ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                       Kukkutajatakam
     nasmase katapapamhiti idam sattha veluvane viharanto vadhaya
parisakkanam arabbha kathesi.
     Dhammasabhayamhi bhikkhu devadattassa agunakatham samutthapesum avuso
devadatto dhanuggahadipayojanena dasabalassa vadhatthameva upayam karotiti.
Sattha agantva kaya nuttha bhikkhave etarahi kathaya sannisinnati
pucchitva imaya namati vutte na bhikkhave idaneva pubbepesa
mayham vadhaya parisakkatiyevati vatva atitam ahari
     atite kosambiyam kosambiko nama raja rajjam karesi.
Tada bodhisatto ekasmim veluvane kukkutayoniyam nibbattitva
Anekasatakukkutaparivaro aranne vasati. Tassavidure eko seno
vasati. So upayena ekekam kukkutam gahetva khadanto thapetva
bodhisattam sese khadi. Bodhisatto ekakova ahosi. So
appamatto  velaya gocaram gahetva veluggahanam pavisitva vasati.
So seno tam ganhitum asakkonto ekena nam upayena upalapetva
ganhissamiti cintetva tassavidure sakhaya niliyitva
samma kukkutaraja tvam mayham kasma bhayasi aham taya saddhim
vissasam katukamo asuko nama padeso sampannagocaro tattha
ubhopi gocaram gahetva annamannam piyasamvasam vasissamati aha.
Atha nam bodhisatto aha samma mayham taya saddhim vissaso nama
natthi gaccha tvanti. Samma tvam mayham pubbe katapapataya na
saddahasi ito patthaya evarupam na karissamiti. Na ca mayham tadisena
sahayena attho gaccheva tvanti. Iti nam yavatatiyam patikkhipitva
ettakehi angehi samannagatena puggalena saddhim vissaso nama
katum na vattatiti vanaghatam unnadento devatasu sadhukaram dadamanasu
dhammakatham samutathapento ima gathayo ajjhabhasi
        nasmase katapapamhi       nasmase alikavadine
        nasmase attatthapannamhi    atisantepi nasmase.
        Bhavanti heke purisa       gopipasakajatika
        ghasanti manne mittani      vacaya na ca kammuna.
        Sukkhanjalipaggahita         vacaya paligunthita
        manussapheggu naside       yasmim natthi katannuta.
        Na hi annannacittanam       itthinam purisana va
        nana vikatva samsaggam      tadisampi hi nasmase.
        Anariyakammam okkantam       athitam sabbaghatinam
        nisitamva paticchannam          tadisampi hi nasmase.
        Mittarupe idhekacce       sakhalyena acetasa
        vividhehi upayehi         tadisampi hi nasmase.
        Amisam va dhanam vapi       yattha passati tadiso
        dubbhim karoti dummedho      tanca hitvana gacchatiti.
     Tattha nasmaseti nassase. Ayameva va patho. Na vissaseti
vuttam hoti. Katapapamhiti pathamam katapape puggale. Alikavadineti
musavadimhipi na vissase. Tassa hi akattabbam nama papam
natthi. Nasmase attatthapannamhiti attano atthayaeva
yassa panna snehavasena na bhajati dhanatthikova bhajati tasmim attattha-
pannepi na vissase. Atisanteti anto upasame avijjamaneyeva
ca bahi upasamadassanena atisante viya paticchannakammantepi
bilapaticchannaasivisasadise kuhakapuggale. Gopipasakajatikati gunnam
pipasakajatika viya pipasitagosadisati vuttam hoti. Yatha
pipasitagavo tittham otaritva mukhapuram udakam pivanti na pana udakassa
kattabbayuttakam karonti evameva ekacce idancidanca karissamati
Madhuravacanena mittani ghasanti piyavacananucchavikam pana na karonti
tadisesu vissaso mahato anatthaya hotiti dipeti.
Sukhanjalipaggahitati paggahitarittatucchaanjalino. Vacaya paligunthitati
idam dassama karissamati vacanena paticchadita. Manussaphegguti
evarupa asaraka manussa manussapheggu nama . Nasideti naside
evarupe na upagaccheyya. Yasmim natthiti yasmim ca puggale
katannuta natthi tampi nasideti attho. Annannacittananti
annannena cittena samannagatanam lahucittananti attho.
Evarupanam itthinam purisanam va na vissaseti dipeti. Nana vikatva
samsagganti yopi na sakka anupagantva etassa anantarayam katunti
antarayakaranattham nanakaranehi samsaggam avikatva dalham karitva
paccha antarayam karoti tadisampi puggalam nasmase na vissaseyyati
dasseti. Anariyakammam okkantanti anariyanam dussilanam
kammam otaritva thitam. Athitanti athiram appatitthitavacanam.
Sabbaghatinanti okasam labhitva sabbesam upaghatakaram. Nisitamva
paticchannanti kosiya va pilotikaya va paticchannam nisitam khaggamiva.
Tadisampiti evarupampi amittam mittapatirupakam na vissaseyya. Sakhalyenati
matthavacanena. Acetasati acittakena. Vacanameva hi nesam
mattham cittam pana thaddham pharusam. Vividhehi upayehi otarapekkha
upagacchanti. Tadisampiti yo etehi amittehi mittapatirupakehi
Sadiso hoti tampi na vissaseyyati attho. Amisanti khadaniya-
bhojaniyam. Dhananti mancapatipadakam adim katva avasesam. Yattha
passatiti sahayagehe yasmim thane passati. Dubbhim karotiti
dubbhicittam uppadeti tam dhanam harati. Tanca hitvanati tanca
sahayakampi hitva gacchati. Iti ima satta gatha kukkutaraja
kathesi.
        Mittarupena bahavo      channa sevanti sattavo
        jahe kapurise hete   kukkuto viya senakam.
        Yo ca uppatitam attham    na khippamanubujjhati
        amittavasamanveti       paccha ca manutappati.
        Yo ca uppatitam attham    khippameva nibodhati
        muccate sattusambadha   kukkuto viya senaka.
                Tam tadisam kutamivodditam vane
                adhammikam niccavidhamsakarinam
                ara vivajjeyya naro vicakkhano
                senam yatha kukkuto vamsakananeti
iti ima catasso dhammarajena bhasita abhisambuddhagatha.
     Tattha jahe kapurise heteti bhikkhave ete kapurise pandito
jaheyya. Hakaro panettha nipatamattam. Paccha ca manutappatiti
paccha ca anutappati. Kutamivodditanti vane miganam bandhanatthaya
kutapasam viya odditam. Niccavidhamsakarinanti niccam viddhamsanakarakam.
Vamsakananeti vamsavane. Yatha vamsavane kukkuto senam vivajjeti
evam vicakkhano viddhamsakare papamitte vivajjeyya.
     So hi gatha vatva senam amantetva sace imasmim thane
vasissasi janissami te kattabbanti tajjesi. Senopi tato
palayitva annattha gato.
     Sattha imam dhammadesanam aharitva evam bhikkhave devadatto
pubbepi mayham vadhaya parisakkatiti vatva jatakam samodhanesi tada
seno devadatto ahosi kukkuto pana ahamevati.
                  Kukkutajatakam dasamam.



             The Pali Atthakatha in Roman Book 39 page 494-499. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=9994&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=9994&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1422              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5788              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5920              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5920              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]