoti bhaṇatha atha kasmā taruṇakāleyeva maranti nanu ayuttaṃ taruṇakāle maritunti āha. Atha naṃ te āhaṃsu kiṃ pana samma tvaṃ imesaṃ sattānaṃ maraṇabhāvaṃ na jānāsīti. Jānāmi taruṇakāle pana na maranti mahallakakāleyeva marantīti. Nanu aniccā sabbe saṅkhārā hutvā abhāvinoti. Saccaṃ aniccā daharakāle pana sattā na maranti mahallakakāle maranti aniccataṃ pāpuṇantīti. Kiṃ samma dhammapāla tumhākaṃ gehe na keci marantīti. Daharakāle

--------------------------------------------------------------------------------------------- page488.

Pana sattā na maranti mahallakakāleyeva marantīti. Kiṃ panesā tumhākaṃ kulappaveṇīti. Āma kulappaveṇīti. Māṇavā taṃ tassa kathaṃ sutvā ācariyassa ārocesuṃ. Atha naṃ so pakkosāpetvā pucchi saccaṃ kira tāta dhammapāla tumhākaṃ kule daharakāle na miyyantīti. Saccaṃ ācariyāti. So tassa vacanaṃ sutvā cintesi ayaṃ ativiya acchariyaṃ vadati imassa pitu santikaṃ gantvā pucchitvā sace etaṃ saccaṃ ahaṃpi tameva dhammaṃ paripūressāmīti. So puttassa kattabbakiccaṃ katvā sattaṭṭhadivasaccayena dhammapālaṃ pakkosāpetvā tāta ahaṃ vippavasissāmi tvaṃ yāva mamāgamanā ime māṇave sippaṃ vācehīti vatvā ekassa eḷakassa aṭṭhīni gahetvā dhovitvā pasibbake katvā ekaṃ cullupaṭṭhākaṃ ādāya takkasilato nikkhamitvā anupubbena taṃ gāmaṃ patvā kataraṃ mahādhammapālassa gehanti pucchitvā gantvā dvāre aṭṭhāsi. Brāhmaṇassa dāsamanussesu yo yo paṭhamaṃ addasa so so ācariyassa hatthato chattaṃ gaṇhi upāhanaṃ gaṇhi upaṭṭhākassapi hatthato pasibbakaṃ gaṇhi puttassa te dhammapālakumārassa ācariyo dvāre ṭhitoti kumārassa pitu ārocethāti vutte te sādhūti vatvā ārocayiṃsu. So vegena dvāramūlaṃ gantvā ito ethāti taṃ gharaṃ ānetvā pallaṅke nisīdāpetvā sabbaṃ pādadhovanādikiccaṃ akāsi. Ācariyo bhuttabhojano sukhakathāya nisinnakāle brāhmaṇa putto te dhammapālakumāro paññavā tiṇṇaṃ vedānaṃ aṭṭhārasannañca sippānaṃ nipphattiṃ patto apica kho

--------------------------------------------------------------------------------------------- page489.

Panekena aphāsukena jīvitakkhayaṃ patto sabbe saṅkhārā aniccā mā socitthāti āha. Brāhmaṇo pāṇiṃ paharitvā mahāhasitaṃ hasi. Kinnu kho brāhmaṇa hasīti ca vutte mayhaṃ putto na marati añño koci mato bhavissatīti āha. Brāhmaṇa puttasseva te aṭṭhīni disvā saddahāti aṭṭhīni nīharitvā imāni te puttassa aṭṭhīnīti āha. Etāni eḷakassa vā sunakhassa vā bhavissanti mayhaṃ pana putto na marati amhākaṃ hi kule yāva sattamā kulaparivaṭṭā taruṇakāle matapubbo nāma natthi tvaṃ musā bhaṇasīti. Tasmiṃ khaṇe sabbepi pāṇiṃ paharitvā mahāhasitaṃ hasiṃsu. Ācariyo taṃ acchariyaṃ disvā somanassappatto hutvā brāhmaṇa tumhākaṃ kulappaveṇiyaṃ daharānaṃ amaraṇena na sakkā ahetukena bhavituṃ kena kāraṇena daharā na miyyantīti pucchanto paṭhamaṃ gāthamāha kinte vataṃ kiṃ pana brahmacariyaṃ kissa suciṇṇassa ayaṃ vipāko akkhāhi me brāhmaṇa etamatthaṃ kasmā nu tumhaṃ daharā na miyyareti. Tattha vatanti vattasamādānaṃ. Brahmacariyanti seṭṭhacariyaṃ. Kissa suciṇṇassāti tumhākaṃ kule daharānaṃ amaraṇaṃ nāma katarasucaritassa vipākoti. Taṃ sutvā brāhmaṇo yesaṃ guṇānaṃ ānubhāvena tasmiṃ kule daharā na miyyanti te vaṇṇayanto

--------------------------------------------------------------------------------------------- page490.

Dhammaṃ carāma na musā bhaṇāma pāpāni kammāni parivajjayāma anariyaṃ parivajjema sabbaṃ tasmā hi amhaṃ daharā na miyyare. Suṇoma dhammaṃ asataṃ satañca na cāpi dhammaṃ asataṃ rocayāma hitvā asante na jahāma sante tasmā hi amhaṃ daharā na miyyare. Pubbe padhānā sumanā bhavāma dadaṃpi ve attamanā bhavāma datvāpi ve nānutappāma pacchā tasmā hi amhaṃ daharā na miyyare. Samaṇe mayaṃ brāhmaṇe addhike ca vaṇibbake yācanake dalidde annena pānena abhitappayāma tasmā hi amhaṃ daharā na miyyare. Mayañca bhariyaṃ nātikkamāma amhe ca bhariyā nātikkamanti aññatra tāhi brahmacariyaṃ carāma tasmā hi amhaṃ daharā na miyyare.

--------------------------------------------------------------------------------------------- page491.

Pāṇātipātā viramāma sabbe loke adinnaṃ parivajjayāma amajjapāṇepi musā bhaṇāma tasmā hi amhaṃ daharā na miyyare. Etāsu ve jāyare suttamāsu medhāvino honti bahuttapaññā bahussutā vedagunā ca honti tasmā hi amhaṃ daharā na miyyare. Mātā pitā bhaginī bhātaro ca puttā ca dārā ca mayañca sabbe dhammaṃ carāma paralokahetu tasmā hi amhaṃ daharā na miyyare. Dāsā ca dāsī anujīvino ca paricārikā kammakarā ca sabbe dhammaṃ caranti paralokahetu tasmā hi amhaṃ daharā na miyyareti imā gāthā āha. Tattha dhammañcarāmāti dasakusalakammapathadhammaṃ carāma. Attano jīvitahetu antamaso kunthakipillikampi jīvitā na voropema parabhaṇḍañca lobhacittena na olokemāti sabbaṃ vitthāretabbaṃ. Musāvādo cettha musāvādissa akaraṇaṃ pāpaṃ nāma natthīti ussannavasena pana

--------------------------------------------------------------------------------------------- page492.

Vutto. Te kira hassādhippāyenapi musā na bhaṇanti. Pāpānīti sabbānipi nirayagāmini lāmakakammāni. Anariyanti ariyavirahitaṃ sabbaṃ asundaraṃ aparisuddhaṃ kammaṃ parivajjayāma. Tasmā hi amhanti ettha hikāro nipātamatto. Iminā kāraṇena amhākaṃ daharā na miyyanti antarā ca akālamaraṇaṃ nāma no natthīti attho. Tasmā hi amhantipi pāṭho. Suṇomāti mayaṃ kira yathā nāma sappurisānaṃ kusaladīpanaṃpi asappurisānaṃ akusaladīpanaṃ dhammaṃ suṇoma. So pana no sutamattakova hoti taṃ na rocayāma tehi pana no saddhiṃ viggaho vā vivādo vā mā hotu dhammaṃ suṇoma sutvāpi labhitvā sante vattāma ekampi khaṇaṃ na jahāma asante pāpamitte pahāya kalyāṇamittasevinova homāti. Samaṇe mayaṃ brāhmaṇeti brāhmaṇa mayaṃ samitapāpabāhitapāpe paccekabuddhasamaṇa- brāhmaṇepi avasesadhammikasamaṇabrāhmaṇepi addhikādayo sesajanepi annena pānena abhitappemāti attho. Pāliyaṃ pana ayaṃ gāthā pubbeva dānāti gāthāya pacchato āgacchati. Nātikkamāmāti attano bhariyaṃ atikkamitvā bahi aññamicchācāraṃ na karoma. Aññatra tāhīti attano bhariyaṃ ṭhapetvā sesaitthīsu brahmacariyañca carāma. Amhākaṃ bhariyāpi sesapurisesu evameva pavattanti. Jāyareti jāyanti. Suttamāsūti susīlāsu uttamitthīsu. Idaṃ vuttaṃ hoti ye etāsu sampannasīlāsu puttamitthīsu amhākaṃ puttā jāyanti te medhāvinoti evaṃpakārā honti kuto tesaṃ antarā maraṇaṃ

--------------------------------------------------------------------------------------------- page493.

Tasmāpi amhākaṃ kule daharā na miyyantīti. Dhammañcarāmāti paralokatthāya tividhaṃ sucaritadhammaṃ carāma. Dāsīti dāsiyo. Avasāne dhammo have rakkhati dhammacāriṃ dhammo suciṇṇo sukhamāvahāti esānisaṃso dhamme suciṇṇe na duggatiṃ gacchati dhammacārī. Dhammo have rakkhati dhammacāriṃ chattaṃ mahantaṃ viya vassakāle dhammena gutto mama dhammapālo aññassa aṭṭhīni sukhī kumāroti imāhi dvīhi gāthāhi dhammacārīnaṃ guṇaṃ kathesi. Tattha rakkhatīti dhammo nāmesa rakkhito attano rakkhitaṃ paṭirakkhati. Sukhamāvahātīti devamanussesu sukhañceva nibbānasukhañca āvahāti. Na duggatinti nirayādibhedaṃ duggatiṃ na gacchati. Evaṃ brāhmaṇa mayaṃ dhammaṃ rakkhāma dhammopi amhe rakkhatīti dasseti. Dhammena guttoti mahāchattasadisena attanā gopitadhammena gutto. Aññassa aṭṭhīnīti tayā ānītāni pana aṭṭhīni aññassa eḷakassa vā sunakhassa vā aṭṭhīni bhavissanti chaḍḍehi tāni mama putto sukhī kumāroti. Taṃ sutvā ācariyo āha mayhaṃ āgamanaṃ suāgamanaṃ saphalaṃ no nipphalanti sañjātasomanasso dhammapālassa pitaraṃ khamāpetvā

--------------------------------------------------------------------------------------------- page494.

Mayā āgacchantena tumhākaṃ vīmaṃsanatthāya imāni eḷakaṭṭhīni ābhatāni putto te arogoyeva tumhākaṃ rakkhitadhamme mayhaṃpi dethāti paṇṇe likhitvā katipāhaṃ tattha vasitvā takkasilaṃ gantvā dhammapālassa sabbasippāni sikkhāpetvā mahantena parivārena pesesi. Satthā suddhodanamahārājassa imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne rājā anāgāmiphale patiṭṭhahi. Tadā mātāpitaro mahārājakulāni ahesuṃ ācariyo sārīputto parisā buddhaparisā ahesuṃ dhammapālakumāro pana ahamevāti. Mahādhammapālajātakaṃ navamaṃ.


             The Pali Atthakatha in Roman Book 39 page 486-494. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=9819&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=9819&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1410              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5748              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5866              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5866              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]